समाचारं

अधिकांश चीनीयपरिवारेषु एतानि "७ निष्क्रियवस्तूनि" सन्ति मम कुटुम्बे तानि ६ सन्ति, अहं च मम धनं अपव्यययामि!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकेषां मित्राणां प्रवृत्तिः अनुसरणं भवति यत् ते केचन गृहसामग्रीः क्रेतुं वा प्रवृत्त्यानुसारं अलङ्कारं कुर्वन्ति ।

परन्तु प्रायः निवासं कृत्वा भवन्तः पश्यन्ति यत् भवन्तः क्रीताः बहवः गृहसामग्रीः अथवा अलङ्कारस्य डिजाइनाः सन्ति ये प्रवृत्तिम् अनुसृत्य भवन्ति, येषां अधिकांशः कतिपयानि वाराः न प्रयुक्तः भवति, अन्ते निष्क्रियः भवति



अस्य कारणात् Qi Jia'an'an विशेषतया "7 प्रमुखाः निष्क्रियवस्तूनि" सारांशतः यत् अधिकांश चीनीयपरिवारेषु वर्तमानकाले सन्ति तेषु मम परिवारः 6 जितवान्।

एतानि च निष्क्रियवस्तूनि प्रायः सर्वाणि अपव्ययितधनानि इति वक्तुं शक्यते। भवतः गृहे कति प्रकाराः सन्ति ?

1. आरक्षितः द्वितीयः शय्यागृहः

अनेकेषु चीनीयपरिवारेषु प्रथमं रिक्तस्थानं वस्तुतः नवीनीकरणकाले आरक्षितं द्वितीयं शय्यागृहं भवति ।

अलङ्कारार्थं द्वितीयशय्यागृहस्य आरक्षणस्य उद्भवः बहुधा अलङ्कारप्रवृत्तेः अनुसरणस्य कारणेन भवति ।

अवश्यं मम अपि केचन विचाराः सन्ति, यदा गृहे स्थिताः ज्ञातयः मित्राणि च अत्र आगच्छन्ति तदा निवासस्थानं भवतु इति चिन्तयन्।

अन्येषां अलङ्कारस्य सुझावैः सह मिलित्वा अन्ततः वयं अलङ्कारार्थं द्वितीयं शय्यागृहं आरक्षितुं निश्चयं कृतवन्तः ।



परन्तु आरक्षितद्वितीयशय्याकक्षे निवसन् मया निम्नलिखितसमस्याः आविष्कृताः ।

1. वर्षे कतिपयानि वाराः एव तस्य उपयोगं कुर्वन्तु।कक्षः प्रायः अपव्ययः इति वक्तुं शक्यते । अहं मन्ये एषा स्थितिः अनेकेषु कुटुम्बेषु भवति। अवश्यं अहम् अपवादः नास्मि।

2. यतः एतत् आरक्षितं द्वितीयशय्यागृहम् अस्ति, अतः अनेके कार्यात्मकाः डिजाइनाः अस्माकं उपयोगेन सह असङ्गताः सन्ति।पश्चात् अहं तत् अन्यस्मिन् कक्षे परिवर्तयितुम् इच्छामि स्म, परन्तु परिवर्तनं सुलभं नास्ति इति ज्ञातवान्, अतः अग्रिमस्य नवीनीकरणपर्यन्तं प्रतीक्षा कर्तव्या आसीत् ।



अनुशंसिताः अभ्यासाः : १.

1. गृहसज्जा प्रत्येकं कक्षं परिवारस्य वास्तविक आवश्यकतानुसारं व्यवस्थापयेत्।विशेषतः प्रत्येकस्य कक्षस्य कार्याणि, यथा शय्यागृहाणि, अध्ययनकक्ष्याः इत्यादयः।

2. गृहसज्जनाय कक्षाणि न आरक्षितुं प्रयतध्वम्।भवतः परिवारस्य वर्तमान आवश्यकतानुसारं अलङ्कारं कुर्वन्तु, ततः भवन्तः तत् अधिकं व्यावहारिकं पश्यन्ति।



2. मद्यमन्त्रिमण्डलम्

चीनीयगृहेषु द्वितीयं सर्वाधिकं अप्रयुक्तं वस्तु मद्यमन्त्रिमण्डलम् अस्ति ।

मद्यमन्त्रिमण्डलानि किञ्चित्कालं यावत् अतीव लोकप्रियाः आसन् ।

यतः मद्यमन्त्रिमण्डलं सुविकसितम् अस्ति, तस्मात् तत् वस्तुतः उत्तमं दृश्यते । वासगृहे स्थापयित्वा वासगृहस्य गुणवत्तायां सुधारः भविष्यति इति स्पष्टम्।

परन्तु अधिकांशसामान्यकुटुम्बानां कृते मद्यमन्त्रिमण्डलं केवलं अलङ्कारः एव भवति, तस्य प्रायः कोऽपि उपयोगः नास्ति ।



अधिकांशपरिवारानाम् कृते प्रवृत्तिम् अनुसृत्य स्थापितानां मद्यमन्त्रिमण्डलानां सामान्यतया निम्नलिखितपरिस्थितिः भवति ।

1. मलिनसञ्चयः स्थानं जातम्।अन्ते मया ज्ञातं यत् मद्यमन्त्रिमण्डलं सर्वविधैः विविधैः पूरितम् आसीत् यत् अहं सामान्यतया न उपयुञ्जामि तेषु बहवः सुव्यवस्थिताः न आसन्, अव्यवस्थिताः च दृश्यन्ते स्म ।

2. लॉकररूपेण परिणतम्।अन्ते मया ज्ञातं यत् मद्यमन्त्रिमण्डलं बहुवस्तूनि धारयितुं न शक्नोति, अतः मया तस्य पुनर्निर्माणं कर्तव्यम्, अन्ते च साधारणभण्डारणमन्त्रिमण्डले परिणतम्



एतत् कथं कर्तव्यमिति सुझावः : १.

1. अधिकांशमातृपितृणां कृते अहं व्यक्तिगतरूपेण मद्यमन्त्रिमण्डलं न स्थापयितुं अनुशंसयामि।यतः बहवः कुटुम्बाः कदापि बहु मद्यस्य संग्रहणं कर्तुं न शक्नुवन्ति, मद्यमन्त्रिमण्डलं केवलं अलङ्कारः एव ।

2. यदि भवान् किञ्चित् मद्यं संग्रहीतुं इच्छति तर्हि वस्तुतः साधारणं लॉकरं निर्मातुम् अनुशंसितम्।यतो हि साधारणाः लॉकरेषु मद्यस्य संग्रहणं अपि कर्तुं शक्यते, ते पश्चात् वस्तूनि अपि संग्रहीतुं शक्नुवन्ति, यत् अधिकं व्यावहारिकं भवति ।



3. जूता परिवर्तन मल

तृतीयः प्रकारः आलस्यः यः अनेकेषु चीनीयगृहेषु दृश्यते सः प्रवेशद्वारे जूतापरिवर्तनशीलः मलः ।

प्रवेशद्वारे जूतापरिवर्तनपीठिका अपि किञ्चित्कालं यावत् लोकप्रियम् आसीत् ।

जूता-मलस्य परिवर्तनस्य प्रथमः उपायः जूता-मन्त्रिमण्डलस्य पार्श्वे मल-स्थापनम् अस्ति । तत्र गुञ्जनीयाः गुप्ताः च सन्ति ।

मम काल्पनिकता अस्ति यत् यदा अहं प्रतिदिनं जूता परिवर्तयामि तदा अहं स्थित्वा स्थाने मलमूत्रे उपविश्य अतीव सहजतां अनुभवितुं शक्नोमि।



विचारः उत्तमः, परन्तु प्रायः कतिपयानि वाराः कार्यं न करोति:

1. जूतापरिवर्तनमलस्य उपयोगे असुविधा भवति।अधिकांशजूतापरिवर्तनमलवत् ते मूलतः तन्तुनीयाः अथवा गुप्ताः भवन्ति । जूता परिवर्तनात् पूर्वं मलं दूरं स्थापयितुं आवश्यकम् अस्मिन् समये वस्तुतः स्थित्वा अपि जूता परिवर्तनं कर्तव्यम् ।

2. जूतायाः पीठिका सुलभतया भग्नं भवति।विशेषतः भित्तिस्थानां कृते प्रत्येकं उपविश्य सावधानाः भवन्तु अन्यथा ते बहुकालानन्तरं भग्नाः भवेयुः । गुप्तजूतापरिवर्तनमलेषु अपि एषा समस्या भवति ।



एतत् कथं कर्तव्यमिति सुझावः : १.

1. अधिकांशपरिवारानाम् कृते वस्तुतः जूतापरिवर्तनमलस्थापनस्य आवश्यकता नास्ति।जूतापरिवर्तने केवलं एकं निमेषद्वयं वा भवति, तत् उत्तिष्ठन् कर्तुं शक्यते ।

2. यदि अस्माभिः जूतापरिवर्तनमलं स्थापनीयं तर्हि भवन्तः चलमलं स्थापयितुं अनुशंसयामः।यथा - जूतामन्त्रिमण्डले धक्कायितुं शक्यते, यत् अधिकं स्थायित्वं भवति । यदि प्रयुक्तं नास्ति तर्हि भवन्तः तत् हर्तुं शक्नुवन्ति।



4. अध्ययनकक्षः

अनेकेषु चीनीयपरिवारेषु चतुर्थः अत्यन्तं अप्रयुक्तः स्थानः अध्ययनकक्षः अस्ति ।

अवश्यं यदि अध्ययनकक्षस्य सम्यक् उपयोगः भवति तर्हि प्रभावः अतीव उत्तमः भविष्यति। प्रतिदिनं शान्ततया उपविश्य कार्यं कर्तुं, अध्ययनं पठितुं च शक्नुथ।

परन्तु अनेकेषां मित्राणां कृते अध्ययनकक्षे अध्ययनार्थं पठनार्थं च एषः समयः प्राप्तुं वस्तुतः कठिनम् अस्ति ।

यथा वयं सर्वे जानीमः, अधुना जनाः अतीव द्रुतगत्या कार्यं कुर्वन्ति, कालस्य कृते अतीव दबावः च भवन्ति ।



अतः गृहसज्जनाय निर्मिताः अधिकांशः अध्ययनकक्षः अन्ते निष्क्रियः अभवत् :

1. वर्षे वर्षे कतिपयानि वाराः अध्ययनकक्षस्य उपयोगः न भवति।अनेकगृहेषु अध्ययनकक्षः सम्पूर्णतया स्थानं गृह्णाति कक्षः जातः अस्ति । तथा च तस्य बहुधा शोधनस्य आवश्यकता वर्तते, अन्यथा अध्ययनं रजःस्तरेन आच्छादितं भविष्यति।

2. अध्ययनकक्षस्य उपयोगाः अत्यल्पाः सन्ति।यथा, अध्ययनकक्षः मूलतः डेस्कैः पुस्तकालयैः च पूरितः अस्ति यदि भवान् तान् अन्यप्रयोजनार्थं उपयोक्तुं इच्छति तर्हि भवान् पश्यति यत् एतत् सम्भवं नास्ति तथा च भवान् केवलं तत्रैव स्थापयितुं शक्नोति।



एतत् कथं कर्तव्यमिति सुझावः : १.

1. अधिकांशमित्राणां कृते तेषां गृहे अध्ययनकक्षस्य अलङ्कारस्य आवश्यकता नास्ति। यतः अधिकांशजनानां कृते अध्ययनकक्षे चुपचापं पठितुं च समयः नास्ति ।

2. यदा वयं अलङ्कारं कुर्मः, डिजाइनं च कुर्मः तदा अध्ययनकक्षस्य कार्यं स्पष्टतया विचारणीयम्। भवन्तः केवलं भविष्ये एतत् उपयोगी भवितुम् अर्हन्ति इति चिन्तयितुं न शक्नुवन्ति, परन्तु भवन्तः तस्य डिजाइनं अधिकं यथार्थतया कर्तव्यम्, यथा वस्त्रगृहं वा लघुशय्यागृहं वा परिकल्पयितुं



5. बीनबैग सोफा

चीनीयगृहेषु पञ्चमम् अत्यन्तं निष्क्रियं वस्तु एकदा अतीव लोकप्रियं बीनपुटम् अस्ति ।

बीनबैग्स् अन्तिमेषु वर्षेषु अतीव लोकप्रियाः अभवन्, तेषां स्मैश हिट् इति वक्तुं शक्यते ।

ताम्बूलपुटाः विविधरूपेण भवन्ति । यथा शंखाकाराः, गोलाकाराः, विविधाः पदार्थाः च सन्ति ।

सर्वेषु सर्वेषु बीन्बैग् इत्यस्य स्वरूपं अतीव उत्तमम् अस्ति, विशेषतः फोटो इफेक्ट् अतीव उत्तमः अस्ति ।

तथापि बहवः मित्राणि आलस्यस्य सोफायाः व्यावहारिकतां उपेक्षन्ते ।



अन्तिमः परिणामः अस्ति यत् अहं आलस्यपूर्णं सोफां क्रीतवन् आसीत्, परन्तु अहं तस्य उपयोगं कतिपयानि वाराः न कृतवान्, अन्ते केवलं कोणे एव सञ्चितः भवितुम् अर्हति स्म, रजः खादित्वा स्थानं गृह्णाति स्म:

1. दुर्बल आरामः।अधिकांशस्य आलस्यस्य सोफानां कृते ते मानवमेरुदण्डस्य, गर्भाशयस्य कशेरुकस्य च सङ्गतिं न कुर्वन्ति । वस्तुतः मनुष्यस्य मेरुदण्डस्य, गर्भाशयस्य कशेरुकस्य च अत्यन्तं मैत्रीपूर्णं नास्ति ।

2. सहजतया भग्नम्।केचन नीलवर्णाः सोफाः अतीव सस्ते भवन्ति, केवलं एकं वा द्विशतं वा युआन्। एते सस्ते उत्पादाः श्वेतप्लास्टिकफेनकणैः पूरिताः भवन्ति । दारणं सुकरं भवति, स्फुरणानन्तरं सर्वं गृहे फेनं जनयिष्यति ।

3. स्थानं गृह्यताम्।अद्यतनसज्जा अधिकाधिकं न्यूनतमप्रभावं अनुसृत्य वर्तते, अतः वासगृहे न्यूनाधिकं फर्निचरं भवति । अतः भवन्तः पश्यन्ति यत् आलस्यपूर्णः सोफा बहु स्थानं गृह्णाति।



अनुशंसिताः अभ्यासाः : १.

1. आलस्यपूर्णस्य सोफायाः विषये अहं स्वयमेव सर्वेषां क्रयणं न अनुशंसयामि। किमपि शैली वा सामग्री वा भवतु। तस्मिन् शयने आरामदायकं दृश्यते चेदपि कालान्तरे गम्भीरं हानिं कर्तुं शक्नोति अतः सावधानाः भवन्तु ।

2. गृहे निष्क्रिय-आलस्य-सोफानां कृते कोणे तान् न सञ्चयन्तु, स्थानं गृहीत्वा रजः सङ्गृह्य । मम व्यक्तिगतः सुझावः अस्ति यत् यथाशीघ्रं तस्य निवारणं कुर्वन्तु, येन गृहं अधिकं विशालं स्वच्छं च भविष्यति।



6. खाड़ी खिडकी

चीनीयकुटुम्बेषु षष्ठं निष्क्रियं वस्तु सुन्दरं डिजाइनं कृतानि खाड़ीजालकानि सन्ति ।

गृहं क्रीणन्ते सति बहवः मित्राणि बे खिडकीयुक्तानि गृहाणि रोचन्ते इति अनुमानं भवति ।

अहं मम गृहे एकं विशालं खाड़ीजालकं भवति इति कल्पना करोमि, तत् च अतीव सुन्दरं अलङ्करोमि अहं तस्मिन् उपविश्य पठितुं, आरामं कर्तुं, सूर्ये स्नानं कर्तुं च शक्नोमि।

परन्तु वास्तविकं अलङ्कारं समाप्तं जातं ततः परं मया आविष्कृतं यत् खाड़ीजालकं केवलं द्रष्टुं एव अस्ति ।



अनेककुटुम्बानां कृते, निवासं कृत्वा बे खिडकैः सह निम्नलिखितपरिस्थितयः भवन्ति ।

1. खाड़ीजालकं सर्वविधैः निष्क्रियसामग्रीभिः पूरितम् अस्ति।विशेषतः यदि भवतः गृहे बालकाः सन्ति तर्हि भवन्तः पश्यन्ति यत् एतत् बहुभिः बालक्रीडासामग्रीभिः पूरितम् अस्ति। केचन वस्तूनि अपि सन्ति येषां प्रयोगः सामान्यतया न भवति, ये शनैः शनैः खाड़ीजालकस्य उपरि सञ्चिताः भवन्ति ।

2. खाड़ीजालकं पुष्पवृद्धिस्थानं जातम्।विशेषतः केषाञ्चन मित्राणां कृते ये पुष्पवृद्धिं रोचन्ते, गृहे खाड़ीजालकेषु विविधहरितवनस्पतयः घटाः योजिताः भवन्ति, कालान्तरे ते पूर्णाः भवन्ति



अनुशंसिताः अभ्यासाः : १.

1. यदि भवान् पश्चात् बे विण्डो इत्यस्य उपयोगं कर्तुम् इच्छति तर्हि अलङ्कारस्य समये प्रत्यक्षतया अध्ययनक्षेत्ररूपेण डिजाइनं कर्तुं अनुशंसितम्। उपरि लघु मेजं स्थापयन्तु यत् बे खिडकी निष्क्रियवस्तूनाम् स्थानं न भवेत्।

2. यदि भवन्तः पुष्पाणि रोपयितुं रोचन्ते तर्हि प्रत्येकस्य स्थानस्य उपयोगस्य पूर्वमेव योजनां कुर्वन्तु। बालकनी अथवा बे खिडकयः सम्यक् डिजाइनं करणीयम्। पश्चात् प्रत्येकस्य स्थानस्य कार्याणि न परिवर्तयन्तु, यतः एतेन अराजकता भविष्यति ।



7. स्नानकुण्डम्

चीनीगृहेषु सप्तमः निष्क्रियवस्तु स्नानकुण्डः अस्ति ।

वस्तुतः पारम्परिकचीनीगृहेषु अलङ्कारेषु स्नानकुण्डाः प्रायः नास्ति । चीनदेशस्य गृहेषु अधिकाधिकाः स्नानकुण्डाः किमर्थं दृश्यन्ते इति अहं न जानामि ।

अनेकेषां जनानां प्रशंसायाः कारणात् एव स्नानकुण्डाः किञ्चित्कालात् अतीव लोकप्रियाः सन्ति ।

अन्तः गत्वा भवन्तः पश्यन्ति यत् स्नानकुण्डाः वस्तुतः अव्यावहारिकाः सन्ति, येन अनेकेषु परिवारेषु स्नानकुण्डाः अप्रयुक्तवस्तूनि भवन्ति ।



एकवर्षद्वयस्य वा निवासस्य अनन्तरं प्रायः स्नानकुण्डे निम्नलिखितस्थितयः दृश्यन्ते ।

1. स्नानकुण्डः स्नानगृहे मलिनमवशेषसञ्चयः स्थानं जातम्।यथा स्नानगृहे धूपपात्रस्य डिटर्जन्ट्, शैम्पू इत्यादयः शनैः शनैः स्नानकुण्डे सञ्चिताः आसन् इति मया ज्ञातं यत् तेषां बहुभागः अस्ति तथा च अतीव अव्यवस्थितः आसीत्।

2. स्नानकुण्डस्य उपयोगः कष्टप्रदः अस्ति।जलं प्रतिवारं निष्कास्य दीर्घकालं यावत् त्यक्तव्यम् । तदतिरिक्तं स्नानकुण्डं उपयोगानन्तरं समये एव स्वच्छं कर्तव्यम् । अन्यथा कालान्तरे स्नानकुण्डः मार्जयितुं न शक्यमाणैः कलङ्कैः पूरितः भविष्यति ।

3. नियमितरूपेण स्नानकुण्डे स्नानार्थं अल्पानां जनानां समयः भवति।स्नानकुण्डे स्नानं कर्तुं मूलतः एकस्मिन् समये दशकशः निमेषाः भवन्ति ।



अनुशंसिताः अभ्यासाः : १.

1. अस्माकं अधिकांशसामान्यपरिवारानाम् कृते विशेषतः यदि स्नानगृहं विशेषतया विशालं नास्ति तर्हि स्नानकुण्डं न स्थापयितुं प्रयतध्वम्। न केवलं स्थानं गृह्णाति, अपितु तस्य विच्छेदनं अपि कठिनम् अस्ति ।

2. यदि अस्माकं गृहे स्नानगृहं विशेषतया विशालं भवति, मुख्यस्नानगृहं गौणस्नानगृहं च भवति, स्नानगृहक्षेत्रं च 6 तः 7 वर्गमीटर् यावत् भवति तर्हि वयं तस्य विषये विचारं कर्तुं शक्नुमः। तथापि अस्माभिः तस्य उपयोगः कर्तुं शक्यते वा इति अपि विचारणीयम् ।



यथा यथा जनानां जीवनं परिवर्तते तथा तथा ते पश्यन्ति यत् कदाचित् लोकप्रियाः केचन डिजाइनाः वा आपूर्तिः वा शनैः शनैः निष्क्रियतां प्राप्तवन्तः ।

अस्मिन् लेखे अहं भवद्भ्यः सप्त प्रमुखानि निष्क्रियवस्तूनि परिचययामि, ये चीनीयकुटुम्बेषु प्रायः सामान्यसमस्या अभवन् ।

अतः वयं स्वगृहस्य अलङ्कारकाले एतानि निष्क्रियवस्तूनि परिहरितुं प्रयत्नशीलाः स्मः । यदि पूर्वमेव अस्ति तर्हि शीघ्रमेव तस्य निवारणं कर्तुं शस्यते यतः तस्य धारणस्य कोऽपि उपयोगः नास्ति ।

(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)