2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नाइजीरियादेशस्य अतियथार्थवादी कलागुरुः आस्कर युकोनुः स्वस्य असाधारणप्रतिभायाः कारणेन कलाजगति अद्वितीयः अस्ति । २०१४ तमे वर्षात् अयं स्वशिक्षितः स्वामी हस्ते विद्यमानं विनयशीलं कन्दुकलेखं जादूदण्डरूपेण उपयुज्य क्रमेण श्वासप्रश्वासयोः दृश्यभोजनं बुनति प्रत्येकस्य कृतिस्य निर्माणं प्रायः षट् सप्ताहस्य समयस्य परिश्रमस्य च पराकाष्ठा भवति सः कुशलतया प्रतिमापूरणम्, क्रॉस्-वीविंग्, मुक्त-भित्तिचित्रं च इति त्रीणि गुप्त-प्रविधि-प्रयोगं कृत्वा स्वस्य लिखितं जगत् कागदपत्रे जीवन्तं करोति
युकोनुस्य लेखनी न केवलं लेखनस्य कागदस्य च मृदुस्पर्शः, अपितु दश समानकलमानां मध्ये भव्यं नृत्यं च यत् प्रत्येकं कथां वहति। अस्मिन् सूक्ष्मस्विचिंग्-काले सः जादूगरवत् शनैः शनैः आफ्रिका-देशस्य आत्मानं गभीरं प्रतिबिम्बितानि चित्राणि विमोचयति । एतानि कृतीनि न केवलं वर्णानाम् एकः ढेरः, अपितु भावनानां प्रवाहः अपि अस्ति, आफ्रिका-यथार्थवादं तेषां आत्मानं कृत्वा, ते चतुराईपूर्वकं लिंगस्य, धर्मस्य, राजनीतिस्य च बहुविधदृष्टिकोणान् एकीकृत्य आफ्रिका-अनुभवस्य, पहिचानस्य च विषये जटिलाः रङ्गिणः च कथाः बुनन्ति
चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः। मूललेखकस्य भवति यत्किमपि उल्लङ्घनं वा लोपः वा।
प्रस्थानपूर्वं "कलावृत्तस्य" एतेषु सुन्दरेषु लेखेषु अधिकं ध्यानं दत्तव्यं ये पठनीयानि सन्ति।