2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव पञ्चवारं पैरालिम्पिक-तैरिका जेसिका लाङ्ग् स्वस्य व्यक्तिगत-सामाजिक-माध्यम-मञ्च-अकाउण्ट्-मध्ये पोस्ट् कृत्वा प्रथमे चित्रे स्पष्टतया लिखितवती यत् - "अहं २०२४ तमस्य वर्षस्य पेरिस्-पैरालिम्पिक-क्रीडायां भागं न गृह्णामि" इति
जेसिका लाङ्ग इत्यस्याः वक्तव्येन सामाजिकमाध्यमेषु चर्चायाः, ध्यानस्य च प्रकोपः उत्पन्नः । केचन प्रशंसकाः तस्याः निर्णयस्य विषये अवगमनं, समर्थनं वा खेदं वा प्रकटयन्ति, यदा तु अधिकाः जनाः पैरालिम्पिक-क्रीडायाः, विकलाङ्ग-क्रीडकानां च जीवने प्रशिक्षणे च ध्यानं ददति
तदतिरिक्तं विश्वस्य सर्वेभ्यः देशेभ्यः कुलम् ४६ क्रीडकाः वदन्ति स्म । यत्र पैरालिम्पिकस्वर्णपदकविजेता व्हीलचेयरफेन्सर बेबे विओ, भालाक्षेपकः मनसी जोशी, पैरालिम्पिकरजतपदकविजेता टेबलटेनिसक्रीडकः भविनाबेन् पाटे इत्यादयः सन्ति । २०१२ तमे वर्षे लण्डन्-पैरालिम्पिक-क्रीडायां व्यक्तिगत-पन्नी-स्वर्णपदकं, एपी-दल-स्वर्णपदकं च प्राप्तवान् चीनीय-क्रीडकः याओ फाङ्गः अपि अस्मिन् सूचौ अस्ति
एतत् निष्पद्यते यत् एषः आयोजनः अन्तर्राष्ट्रीय-पैरालिम्पिक-समित्या (IPC) प्रारब्धस्य आयोजनस्य नारा अस्ति इति आशासे यत् अस्य आयोजनस्य माध्यमेन वयं सर्वेभ्यः स्मारयितुं शक्नुमः यत् पैरालिम्पिक-क्रीडकाः केवलं उत्तमं क्रीडा-कौशलं वा विजयस्य दृढं दृढनिश्चयं वा न भवन्ति क्रीडाकार्यक्रमेषु भागं गृहीत्वा प्रशंसां प्राप्तवान्।