समाचारं

बालस्य भित्तिचित्रं बहुमूल्यं आभूषणं परिणतम् अस्ति?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यासेमिन् एर्डिन् न केवलं माता, अपितु पीएचडी-अभ्यर्थी, चित्रकारः च अस्ति । सा सप्ताहदिनेषु बालकैः सह कलानिर्माणं करोति, लघुबालानां कृते कलाशिक्षणस्य समृद्धः अनुभवः च सञ्चितः अस्ति ।

यासेमिन् एर्डिन् इत्यस्याः कलाकृतिः मुख्यतया तस्याः पुत्री सेरिन् इत्यादीनां बालकानां भित्तिचित्रैः, रेखाचित्रैः च प्रेरिता अस्ति । एतानि कृतीनि बालसदृशनिर्दोषतायाः कल्पनायाश्च परिपूर्णाः सन्ति, सूक्ष्मरेखाः उत्तमवर्णाः वा विना, परन्तु प्रत्येकं आघातः स्वतन्त्रतायाः सृजनशीलतायाः च परिपूर्णः भवति

तदतिरिक्तं यासेमिन् एर्डिन् इत्यनेन ओज्गुर् करविट् इत्यनेन सह सहकार्यं कृतम्, यः एकः मूर्तिकारः, स्वर्णकारः च अस्ति, यः माता अपि अस्ति, तस्य सहकार्यं कृत्वा तासारिम् तकरीम् इति ब्राण्ड् इत्यस्य सह-स्थापनं कृतवान् ।

ते सम्पूर्णे विश्वे बालकानां निवेदनात् विचित्रकार्यं चित्वा प्रत्येकं अलङ्कारं हस्तेन निर्मान्ति। अस्मिन् ब्राण्ड्-मध्ये बालानाम् निर्दोष-सृजनशीलतायाः अभिलेखनं, बाल-भित्तिचित्रं, चित्राणि च उत्तम-आभूषण-उत्पाद-रूपेण परिणमति, यथा हारः, कङ्कणं इत्यादयः प्रत्येकं आभूषणं सावधानीपूर्वकं हस्तनिर्मितं भवति, यत्र विशेषसाधनानाम्, हस्तनिर्माणकौशलस्य च आवश्यकता भवति ।

एषा हस्तनिर्मितपद्धतिः प्रत्येकं खण्डं विशिष्टं करोति, शिल्पकलाभिः, उष्णतायाः च परिपूर्णं करोति । एते अलङ्काराः न केवलं बालानाम् आद्यसृष्टीनां संरक्षणं कुर्वन्ति, अपितु तेभ्यः नूतनजीवनं मूल्यं च ददति।