समाचारं

बालिकायाः ​​मधुरगन्धः, तस्याः पृष्ठतः सूक्ष्मभावनाः︱पेरुदेशस्य कलाकारः अल्बर्ट् एल

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



पेरुदेशस्य कलानिधिः अल्बर्ट् लिन्च् (१८५१-१९१२) स्वचित्रेषु प्रफुल्लितयुवकचित्रैः सह शताब्दपर्यन्तं सुन्दराणि स्वप्नानि बुनति । सः न केवलं वर्णस्य जादूगरः, अपितु भावानाम् सुकुमारः ग्रहणकर्ता अपि अस्ति ।



लिञ्च् इत्यस्य कैनवासेषु बालिकानां चित्राणि प्रातःकाले प्रफुल्लितानि पुष्पाणि इव सन्ति, परन्तु तेषु सूक्ष्मभावनाः अपि सन्ति, येषां ज्ञापनं सुलभं न भवति सुकुमारानां सौम्यानां च तरङ्गानाम् . तस्य ब्रशवर्कस्य जादुशक्तिः दृश्यते, तथा च पात्राणां गहनेषु रोमान्टिकभावनाः प्रेक्षकाणां हृदयेषु मन्दं प्रसारयितुं शक्नोति, येन जनाः यौवनस्य, स्वप्नस्य, प्रेमस्य च विषये कथासु अनैच्छिकरूपेण निमग्नाः भवन्ति



एतानि तैलचित्रं न केवलं नेत्रेभ्यः भोजः, अपितु आत्मायाः शान्तमपि भवति । प्रायः काव्यात्मकरूपेण ते सौन्दर्यस्य शाश्वतं अनुसरणं आकांक्षां च कथयन्ति, येन दर्शकाः तान् प्रशंसन् काल-अन्तरिक्षं अतिक्रम्य अनुनादं भावं च अनुभवन्ति



























चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "कलावृत्तस्य" एतेषु सुन्दरेषु लेखेषु अधिकं ध्यानं दत्तव्यं ये पठनीयानि सन्ति।