समाचारं

दक्षिणकोरियादेशस्य रैपरः सैन् ई इत्यस्य विरुद्धं वीथिहिंसायाः आरोपः कृतः यत् तस्य नेत्राणि विदारितानि, दन्ताः च क्षतिग्रस्ताः इति।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहु कोरियाई मनोरञ्जनसमाचारः "पदयात्रिकाणां उल्लङ्घनस्य" विवादं जनयन् रैपरः सैन् ई विशेषहिंसायाः शङ्कायाः ​​कारणात् पुलिसैः सञ्चिकायां स्थापितः १९ दिनाङ्के सियोल्-नगरस्य मापो-पुलिस-स्थानके उक्तं यत् १७ दिनाङ्के विशेषहिंसायाः शङ्कायाः ​​कारणात् रैपर-सैन् ई (वास्तविकनाम जङ्ग-सान्, ३९ वर्षीयः) विरुद्धं प्रकरणं प्रारब्धम्

२८ जुलै दिनाङ्के रात्रौ प्रायः ८:३० वादने झेङ्ग् इत्यनेन सियोल्-नगरस्य मापो-मण्डलस्य एकस्य उद्यानस्य प्रवेशद्वारे पदयात्रिकान् अवदत् यत्, "साइकिलं सावधानीपूर्वकं धारयन्तु" इति, हिंसां कर्तुं च मोबाईल-फोनस्य उपयोगं कृतवान् कथितं यत् पीडिता दावान् अकरोत् यत् - "नेत्रयोः समीपे अश्रुपातः अभवत्, केचन दन्ताः च क्षतिग्रस्ताः अभवन्" इति ज्ञापनं प्राप्य ये पुलिसाः प्रेषिताः आसन्, ते घटनास्थले मूलभूतं अन्वेषणं सम्पन्नं कृत्वा झेङ्गं पीडितं च पुनः प्रेषितवन्तः पश्चात् ये पुलिसाः झेङ्गं अन्वेषणार्थं आहूतवन्तः तेषां विश्वासः आसीत् यत् झेङ्गः शङ्कितः अस्ति, अतः ते १७ दिनाङ्के प्रकरणं कृत्वा आधिकारिकतया अन्वेषणं प्रारब्धवन्तः ।

सैन् ई २००८ तमे वर्षे मनोरञ्जनकम्पनीयाः सह अनुबन्धं कृतवती, २०१० तमे वर्षे च स्वस्य प्रथमं गीतं प्रकाशितवती, सङ्गीतक्षेत्रे प्रथमं पदानि स्वीकृतवती । पश्चात् सः प्रसिद्धस्य प्रतिभाप्रदर्शनस्य "शो मी द मनी" इत्यस्य निर्मातारूपेण कार्यं कृतवान् ।