2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १९ दिनाङ्के बीजिंगसमये डोन्सिच् लीगे एकः उज्ज्वलः नूतनः तारकः इव आसीत्, स्वस्य असाधारणबास्केटबॉलप्रतिभायाः, वयसः परं परिपक्वतायाः च सह सः गर्वेण ताराणां उपरि स्थित्वा निर्विवादः सर्वाधिकव्यापारितः खिलाडी अभवत् सः न केवलं समकालीनबास्केटबॉलस्य प्रियः, अपितु भविष्ये बास्केटबॉल-क्रीडायाः इतिहासे उत्कीर्णः भवितुम् नियतः शीर्ष-सुपरस्टारः अपि अस्ति ।
प्रत्येकं डोनसिच् कन्दुकं स्पृशति तदा सः स्वप्नरूपं बास्केटबॉल-काव्यं बुनति इव तस्य पास-दृष्टिः गरुड-नेत्रवत् तीक्ष्णा भवति, अङ्कणे प्रत्येकं सूक्ष्मं परिवर्तनं ज्ञातुं समर्थः भवति, कन्दुकं च समीचीनतया स्वसहयोगिभ्यः प्रदातुं समर्थः भवति। असीमितसंभावनाभिः स्वसमूहं प्रेरयितुं शक्नुवन्ति। तथा च तस्य सुचारु आक्रामकगतिः रक्षकाणां कृते तत् ग्रहणं अधिकं कठिनं करोति भवेत् तत् सफलता, शूटिंग् वा दीर्घदूरपर्यन्तं त्रि-पॉइण्टर् वा, सः स्वस्य अद्भुतं बास्केटबॉल-बुद्धिः, तकनीकी-व्यापकतां च दर्शयन् स्वस्य अङ्गुलीय-अग्रभागे एव कर्तुं शक्नोति।
किं दुर्लभतरं यत् डोन्सिच् इत्यस्य हृदयं विजयाय अत्यन्तं उत्सुकं भवति। क्षेत्रे सः यत् धैर्यं नेतृत्वं च दर्शितवान् तत् प्रत्येकं सङ्गणकस्य सहचरं प्रत्यययति स्म, ते च तं परितः मिलित्वा विजयाय युद्धं कर्तुं इच्छन्ति स्म भविष्ये इतिहासे शीर्षस्थाने भवितुं तस्य कृते एतादृशं आध्यात्मिकं बलं निःसंदेहं महत्त्वपूर्णं आधारशिला अस्ति।
अतः यदा वयं लीगस्य बहुमूल्यक्रीडकानां विषये वदामः तदा डोन्सिच् इत्यस्य नाम सर्वदा प्रथमं मनसि आगच्छति। सः न केवलं दलस्य कोरः आत्मा च अस्ति, अपितु बास्केटबॉल-जगतः भविष्यस्य आशा अपि अस्ति । अस्माकं विश्वासस्य कारणं अस्ति यत् निकटभविष्यत्काले डोन्सिच् बास्केटबॉल-क्रीडायाः सभागृहेषु स्वस्य पौराणिकं अध्यायं लिखित्वा दीर्घ-इतिहासस्य कदापि क्षीणं न भविष्यति इति उज्ज्वल-तारकं भविष्यति |.