समाचारं

अविराम ! झेङ्ग किन्वेन् ओलम्पिकप्रशंसासमारोहे भागं ग्रहीतुं चीनदेशं प्रत्यागतवान्, ततः अमेरिकी ओपनक्रीडायां क्रीडितुं अमेरिकादेशं गमिष्यति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के ज्ञातं यत् सिन्सिनाटी-प्रतियोगितायाः सद्यः एव निर्वाचिता जिन्हुआ-इत्यस्य प्रथमा भगिनी झेङ्ग-किन्वेन्-इत्येतत् अमेरिका-देशात् अविरामं पुनः चीन-देशं प्रति उड्डीय गता, सा पेरिस्-नगरे चीनीय-प्रतिनिधिमण्डलस्य प्रशंसा-समारोहे भागं गृह्णीयात् ततः २० दिनाङ्के ओलम्पिकं झेङ्ग किन्वेन् पुनः अमेरिकादेशं गमिष्यति येन अग्रिमस्य आयोजनस्य सज्जता भविष्यति।

पेरिस-ओलम्पिक-महिला-टेनिस्-एकल-स्पर्धायां झेङ्ग-किन्वेन्-इत्यनेन इतिहासः रचितः, चीन-देशस्य प्रथमं ओलम्पिक-टेनिस्-एकल-स्वर्णपदकं च प्राप्तम् । ओलम्पिकस्वर्णपदकं प्राप्तवान् झेङ्ग किन्वेन् भ्रमणस्पर्धायां भागं ग्रहीतुं निरन्तरं पेरिस्तः अमेरिकादेशं प्रति उड्डीय गतः, गतसप्ताहे च WTA1000 सिन्सिनाटीक्रीडायां क्रीडितः।

सम्भवतः निरन्तरयात्रायाः प्रभावात् झेङ्ग किन्वेन् सिन्सिनाटी-नगरे स्वस्य उत्तम-स्थितेः अनुकूलतां न प्राप्नोत् तृतीय-परिक्रमे सः पूर्व-फ्रेञ्च्-ओपन-उपविजेता पावल्युचेन्कोवा-इत्यनेन निर्वाचितः, सर्वेषु स्पर्धासु तस्य पूर्व-१२-क्रीडा-विजयस्य क्रमः च आसीत् समाप्तम् ।

सिन्सिनाटीनगरे निर्वाचिता झेङ्ग किन्वेन् अमेरिकादेशात् पुनः बीजिंगनगरं प्रति उड्डीय गता तस्याः मातापितरौ चिरकालात् बीजिंगनगरे प्रतीक्षमाणौ आस्ताम् । २० अगस्त दिनाङ्के ग्रेट् हॉल आफ् द पीपुल् इत्यत्र आयोजिते पेरिस् ओलम्पिकक्रीडायां चीनीयप्रतिनिधिमण्डलस्य प्रशंसासमारोहे झेङ्ग किन्वेन् भागं गृह्णीयात्।

प्रशंसासमागमस्य अनन्तरं वर्षस्य अन्तिमे ग्राण्डस्लैम्-क्रीडायां यूएस ओपन-क्रीडायां भागं ग्रहीतुं झेङ्ग-किन्वेन् पुनः अमेरिका-देशं प्रति प्रस्थास्यति । वर्षस्य अन्ते अन्तिमपक्षे प्रहारं कर्तुं लक्ष्यं कृत्वा झेङ्ग किन्वेन् इत्यस्याः कृते पर्याप्तं अंकं प्राप्तुं यथासम्भवं गहनतरपरिक्रमेषु प्रवेशस्य आवश्यकता वर्तते।