समाचारं

क्वान् होङ्गचान् चेन् युक्सी इत्यस्याः कष्टानि तावत्पर्यन्तं न जानाति स्म यावत् सा विकासस्य चरणं न प्राप्नोति स्म : सा प्रतिदिनं १० वारं स्वस्य तौलनं कृत्वा यदा किमपि न भवति तदा तराजूयां पदानि स्थापयति स्म

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोताखोराणां विकासकालस्य प्रवेशानन्तरं तेषां कृते तकनीकीस्तरं निर्वाहयितुम्, गतिस्थिरतां च सुधारयितुम् अधिकप्रशिक्षणदबावस्य आहारनियन्त्रणस्य च सामना भवति । अधुना एव क्वान् होङ्गचान् इत्यनेन उक्तं यत् सा प्रतिदिनं सप्त-अष्टघण्टाः प्रशिक्षणं दातव्यम्, कदाचित् सा उत्तिष्ठितुं अपि न इच्छति “किन्तु अहं हृदयस्य पीडां सहन् चेन् युक्सी इत्यस्य प्रशिक्षणं प्रभावितुं न शक्नोमि” इति चेन् युक्सी इत्यनेन प्रकटितं यत् सा प्रायः स्वस्य वजनं परीक्षते, "अहं मम बाल्यस्वप्नस्य एतावत् समीपे अस्मि, अहं किमर्थं अधिकं प्रयासं न करोमि" इति । यदा विकासात्मकचुनौत्यस्य विषयः आगच्छति तदा उभौ अपि सहमतौ यत् कुञ्जी दृढता एव।

द्वयोः क्रीडकयोः प्रशिक्षणजीवनं कठिनं दृश्यते, परन्तु तौ मन्यन्ते यत् धैर्येन एव स्वप्नानां साकारीकरणं कर्तुं शक्यते । एषा भावना न केवलं प्रशिक्षणे प्रतिबिम्बिता भवति, अपितु जीवनस्य सर्वेषु पक्षेषु अपि धावति ।

गोताखोराणां कृते विकासः वास्तविकं आव्हानं भवितुम् अर्हति। अस्मिन् क्रीडने शरीरस्य आकारस्य क्रीडायाः परिणामेषु महत् प्रभावः भवति, विकासात्मकपरिवर्तनं च क्रीडकानां कृते भ्रान्तिकं भवितुम् अर्हति । तेषां परिचितभावना नष्टा भवति, चिन्ता, घबराहटः च तेषां गतिं न्यूनं लघु करोति ।