समाचारं

आधिकारिकघोषणा, याओ मिंग आधिकारिकतया कार्यभारं स्वीकृत्य स्वस्य नूतनपदस्य अनावरणं कृतवान्, एकः प्रसिद्धः संवाददाता बास्केटबॉलसङ्घं त्यक्त्वा गन्तुं समयं प्रकटितवान्, वाङ्ग फाङ्गः स्वस्य आशीर्वादं दत्तवान्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा सः २०१७ तमे वर्षे बास्केटबॉल-सङ्घस्य प्रमुखत्वेन कार्यभारं स्वीकृतवान् तदा याओ मिंगः वास्तवमेव चीनीय-बास्केटबॉल-क्रीडायां उत्तमं कार्यं कर्तुम् इच्छति स्म, अन्यथा सः जीवनबीमा-समर्थन-शुल्कस्य कोटि-कोटि-रूप्यकाणि त्यक्त्वा एतत् शुल्कं सीबीए-सङ्घं न दास्यति स्म , यस्य धनस्य सर्वाधिकं आवश्यकता भवति दुर्भाग्येन, कदाचित्, चीनीयबास्केटबॉलस्य कृते केवलं याओ मिंगस्य उपरि अवलम्बनं पर्याप्तं नास्ति।

चीनीयपुरुषबास्केटबॉलदलं वर्षद्वयं यावत् ओलम्पिकक्रीडां त्यक्तवती अस्ति। अनेकाः प्रशंसकाः याओ मिंगस्य निष्कासनस्य आह्वानं कुर्वन्ति स्म तथापि, अद्यतने , प्रसिद्धः संवाददाता याङ्ग यी कार्यक्रमे अवदत् यत् याओ मिंगः २०१७ तमे वर्षे बास्केटबॉलसङ्घस्य शीर्षनेतारूपेण कार्यभारं स्वीकृतवान्।सः २०२१ तमे वर्षे परिवर्तनं सम्पन्नं कर्तव्यम् आसीत्, परन्तु मुखौटानां कारणात् २ वर्षाणि यावत् विलम्बः अभवत् मिंगस्य स्थितिः चेन् घाटस्य समाना नास्ति, याओ मिंगः २०२७ तमे वर्षे निश्चितरूपेण तत् कर्तुं समर्थः भविष्यति, २०२७ तमे वर्षे च याओ मिंगस्य कार्यालयं त्यक्तुं समयः अपि भविष्यति।