समाचारं

टी.ए.- चेल्सी मुख्यप्रशिक्षकस्य निर्णयस्य पूर्णतया समर्थनं करोति, स्टर्लिंग् इत्यनेन उक्तं यत् मारेस्का इत्यस्य समस्या नास्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त १९ : म्यान्चेस्टर-नगरस्य विरुद्धं नूतन-प्रीमियर-लीग-सीजनस्य प्रथमे मेलने चेल्सी-प्रशिक्षकेन मारेस्का-इत्यनेन "तकनीकीकारणात्" स्टर्लिंग्-क्रीडा-दलात् बहिष्कृतः क्रीडायाः पूर्वं अनुपस्थितानां सूचीं प्रति खिलाडीशिबिरस्य प्रतिक्रियायाः कारणात् अन्तर्जालस्य उपरि चेल्सी-संस्थायाः संवाददाता लियाम् ट्वोमेयः स्थितिं व्याख्याय लेखं प्रकाशितवान् ।

खिलाडयः अनुपस्थितेः व्याख्यानार्थं "तकनीकीनिर्णयः" इति अपारदर्शकपदस्य उपयोगं कुर्वन्तः प्रशिक्षकाः चेल्सी-क्लबः अपरिचितः नास्ति आधिकारिकस्य समीपे एव।

स्टर्लिंग् तस्य शिबिरं च चेल्सी-नगरस्य वार्तायां आश्चर्यचकितं न अभवत्, शुक्रवासरे प्रशिक्षणकेन्द्रे मुख्यप्रशिक्षकमारेस्का इत्यनेन सह संक्षिप्तं किन्तु मैत्रीपूर्णं वार्तालापं कृतवान्, ततः ज्ञातवान् यत् सः म्यान्चेस्टर-नगरस्य विरुद्धं क्रीडायाः चयनं न भविष्यति यतोहि, नेटो-इत्यस्य हस्ताक्षरं कृत्वा ५१.४ मिलियन पाउण्ड् कृते अस्य पदस्य स्पर्धा अधिका तीव्रा अभवत् ।

स्टर्लिंग् इत्यनेन क्रीडायाः आरम्भात् पूर्वं वक्तव्यं निर्गन्तुं प्रवृत्तिः न कृता तस्य स्थाने अस्य क्रीडायाः कृते खिलाडयः पङ्क्तितः बहिष्कृताः इति मीडिया-माध्यमेन ज्ञापितस्य अनन्तरं स्टर्लिंग्-शिबिरेण "पोस्ट्"-प्रतिक्रियायां प्रकाशितस्य प्रतिवेदनस्य प्रतिक्रिया दत्ता

खिलाडयः समीपस्थाः अनामस्रोताः आग्रहं कुर्वन्ति यत् स्टर्लिंग् शुक्रवासरे मारेस्का इत्यस्य वार्तालापस्य स्वागतं कृतवान् तथा च चेल्सी इत्यनेन क्लबे तस्य स्थितिं स्पष्टीकर्तुं खिलाडीप्रतिनिधिभिः सह संलग्नतां कर्तुं पृष्टवान् यद्यपि एतत् अद्यापि न घटितम्।

स्टर्लिंग्-शिबिरेण जारीकृते वक्तव्ये अपि बोधितं यत् खिलाडयः मारेस्का-योः मध्ये कोऽपि समस्या नास्ति, परन्तु एषः सार्वजनिकरूपेण वक्तुं मार्गः दर्शयति यत् स्टर्लिंग्-क्लब-योः मध्ये विश्वासस्य स्तरः न्यूनः अस्ति चेल्सी-स्रोताः अपि अनामरूपेण प्रतिक्रियाम् अददुः, क्लबः प्रबन्धकस्य निर्णयस्य पूर्णतया समर्थनं करोति इति आग्रहं कृतवन्तः ।

तस्य स्थानान्तरणार्थं चेल्सी अन्यैः क्लबैः सह वार्तालापं करोति वा इति स्पष्टं नास्ति, परन्तु युवेन्टस्-क्लबस्य वा अन्यक्लबानां वा प्रस्तावान् स्वीकुर्यात् इति कोऽपि संकेतः नास्ति मारेस्का कृते क्रीडितुं ।