2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऑफसीजन समायोजनस्य अनन्तरं गोल्डन् स्टेट् वारियर्स् इत्यस्य पङ्क्तिः केचन परिवर्तनानि अभवन् । वृद्धौ क्ले थॉम्पसनः क्रिस पौल् च गोल्डन् स्टेट् त्यक्तवन्तौ, तेषां अनुबन्धः वारियर्स्-क्लबस्य कृते भारः नास्ति तथापि, यद्यपि वारियर्स् स्वस्य वेतनसंरचनासुधारं कृतवान्, न्यूनं धनं व्ययितवान्, अधिकानि कार्याणि कृतवान्, तथा च द्वयोः कोर-क्रीडकयोः प्रस्थानेन अवशिष्टानि रिक्तस्थानानि पूरितवन्तः, पश्चात् पश्यन्, वारियर्स्-समूहस्य वर्तमान-एक-कोर-पङ्क्तिः, इदं प्रतीयते यत् अद्यापि तस्य चॅम्पियनशिप-स्पर्धां कर्तुं सामर्थ्यं नास्ति। करी इव केवलं तारास्तरीयं सामरिककोरं कृत्वा अन्यदलानां तुलने वारियर्स्-दलस्य बहु दुःखं भवति । सम्मिलितुं नकारयन्तु, पुनः वारियर्स् पश्यन्तु, प्रबन्धनेन सुदृढीकरणाय यथाशक्ति प्रयत्नः कृतः, परन्तु वंशस्य पतनम् तथ्यम् अस्ति।
अस्मिन् काले वयं प्रायः वारियर्स्-माध्यम-प्रशंसकानां शिकायतां श्रोतुं शक्नुमः, तेषु अधिकांशः प्रबन्धनस्य आलोचनां करोति, यत् तेषां प्रतिज्ञातं न कृतम् इति । यथा, आरम्भे पौलजार्जस्य विषये अफवाः आसन्, ततः लौरी मार्क्कानेन् प्राप्तुं महान् अवसरः आसीत्, परन्तु अन्ते सः तस्मै जाज् इष्टानि सौदामिकीचिप्स् प्रदातुं न इच्छति स्म वारियर्स्-क्लबः करी-कृते योग्यं सहायकं न प्राप्नोत्, अन्ये कति अपि कार्याणि कुर्वन्ति चेदपि, अस्य पूर्ववंशस्य चॅम्पियनशिप-प्रतिस्पर्धायाः प्रथमसमूहस्य पङ्क्तौ पुनः आगन्तुं साहाय्यं कर्तुं कठिनं भविष्यति तथापि, एतत् न यत् वारियर्स्-प्रबन्धनं परिश्रमं न करोति, केवलं तेषां प्रियतारकाः सम्मिलितुं न इच्छन्ति, शेषतारकाः च येषां तान् प्राप्तुं अवसरः अस्ति, ते पर्याप्तगुणवत्तायाः न सन्ति