2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१८ अगस्तदिनाङ्के ब्रिटिश-"मिरर्"-रिपोर्ट्-अनुसारं तुर्की-देशस्य एकस्मिन् पुरातत्त्वस्थले पुरातत्त्वविदः ३५०० वर्षाणि पुरातनं मृत्तिका-पट्टिकां आविष्कृतवन्तः, यस्याः कालः १५ शताब्द्याः ईपू.
तुर्कीदेशे प्रबलभूकम्पस्य अनन्तरं आपदाक्षेत्रस्य पुनर्निर्माणप्रक्रियायां प्राचीनस्य अरलाखनगरस्य बहिः एषा मृत्तिकापट्टिका आविष्कृता, अस्य भारः २८ ग्रामः, केवलं ४.२ से.मी.दीर्घः, ३.५ से.मी.विस्तृतः, १.६ से.मी क्यूनीफॉर्म-वर्णैः सह एषा मध्यपूर्वे प्रयुक्तासु प्राचीनतमासु लिपिषु अन्यतमा अस्ति । कांस्ययुगस्य उत्तरार्धे जीवनस्य विषये अधिकं प्रकाशं पातयितुं शक्नोति ।
अकादियन-क्यूनीफॉर्म-भाषायां लिखितस्य बहूनां फर्निचर-विक्रयणस्य सूचनां विद्यमानं रसीदं दृश्यते, यत् प्राचीन-आर्थिक-संरचनायाः अवगमने विशेषज्ञानाम् सहायकं भवितुम् अर्हति तुर्कीदेशस्य संस्कृतिपर्यटनमन्त्री मेहमेट् एर्सोयः एकस्मिन् वक्तव्ये उक्तवान् इति कथ्यते यत्, "अस्माकं विश्वासः अस्ति यत् २८ ग्रामस्य एषा मृत्तिकापट्टिका अस्मान् डॉ. मुराट् इत्यस्य उत्तरार्धस्य आर्थिकसंरचनायाः राष्ट्रियव्यवस्थायाः च नूतनं दृष्टिकोणं प्रदास्यति उत्खननकार्यस्य नेता अकारः अवदत् यत् प्राकृतिकविपदानां अनन्तरं सांस्कृतिकावशेषाणां उत्खननं असामान्यं नास्ति, पुरातत्त्वं च वेषेण क्षेत्रीयपुनर्स्थापनस्य रूपं जातम्
पुरातत्वविदः डॉ. जैकब लौइन्जरः अमेरिकादेशस्य जॉन्स हॉप्किन्स् विश्वविद्यालये अश्शूरविज्ञानस्य सहायकप्रोफेसरः अस्ति, तथा च जेनेप् टर्करः जॉन्स हॉप्किन्स् विश्वविद्यालयस्य निकटपूर्वीय अध्ययनविभागे डॉक्टरेट् पदस्य उम्मीदवारः अस्ति ते मुस्तफा केमालस्य पुरातत्वविभागेन सह कार्यं कुर्वन्ति तुर्कीदेशस्य विश्वविद्यालयः डॉ. अकारः मिलित्वा अस्य मृत्तिकापट्टिकायाः विषयवस्तुनः अध्ययनं अनुवादं च कृतवान्, तेषां शोधपरिणामाः च एकस्मिन् पत्रे प्रकाशिताः भविष्यन्ति। एतावता ते प्रायः २०० अधिकानि काष्ठमेजः, कुर्सीः, मलः च विक्रयणस्य व्याख्यां कर्तुं समर्थाः अभवन् । पुरातत्त्वविदः पूर्वं तस्मिन् एव स्थले फर्निचरस्य उत्पादनस्य अभिलेखनं कुर्वन्तः मृत्तिकापट्टिकाः प्राप्तवन्तः, परन्तु सद्यः आविष्कृतस्य खण्डस्य इव बृहत् कोऽपि नासीत् सीएनएन-पत्रिकायाः अनुसारं लौइङ्गर् इत्यनेन उक्तं यत् - "एतानि फलकानि अस्माकं कृते अरलाच्-नगरस्य प्राचीनसामाजिक-आर्थिक-स्थितीनां अवगमनाय बहु साहाय्यं कुर्वन्ति । वयं ३५०० वर्षपूर्वस्य एकस्य प्राचीन-लेखाकारस्य विवरणानि पठामः!