2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिश मेट्रोपोलिस दैनिकपत्रिकायाः १८ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दक्षिणवेल्सदेशस्य समुद्रतटे टेगननामिका १० वर्षीयायाः बालिकायाः एकः अद्वितीयः शिलाखण्डः आविष्कृतः यस्मिन् डायनासोरस्य पदचिह्नानि सन्ति
तेगनः तस्याः माता क्लेर् च मिलित्वा जीवाश्मान् अन्वेषितवन्तौ इति कथ्यते यत् ते स्वान्सी-नगरस्य समीपे पोन्टाडा-ड्वे-नगरात् ग्लैमॉर्गन-उपत्यकायाः यावत् मार्गं गतवन्तौ, तथा च "प्रागैतिहासिक-उष्णस्थानम्" इति प्रसिद्धे तटस्य एकस्मिन् खण्डे रक्त-सिल्ट्-पत्थरे एकं आविष्कारं प्राप्तवन्तौ " ” प्रत्येकं पञ्चवर्षेषु वा जनाः अत्र पदचिह्नानि अस्थि वा प्राप्नुवन्ति । २०१४ तमे वर्षे २०१ कोटिवर्षीयस्य ड्रैगन-रैप्टर्-पक्षिणः सम्पूर्णं कङ्कालम् अत्र उत्खनितम् । ड्रैगनरैप्टर् मांसाहारी डायनासोरः आसीत्, टायरानोसॉरस रेक्स इत्यस्य निकटसम्बन्धी च आसीत् ।
अस्मिन् समये तेगनः पञ्च पदचिह्नानि प्राप्नोत्, तयोः मध्ये दूरं ०.७५ मीटर् यावत् अभवत्, येन एषः अत्यन्तं विशालः डायनासोरः इति सूचयति । तेगनः अवदत् यत् - "अस्माभिः एतानि बृहत् छिद्राणि प्राप्तानि ये डायनासोर-पदचिह्नानि इव दृश्यन्ते स्म, मम माता च केचन छायाचित्राणि गृहीत्वा संग्रहालयं प्रति ईमेल-द्वारा प्रेषितवती, अन्ते च एतत् दीर्घकण्ठस्य डायनासोरस्य पदचिह्नानि इति पुष्टिं कृतवती, यः जीवाश्मविज्ञानस्य संरक्षिका अस्ति at the National Museum of Wales, said, डायनासोरस्य सटीकजातिः अद्यापि पुष्टिः न कृता, परन्तु एतत् निश्चितं यत् एषः ट्रायसिककालस्य उत्तरार्धस्य विशालः शाकाहारी Camelotosaurus जातिः आसीत् अयं डायनासोरः दीर्घः कण्ठः पुच्छः च आसीत्, सः द्वयोः पादयोः उपरि गच्छति स्म, परन्तु प्रायः चतुर्पादयोः स्थितः चरति स्म ।
एतेन आविष्कारेण तेगनः उत्साहितः अभवत् तस्याः माता क्लेयरः अवदत् यत् "भवन्तः समुद्रतटे गच्छन्ति यत्र कोटिकोटिवर्षपूर्वं बृहत् प्रागैतिहासिकपशवः निवसन्ति स्म । केचन जनाः डायनासोरस्य निधिं अन्विष्य स्वस्य सम्पूर्णं जीवनं यापयन्ति, परन्तु तेगनः शक्नोति अस्मिन् वयसि तत् अन्वेष्टुं आश्चर्यं भवति" इति सिण्डी अवदत् - "सङ्ग्रहालये अस्माकं समीपे बहिः गत्वा व्यक्तिगतरूपेण अन्वेषणं कर्तुं बहुकालः नास्ति, अतः अस्माभिः तत् ज्ञातुं तेगन इत्यादिषु जनानां उपरि अवलम्बितव्यम् येन वयं अस्माकं कार्यं कर्तुं शक्नुवन्ति।" (चीनयुवा। (जालसंकलितं प्रतिवेदनम्)