2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशस्य वायुसेनासेनापतिः निकोलाई ओलेशुक् इत्यनेन १८ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्क् ओब्लास्ट् इत्यस्मिन् अन्यस्य प्रमुखसेतुस्य उपरि आक्रमणं कृतवती, येन रूसीसेनायाः रसदसप्लाई क्षमता सीमितं जातम्। तस्मिन् एव दिने रूसस्य विदेशमन्त्रालयेन ऊर्जासुविधासु आक्रमणानि रोधयितुं रूस-युक्रेन-देशयोः परोक्षवार्तालापः कृतः इति अङ्गीकृतम् ।
ओलेसिउक् १८ तमे दिनाङ्के सामाजिकमाध्यमेषु "टेलिग्राम" इत्यत्र लिखितवान् यत् "कुर्स्क्-नगरस्य दिशि। एकः अपि सेतुः! युक्रेन-वायुसेना शत्रुस्य रसद-आपूर्ति-क्षमतां नियन्त्रयितुं सटीक-वायु-आक्रमणानि निरन्तरं कुर्वन् अस्ति । एतेन शत्रुस्य कार्याणि गम्भीररूपेण प्रभावितानि भवन्ति ओलेसिउक् शौक् इत्यनेन सेतुस्य उपरि धूमस्य उदयः, विस्फोटस्य अनन्तरं सेतुस्य भागाः भग्नाः च दृश्यन्ते इति एकं भिडियो अपि साझां कृतवान् ।
ओलेसिउक् इत्यनेन अधिकविवरणं न दत्तम्, सेतुः कदा आक्रमितः इति च पुष्टिः कर्तुं न शक्यते स्म । एजेन्स फ्रान्स्-प्रेस् इत्यनेन ज्ञापितं यत् केचन रूसीसैन्यब्लॉगर्-जनाः क्षतिग्रस्तसेतुनां बहुविध-चित्रं साझां कृतवन्तः, येषु दृश्यते यत् तस्मिन् एव सेतु-आक्रमणं कृतम् इति दृश्यते, यत्र तिथिः १७ दिनाङ्कः इति चिह्निता
युक्रेन-सेना १५ दिनाङ्के उक्तवती यत् कुर्स्क-प्रदेशस्य ग्लुश्कोवो-नगरे एकं सेतुं नष्टवती इति । रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा इत्यनेन १६ तमे दिनाङ्के पुष्टिः कृता यत् कुर्स्क्-प्रान्तस्य सेइम्-नद्याः उपरि स्थितस्य सेतुः युक्रेन-सैनिकैः आक्रमणं कृत्वा सेतुः पूर्णतया नष्टः अभवत्
यदा युक्रेन-सेना अगस्त-मासस्य ६ दिनाङ्के कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती तदा युक्रेन-देशः ८० तः अधिकानि आवासीयक्षेत्राणि, १,१५० वर्गकिलोमीटर्-अधिकं भूमिं च नियन्त्रितवती इति दावान् करोति रूसी अधिकारिणः एएफपी इत्यस्मै अवदन् यत् अगस्तमासस्य ६ दिनाङ्कात् आरभ्य एकलक्षं २०,००० तः अधिकाः रूसीजनाः निष्कासिताः।
रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकस्य आप्टी अरौडिनोवस्य स्रोतः इति उद्धृत्य कुर्स्क्-दिशि युक्रेन-देशस्य बहूनां सैन्यकर्मचारिणां मृत्योः स्थितिः च नियन्त्रणे अस्ति इति TASS-समाचार-संस्थायाः सूचना अस्ति