समाचारं

पत्रं! युक्रेनदेशस्य रूसदेशे विशालाक्रमणेन रूस-उत्तरकोरिया-गठबन्धनसन्धिः आरब्धा किम् उत्तरकोरियादेशः रूसदेशं प्रति सैनिकाः प्रेषयिष्यति?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी-उत्तरकोरिया-ध्वजाः

अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य बख्तरदलदलः सीमां लङ्घ्य रूसीमुख्यभूमिं बृहत्प्रमाणेन आक्रमणं कृत्वा रूसविरुद्धं कुर्स्क्-युद्धस्य आरम्भं कृतवान्

रूसी-युक्रेन-युद्धस्य आरम्भात् वर्षद्वयाधिकेषु प्रथमवारं युक्रेन-नियमितसैनिकाः रूसीक्षेत्रे आक्रमणं कृत्वा "सीमा-आत्म-रक्षा-प्रति-आक्रमणस्य" युक्रेन-संस्करणं प्रारब्धवन्तः

द्वितीयविश्वयुद्धात् परं रूसदेशः प्रथमं बृहत्प्रमाणेन विदेशीयआक्रमणं प्राप्नोत् तथा च नेटिजनाः तत्क्षणमेव १९ जून दिनाङ्के प्योङ्गयाङ्गनगरे रूसस्य उत्तरकोरियादेशस्य च शीर्षनेतृभिः हस्ताक्षरितायाः "व्यापकरणनीतिकसाझेदारीसन्धिः" इति चिन्तितवन्तः एषा सन्धिः उत्तरकोरिया-सोवियतसङ्घयोः मध्ये मैत्री-सहकार्य-परस्पर-सहायतायाः सन्धिस्य नूतनं संस्करणं मन्यते, सैन्यगठबन्धनस्य पुनः स्थापनायाः सदृशम्

१९ जून दिनाङ्के रूस-उत्तरकोरिया-देशयोः नेतारः संयुक्तरूपेण "व्यापक-रणनीतिक-साझेदारी-सन्धिः" इति हस्ताक्षरं कृतवन्तः ।

नूतनस्य रूस-उत्तरकोरिया-सन्धिस्य कुलम् २३ अनुच्छेदाः सन्ति, येषु अनुच्छेदः ४ निर्धारितः अस्ति यत् “यदा एकः पक्षः व्यक्तिगतदेशेन बहुदेशैः वा आक्रमणं कृत्वा युद्धस्य अवस्थायां भवति तदा अन्यः पक्षः अनुच्छेदस्य अनुसारं करिष्यति ५१ संयुक्तराष्ट्रसङ्घस्य चार्टर् तथा उत्तरकोरिया-रूसयोः आन्तरिककायदानानि, सैन्यादिसहायतां प्रदातुं तत्क्षणमेव सर्वाणि साधनानि उपयुज्यताम्।"

अस्याः सन्धिस्य प्रावधानानाम् अनुसारं उत्तरकोरियादेशेन "रूसदेशाय सैन्यादिसहायतां दातुं तत्क्षणमेव सर्वाणि साधनानि प्रयोक्तव्यानि" इति ।

तथापि नेटिजनाः तत् खेदपूर्वकं दृष्टवन्तःकुर्स्क-युद्धस्य आरम्भात् उत्तरकोरियादेशः असामान्यतया मौनम् अस्ति, उत्तरकोरियादेशस्य आधिकारिकप्रतिवेदनानि पश्यन्तु, तथा च सहचरः किमः उत्तरकोरियादेशस्य विभिन्नेषु भागेषु जलप्रलयविरुद्धं युद्धं कर्तुं, आपदानिवारणं च कर्तुं जनानां नेतृत्वे व्यस्तः अस्ति।

उत्तरकोरियादेशस्य नेता कामरेड् किमः आपदाक्षेत्रस्य निरीक्षणं कृतवान्

कुर्स्क-युद्धस्य १० दिवसाभ्यन्तरे अगस्तमासस्य १५ दिनाङ्कपर्यन्तं, रूस-उत्तरकोरिया-देशयोः नेतारः द्वितीयविश्वयुद्धे जापानीयानां आत्मसमर्पणदिवसस्य लाभं गृहीतवन्तः - उत्तरकोरियादेशः "मातृभूमिमुक्तिदिवसः" इति कथयति - प्रथमं अन्तरक्रियां कर्तुं

कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः १६ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं उत्तरकोरियादेशस्य “पितृभूमिमुक्तिदिवसस्य” अवसरे उत्तरकोरियादेशस्य सहचरः किमः रूसराष्ट्रपतिः व्लादिमीर् पुटिन् च अभिनन्दनसन्देशयोः आदानप्रदानं कृतवन्तौ

प्रतिवेदने दर्शितं यत् पुटिन् १३ तमे दिनाङ्के कामरेड् किम इत्यस्मै अभिनन्दनसन्देशं प्रेषितवान् यत् उत्तरकोरियादेशस्य मुक्त्यर्थं पार्श्वे पार्श्वे युद्धं कृतवन्तः रूसी-अधिकारिणः सैनिकाः उत्तरकोरियादेशभक्ताः च रूस-उत्तरकोरिया-देशयोः श्रद्धांजलिः दत्ता। महत्त्वपूर्णं तु एतत् यत् युद्धवर्षेषु रूस-उत्तरकोरिया-देशयोः मध्ये सुदृढाः मैत्री-परस्पर-सहायतायाः च सम्बन्धाः अद्यापि द्वयोः देशयोः सु-परिजन-सम्बन्धस्य विकासाय विश्वसनीय-आधाररूपेण कार्यं कुर्वन्ति |. अस्माकं दृढं विश्वासः अस्ति यत् जूनमासे द्वयोः देशयोः नेतारैः कृतः सम्झौता रूस-उत्तरकोरिया-योः मध्ये परस्परं लाभप्रद-सहकार्यस्य विस्तारं निरन्तरं करिष्यति, क्षेत्रीय-स्थिरतां सुरक्षां च सुनिश्चित्य योगदानं करिष्यति |.

समाचारानुसारं कामरेड् किमः १५ दिनाङ्के आह्वानस्य प्रतिक्रियां दत्तवान् यत् उत्तरकोरिया-रूसयोः सैन्ययोः नागरिकयोः च मैत्री, रक्तरंजितसङ्घर्षस्य समये निर्मितं गभीरं च अभवत्, सा अधुना अजेयः शस्त्रसहचरः सम्बन्धः अभवत् यः अभवत् उत्तरकोरिया-रूसयोः पारम्परिकं मैत्रीपूर्णं सहकारीसम्बन्धं व्यापकं सामरिकसाझेदारीपर्यन्तं उन्नतवान् तथा च प्रवर्धितवान् यत् एतत् द्वयोः शक्तिशालिनयोः देशयोः निर्माणाय नूतनबहुध्रुवीयविश्वस्य निर्माणाय च एकं शक्तिशाली चालकशक्तिः अस्ति। क्षेत्रीयशान्तिं अन्तर्राष्ट्रीयन्यायं च प्राप्तुं पवित्रयुद्धे द्वयोः देशयोः विजयः अवश्यमेव भविष्यति इति वयं दृढतया विश्वसामः |

उत्तरकोरियादेशस्य नेतारं द्वौ दिवसौ पूर्वमेव आहूतुं पुटिन् इत्यनेन उपक्रमः कृतः, विशेषतया उल्लेखं कृत्वा यत् अस्मिन् वर्षे जूनमासे हस्ताक्षरिता नूतना सन्धिः क्षेत्रीयस्थिरतां सुरक्षां च सुनिश्चित्य योगदानं दातुं शक्नोति। किन्तुकिम-सहचरः दिवसद्वयानन्तरं स्वस्य उत्तरे सन्धिस्य कोऽपि उल्लेखं न कृतवान् ।, instead calling the war रूस क्षेत्रीयशान्तिं अन्तर्राष्ट्रीयन्यायं च प्राप्तुं महत्त्वपूर्णं पदानि निबध्नाति।"जिहाद" ।

स्वामिनाथयोः मध्ये मौनबोधभावः अस्ति वचनं विना। सर्वं उक्तं न च किमपि उक्तम्। अहं जानामि यत् भवतः अभिप्रायः, त्वं च जानासि मम अभिप्रायः।

१९ जून दिनाङ्के उत्तरकोरिया-रूसयोः व्यापक-रणनीतिक-साझेदारी-सन्धौ रूस-उत्तरकोरिया-देशयोः नेतारयोः हस्ताक्षराः

कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः अनुसारं कोरियायुद्धे भागं गृहीतवन्तः पतितानां सोवियतसैनिकानाम् शोकं कर्तुं सहकर्मी किमः अगस्तमासस्य १४ दिनाङ्के मुक्तिगोपुरं गतः। उत्तरकोरिया-रूसयोः निकटसम्बन्धं दर्शयितुं उद्देश्यं कृत्वा उत्तरकोरिया-देशः "पितृभूमिमुक्तिदिवसः" इति कथयति तस्मिन् दिने सहकर्मी किम-महोदयः मुक्तिगोपुरं गतः

नूतनस्य रूस-उत्तरकोरिया-सन्धिस्य अनुच्छेदः ३ निर्धारयति यत् एकदा एकः पक्षः सशस्त्र-आक्रमणस्य प्रत्यक्ष-धमकीम् अनुभवति तदा पक्षद्वयं "तत्क्षणमेव" परामर्श-मार्गान् उद्घाटयिष्यति, येन खतरा निवारयितुं संयुक्त-प्रयत्नानां विषये चर्चा भवति

अद्यैव रूस-उत्तरकोरिया-देशयोः हस्ताक्षरितस्य अस्य नूतनस्य सन्धिस्य वैधतायाः समयसीमा नास्ति, एतस्य सन्धिस्य समाप्त्यर्थं कोऽपि पक्षः अन्यपक्षं लिखितरूपेण सूचयितुं शक्नोति, सूचनायाः तिथ्याः आरभ्य अनुबन्धस्य वैधतायाः अवधिः एकवर्षं यावत् समाप्तः भविष्यति

रूसी आधिकारिकमाध्यमेभ्यः सम्बद्धाः समाचाराः

अस्मिन् क्षणे युक्रेनदेशेन रूसदेशेन आक्रमणं कृत्वा उत्तरकोरियादेशेन युद्धे सम्मिलितुं सैनिकाः प्रेषिताः इति प्रश्नस्य उत्तरं पूर्वमेव स्पष्टम् अस्ति ।

किन्तुनवीनतमसन्धिपाठानुसारं उत्तरकोरियादेशः स्वस्य रूसीसहयोगिभिः सह विश्वासं न भङ्गितवान्

कारणानि त्रीणि सन्ति- १.

प्रथमं, सन्धिः निर्धारयति यत् यदा एकस्य पक्षस्य सशस्त्र-आक्रमणस्य प्रत्यक्ष-धमकी भवति तदा रूस-उत्तरकोरिया-देशयोः "तत्क्षणमेव" धमकी-निवारणार्थं संयुक्त-योजनायाः वार्तालापः, चर्चा च भविष्यति परन्तु कुर्स्क-युद्धस्य प्रारम्भानन्तरं रूसदेशः तस्य उपक्रमं न कृतवान् अथवा तत्क्षणमेव उत्तरकोरिया-देशेन सह सम्पर्कं कृतवान्, उत्तरकोरिया-देशेन सह प्रतिक्रियायोजनायाः विषये चर्चां कर्तुं न अनुरोधं कृतवान् अस्य अर्थः अस्ति यत् रूसदेशः आक्रमणस्य त्रासः अस्ति इति न मन्यते, उत्तरकोरियादेशस्य साहाय्यस्य आवश्यकता नास्ति;

द्वितीयं, एतावता कुर्स्क-युद्धस्य आरम्भस्य सप्ताहद्वयानन्तरं रूसदेशः विदेशीयशत्रुणा आक्रमणं कृतवान् इति न स्वीकृतवान्, रूसदेशः युद्धस्य अवस्थायां अस्ति इति न घोषितवान् रूसस्य राष्ट्रिय-आतङ्कवाद-विरोधी-समित्या ९ अगस्त-दिनाङ्के घोषितं यत् सा कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् च - दक्षिण-रूसस्य त्रयः राज्याः येषु युक्रेन-सीमायां सन्ति - तेषु आतङ्कवाद-विरोधी-कार्य-व्यवस्थां कार्यान्वितं करिष्यति अर्थात् रूसी-अधिकारिणः युक्रेन-सेनायाः आक्रमणं "आतङ्कवादी-आक्रमणम्" इति परिभाषितवन्तः ।

तृतीयम्, उपर्युक्तयोः कारणयोः आधारेण उत्तरकोरियादेशस्य नेता रूसस्य सम्मुखे वर्तमानयुद्धस्य स्थितिं "पवित्रयुद्धम्" इति वदति । उत्तरकोरियादेशस्य कोऽपि भूमिका नास्ति, पुटिन् इत्यस्य जिहादं न बाधितव्यम् इति सूचयन्।

जिहादस्य गौरवः केवलं रूसस्य महान् नेता व्लादिमीर् पुटिन् इत्यस्य एव अस्ति. कामरेड् जिन् यत् उक्तवान् तस्मिन् किमपि दोषः नास्ति।

अतः, एषा स्थितिः। अस्मिन् लेखे स्पष्टं कृतम् अस्ति।

यथा रूसस्य उत्तरकोरियादेशस्य च शीर्षनेतृभिः १९ जून दिनाङ्के हस्ताक्षरितायाः नूतनसन्धिः? तत् कथं अवगन्तुं, कथं कार्यान्वितुं च शक्यते इति अवलम्बते । तथापि कृष्णशुक्लयोः शब्दाः खलु कागदखण्डे हस्ताक्षरिताः आसन् ।

१९ जून दिनाङ्के रात्रौ विलम्बेन रूस-उत्तरकोरिया-देशयोः नेतारः परस्परं आलिंग्य विमानस्थानके विदां कृतवन्तः ।

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.