समाचारं

चार्ल्स तृतीयः राजकुमारस्य एण्ड्रयू इत्यस्य सुरक्षादलं निष्कासितवान् यत् सः प्रायः ३० कोटि युआन् मूल्यस्य विलासपूर्णस्य "रॉयल लॉज" इत्यस्मात् बहिः गन्तुं बाध्यः अभवत्?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १७ दिनाङ्के ब्रिटिश-डेली-मेल-पत्रिकायाः ​​उद्धृत्य ग्लोबल-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं ब्रिटिश-राजा चार्ल्स-तृतीयः स्वस्य अनुजस्य राजकुमारस्य एण्ड्रयू-इत्यस्य व्यक्तिगत-सुरक्षा-दलस्य निष्कासनं कृतवान् इति मीडिया-माध्यमेन अनुमानितम् यत् एतत् यतोहि राजा स्वस्य भ्रातुः उपरि दबावं स्थापयितुम् इच्छति, बदनामीं च कर्तुम् इच्छति him.राजकुमारः यथाशीघ्रं विन्डसरनगरस्य राजनिवासात् बहिः गतः ।

प्रिन्स एण्ड्रयू (वामभागे) चार्ल्स च (दत्तांशनक्शा, स्रोतः: चीन न्यूज नेटवर्क्)

स्वर्गीयस्य ब्रिटिश-राज्ञ्याः एलिजाबेथ-द्वितीयस्य द्वितीयपुत्रः वर्तमानस्य राजा चार्ल्स तृतीयस्य अनुजः च इति नाम्ना ६४ वर्षीयः राजकुमारः एण्ड्रयू विन्डसर-नगरस्य "राजकुटीरे" दीर्घकालं यावत् निवसति

यद्यपि विन्डसर ग्रेट् पार्क् इत्यस्मिन् अस्य सम्पत्तिः "रॉयल् कॉटेज" इति उच्यते तथापि वस्तुतः ३० कक्ष्याः सन्ति, ३० मिलियन पाउण्ड् (प्रायः २७८ मिलियन आरएमबी) यावत् मूल्यं च अस्ति इति विलासपूर्णः प्रासादः अस्ति "रॉयल लॉज" इत्यस्य कुलक्षेत्रं ९८ एकर् अस्ति इति अवगम्यते, अस्य सम्पत्तिव्याप्तिः न केवलं भवनानि, अपितु तरणकुण्डानि, टेनिस-क्रीडाङ्गणानि, रॉयल ऑल सेण्ट्स् चैपल् च अन्तर्भवति २०२० तमे वर्षे राजकुमारस्य एण्ड्रयू-पुत्री राजकुमारी बीट्रिस् इत्यस्याः विवाहः अस्मिन् चैपल्-मन्दिरे अभवत्, स्वर्गीयः राज्ञी तस्याः पतिः च अत्र उपस्थितौ आगतवन्तौ ।

प्रायः ६० वर्षाणि यावत् विलासपूर्णभवनैः सुन्दरदृश्यैः च सह अयं राजनिवासः ब्रिटिशराजपरिवारस्य "समन्वयपूर्णपारिवारिकजीवनस्य" साक्षी अस्ति तथापि राजकुमारस्य फिलिप्-एलिजाबेथ्-द्वितीययोः निधनेन "राजकुटीरम्" अपि तथैव अभवत् अन्ये कतिपये राजसम्पत्तयः संकटस्य सम्मुखीभवन्ति स्म ।

वस्तुतः राजकुमारः एण्ड्रयू २००३ तमे वर्षात् पूर्वपत्न्या सारा फर्गुसन इत्यनेन सह अत्र निवसति तथापि एण्ड्रयू अस्मात् भवनात् बहिः गमिष्यति इति चार्ल्सः आशास्ति, विशेषतः एप्स्टीन्-काण्डे तस्य संलग्नता उजागरितस्य अनन्तरं न केवलं सः जनान् दुःखं प्राप्नोत् सर्वेषां वर्गानां आरोपः आसीत् यत् सः बृहत् निपटानशुल्कं दत्तवान्, येन सम्पूर्णस्य ब्रिटिशराजपरिवारस्य प्रतिष्ठायाः अपि क्षतिः अभवत्, तस्य अंगरक्षकाः अपि २०२२ तमे वर्षे स्वपदात् निष्कासिताः विगतकेषु वर्षेषु चार्ल्सः "रॉयल कॉटेज" इत्यस्य निजीसुरक्षायाः मूल्यं ददाति, यस्य मूल्यं प्रतिवर्षं ३० लक्षं पाउण्ड् (प्रायः २७.७९९ मिलियन आरएमबी) यावत् भवति, येन भ्रातृणां सम्बन्धः अधिकं विसंगतः अभवत्

समाचारानुसारं चार्ल्सः अद्यैव आधिकारिकनिवासस्य सुरक्षादलं सूचितवान् यत् अस्मिन् पतने अनन्तरं तेषां एकदर्जनाधिकजनानाम् सेवायाः आवश्यकता न भविष्यति। प्रतिवेदने उक्तं यत् ब्रिटिश-महलस्य अन्तः स्रोतः "द सन" इत्यस्मै प्रकाशितवान् यत् चार्ल्सस्य निर्णयेन व्यापकं अनुमानं प्रेरितम् a secret."

परन्तु राजकुमारः एण्ड्रयू स्वयमेव अस्य भवनस्य बहिः गन्तुं न इच्छति अन्ततः सः २००३ तमे वर्षात् ७५ वर्षीयं पट्टे हस्ताक्षरं कृतवान्, साप्ताहिकं च २५० पाउण्ड् (प्रायः २,३१६ आरएमबी) किरायाम् अददात् । यद्यपि किराया सस्तो इव भासते तथापि सम्पत्तिः अपि उच्चं परिपालनव्ययस्य आवश्यकतां अनुभवति । पट्टे राजकुमारः एण्ड्रयू राजसंपत्त्याः "मरम्मतं, नवीकरणं, परिपालनं, स्वच्छतां, मरम्मतं च कर्तुं बाध्यः अस्ति तथा च आवश्यकतानुसारं पुनर्निर्माणं" कर्तुं बाध्यः अस्ति, यस्मिन् २००८ तः आरभ्य प्रत्येकं पञ्चवर्षेषु बाह्यभागस्य पुनः चित्रणं २०१० तः आरभ्य प्रत्येकं पञ्चवर्षेषु च अन्तर्भवति .सः ७ वर्षेषु आन्तरिकस्य नवीनीकरणाय ७ मिलियन पाउण्ड् अधिकं व्ययितवान् अस्ति । उल्लेखनीयं यत् गतवर्षे एण्ड्रयू अस्य आधिकारिकनिवासस्य वार्षिकं अनुरक्षणव्ययम् ४००,००० पाउण्ड् (प्रायः ३.७०६ मिलियन आरएमबी) यावत् दातुं असमर्थः इति वार्ताम् अङ्गीकृतवन्तः यदि सः अनुबन्धं न कृतवान् तर्हि तस्य स्थानान्तरणं कर्तव्यं भविष्यति बहिः।

पर्याप्तवित्तीयदबावस्य, भ्रात्रा चार्ल्स इत्यनेन "कड़ाहीतलात् आकृष्यमाणस्य" जोखिमस्य च अभावेऽपि राजकुमारः एण्ड्रयू अद्यापि अन्यं ब्रिटिशराजनिवासस्थानं "फ्रॉग्मोर्-कुटीरं" गन्तुं न अस्वीकृतवान् विन्डसर-दुर्गस्य समीपे अयं कुटीरः अस्ति, १९७५ तमे वर्षात् द्वितीयश्रेणीसूचीकृतः भवनः अस्ति । २०१८ तमे वर्षे हैरी तस्य पत्न्या सह फ्रॉग्मोर् मेनर् इत्यत्र विवाहसत्कारः अभवत् । विवाहानन्तरं राज्ञी एलिजाबेथ् द्वितीया तेभ्यः प्रथमस्य बालकस्य जन्मस्थानं, तत्कालीनस्य यूके-देशे एकमात्रं निवासस्थानं च फ्रॉग्मोर्-कुटीरं प्रदत्तवती ।

अवगम्यते यत् यदि राजकुमारः एण्ड्रयू "राजकुटीरं" त्यजति तर्हि चार्ल्सः न केवलं बहु सुरक्षाव्ययस्य रक्षणं करिष्यति, अपितु सम्पत्तितः लाभं अपि प्राप्स्यति । तत्र सूचनाः सन्ति यत् इङ्ग्लैण्ड्-देशस्य राजा "विन्डसर-नगरस्य रॉयल-लॉज्-इत्येतत् प्रतिवर्षं १० लक्ष-पाउण्ड्-मूल्येन भाडेन दातुं" अभिलषति । समाचारानुसारं दैनिकपत्रेण ब्रिटिशराजपरिवाराय पत्रं प्रेषितं यत् एतत् पृष्टम्, परन्तु अद्यापि आधिकारिकप्रतिक्रिया न प्राप्ता।

जिमु न्यूज ग्लोबल टाइम्स्, ग्लोबल नेटवर्क्, शाङ्गगुआन न्यूज, चाइना न्यूज वीकली इत्यादीनां एकीकरणं करोति ।

(स्रोतः जिमु न्यूज)