समाचारं

प्यालेस्टिनी-इजरायल-युद्धविराम-वार्तालापः आशावादी नास्ति ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ दिनाङ्के गाजा-नगरस्य वीथीः विध्वस्ताः अभवन्, जनाः भयभीताः क्रन्दन्ति, रोदनं च कृतवन्तः । अस्मिन् दिने इजरायलसेना गाजापट्टे सैन्यकार्यक्रमं निरन्तरं कुर्वन् आसीत्, गाजापट्टे बहवः स्थानानि इजरायलसेनायाः बमप्रहाराः अभवन् ।

तस्मिन् एव दिने प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलने (हमास) इजरायल-सैन्य-लक्ष्येषु आक्रमणं कृतवान् ।

माता च षड्भिः बालकैः सह सर्वे हताः

१८ तमे दिनाङ्के गाजा-पट्टिकायाः ​​अनेकेषु स्थानेषु इजरायल-सेनायाः बम-प्रहारः अभवत् । तस्मिन् एव दिने उत्तरे गाजापट्टे स्थिते जबलिया-शरणार्थीशिबिरे एकं आवासीयभवनं इजरायलस्य वायुप्रहारेन आहतम् ।

नागरिकरक्षाधिकारी फरिस् इत्यनेन उक्तं यत् विमानप्रहारेन जनानां क्षतिः अभवत्। तेषु अधिकांशः महिलाः बालकाः च सन्ति । इजरायलसेना अद्यापि प्यालेस्टिनीजनानाम् विरुद्धं नरसंहारं कुर्वती अस्ति, प्यालेस्टिनीजनानाम् विरुद्धं नरसंहारः प्रतिशोधः च अद्यापि वर्तते।

तस्मिन् एव दिने मध्यगाजापट्टिकायाः ​​देइर् एल-बैराह-नगरस्य एकस्मिन् गृहे इजरायल-सेनायाः बम-प्रहारः अभवत् ।

षट् बालकानां पितामहः खट्टबः दुःखितः अवदत्- "समग्रं कुटुम्बम्! माता तस्याः षट् बालकाः च, ज्येष्ठः १५ वर्षीयः, कनिष्ठः सार्धवर्षीयः च। ते किं दुष्कृतं कृतवन्तः?

तदतिरिक्तं मध्यगाजापट्टे नुसायराट्-शरणार्थीशिबिरम् अन्येषु स्थानेषु अपि इजरायल-सेनायाः आक्रमणं कृतम् । रायटर्स् इत्यनेन १८ दिनाङ्के एकः भिडियो प्रकाशितः यस्मिन् नुसायरेट् शरणार्थीशिबिरे एकः आवासीयभवनं इजरायलस्य वायुप्रहारेन आहतः इति दृश्यते, परितः भवनानि च विस्फोटस्य आघाततरङ्गेन प्रभावितानि इति।

इजरायलस्य रक्षासेना १८ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इजरायलस्य ९८ तमे विभागेन गाजापट्टिकायां स्वस्य कार्याणि विस्तारितानि, प्यालेस्टिनीसशस्त्रसङ्गठनानां आधारभूतसंरचनानां उपरि गोलाबारी कृता। इदानीं दक्षिणगाजापट्टिकायाः ​​खान यूनिस्-नगरे दर्जनशः प्यालेस्टिनी-उग्रवादिनः मारयित्वा सुरङ्गं नष्टं कृत्वा इजरायल-सैनिकाः देइर्-अल्-बैरा-नगरस्य बहिः भागे स्वस्य कार्याणि विस्तारितवन्तः तदतिरिक्तं इजरायलस्य पैराट्रूपर्-सैनिकाः पश्चिमे खान-यूनिस् इत्यादिषु क्षेत्रेषु अपि स्वक्रियाकलापस्य विस्तारं कृतवन्तः ।

तस्मिन् एव दिने हमास-सङ्घस्य सम्बद्धः सशस्त्रः गुटः कस्सम-ब्रिगेड्-समूहः इजरायल-सैन्यवाहनानां उपरि सशस्त्र-कर्मचारिणः आक्रमणं कुर्वन्तः एकं भिडियो प्रकाशितवान् ।

गाजावासिनः : "मानवताक्षेत्रं" नास्ति ।

१७ दिनाङ्के हमास-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् इजरायल-सेना मध्यगाजा-पट्टिकायां आक्रमणं निरन्तरं कुर्वती यत्र बहूनां विस्थापिताः जनाः समागताः आसन्, तस्य परिणामेण १६ सदस्यानां परिवारस्य मृत्युः अभवत्, येषु बहवः बालकाः अपि आसन् इजरायलसैन्येन उक्तं यत्, अस्मिन् कार्ये क्षेत्रे सैन्यलक्ष्याणि लक्ष्यं कृत्वा अस्य घटनायाः मूल्याङ्कनं अद्यापि न करणीयम् इति।

हमासस्य वक्तव्ये उक्तं यत् इजरायलसेना अद्यापि मध्यगाजापट्टे जनानां निष्कासनस्य आदेशं निर्गच्छति। अस्मिन् वक्तव्ये अन्तर्राष्ट्रीयसमुदायः नागरिकानां विरुद्धं अत्याचारपूर्णानाम् अपराधानां समाप्त्यर्थं कार्यं कर्तुं आह्वानं कृतम्।

१७ दिनाङ्के प्यालेस्टिनी-समाचार-संस्थायाः प्रतिवेदनानुसारं तस्मिन् दिने मध्यगाजा-पट्टिकायाः ​​ज़वैदा-क्षेत्रे इजरायल-युद्धविमानैः एकस्मिन् झोपड़ी-गृहे च बम-प्रहारः कृतः, यत्र न्यूनातिन्यूनं १६ जनाः मृताः, दर्जनशः जनाः अपि घातिताः

गाजा-जनाः अनेकेभ्यः पलायनेभ्यः क्लान्ताः सन्ति । ते वदन्ति यत् गाजादेशे सुरक्षितक्षेत्राणि नास्ति इति कारणेन तेषां कुत्रापि गन्तुं नास्ति।

उम्म् इति विस्थापितः उक्तवान्- "अहं न जानामि कुत्र गन्तव्यम्। अहम् अधुना अत्र उपविष्टः अस्मि, कुत्रापि गन्तुं न जानामि यतः कुत्रापि गन्तुं न शक्यते। सर्वं जनसङ्ख्यायुक्तम् अस्ति, कुत्रापि गन्तुं च नास्ति तथा च।" वयम् अत्र उपविष्टाः एव स्मः।" अस्माकं सामानं बहिः आनेतुं पूर्वं यत्र वयं निवसन्तः आसन् तत् स्थानं पतितं सर्वं च भग्नावशेषस्य अधः निहितम् आसीत्।"

यदा इजरायलसेना "निष्कासन-आदेशः" निर्गच्छति तदा प्रायः कथयति यत् अनेके क्षेत्राणि "युद्धक्षेत्राणि" भवितुं प्रवृत्ताः सन्ति तथा च स्थानीयजनानाम् "मानवता-क्षेत्राणि" गन्तुं आदेशं ददाति परन्तु स्थानीयविस्थापिताः जनाः इजरायलसेनायाः एतत् वचनं अङ्गीकृतवन्तः ।

मोहम्मदः विस्थापितः व्यक्तिः अवदत् यत् - "एतत् पञ्चमं वा षष्ठं वा वारं विस्थापितम्। अहम् अधुना हमद-नगरे अस्मि। सम्पूर्णं नगरं निष्कासितम् अस्ति। गोपुरद्वयं विस्फोटितम्। अधुना वार्ता अस्ति यत् We don'. t know where to go if we are asked to evacuate Hamad City, परन्तु अहं जानामि यत् यदा इजरायलसेना आगमिष्यति तदा गाजानगरे सुरक्षितक्षेत्रं न भविष्यति, तथा च तथाकथितं न भविष्यति। मानवता' सर्वथा।

ईंधनस्य अभावात् अपर्याप्तजनशक्तिः च इति कारणेन गाजादेशस्य बहवः चिकित्सासंस्थाः कार्यं स्थगितवन्तः ।

१८ दिनाङ्के दक्षिणगाजादेशस्य राफाहक्षेत्रे स्थितस्य कुवैत-अस्पतालस्य निदेशकः हमेस् इत्यनेन उक्तं यत् ईंधनस्य औषधस्य च अभावात्, तथैव वैद्यानाम् अपर्याप्तसङ्ख्यायाः कारणात् च चिकित्सालयः शल्यक्रियां कर्तुं न शक्नोति इति रोगिणां उपरि। सः अवदत् यत् स्थानीयस्वास्थ्यव्यवस्था पतति, येषां रोगिणां परिचर्यायाः आवश्यकता वर्तते तेषां सेवां दातुं असमर्था अस्ति। तस्मिन् एव काले बम्बैः घातितानां स्थानीयजनानाम् संख्या अपि वर्धमाना अस्ति ।

उत्तरगाजानगरस्य अदवान-अस्पतालस्य निदेशकः हुस्समः १८ दिनाङ्के अवदत् यत् ईंधनस्य, चिकित्सासामग्रीणां च अभावात् आगामिषु २४ घण्टासु चिकित्सालयस्य कार्यं स्थगितव्यं भविष्यति।

तस्मिन् एव दिने प्यालेस्टिनी-लाल-क्रिसेण्ट्-संस्थायाः कथनमस्ति यत्, एम्बुलेन्स-वाहनानां, आपत्कालीन-चिकित्सालयानां, राहत-सेवानां च कृते आवश्यकस्य ईंधनस्य अभावात् गाजा-नगरे उत्तर-गाजा-देशस्य च केषुचित् भागेषु सेवाः स्थगयितुं शक्नुवन्ति इति। संस्थायाः कथनमस्ति यत् एषा स्थितिः तस्याः सेवाप्रदानक्षमतायां भृशं बाधां जनयति, गाजादेशस्य अनेकक्षेत्रेषु स्वास्थ्यसंकटं च वर्धयति। ईंधनस्य क्षयः अनेकेषु चिकित्सालयेषु, चिकित्सास्थलेषु च जनरेटर् निरुद्धाः भविष्यन्ति। बृहत् परिमाणेन औषधानि दूषितानि भविष्यन्ति, चिकित्सासाधनाः अनुपयोग्याः भविष्यन्ति, चिकित्सालयाः च जनसङ्ख्यायाः सेवां कर्तुं सर्वथा असमर्थाः भविष्यन्ति ।

युद्धेन टीकाकरणं प्रभावितं भवति, २५ वर्षेभ्यः गाजादेशे प्रथमः पोलियो-प्रकरणः

गाजा-पट्टिकायाः ​​स्वास्थ्य-अधिकारिणः गतसप्ताहे अवदन् यत्, यस्य १० मासस्य शिशुः पोलियो (सामान्यतया पोलियो इति नाम्ना प्रसिद्धः) टीकाकरणं न कृतवान्, तस्य कोरोना-रोगस्य निदानं जातम्, यत् गाजा-पट्टिकायां प्रायः २५ वर्षेषु प्रथमः अयं रोगः .

एसोसिएटेड् प्रेस इत्यस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पोलियो-रोगस्य एकस्य पुष्टस्य प्रकरणस्य अतिरिक्तं गाजा-पट्ट्यां बहुविधाः शङ्किताः प्रकरणाः अपि सन्ति, जुलैमासे षट् भिन्नस्थानेषु मलजलेषु पोलियो-वायरसः ज्ञातः गाजा-पट्ट्यां पोलियो-प्रकोपस्य जोखिमः तीव्रगत्या वर्धमानः अस्ति ।

सना नामिका विस्थापितः व्यक्तिः अवदत्- "मम बालकाः एतादृशे परिस्थितौ न्यूनीकृताः इति दृष्ट्वा अहं बहु दुःखी अनुभवामि। एतत् इव अस्ति यत् वयं आदिमजीवनं यापयामः। सर्वेषां बालकानां टीकाकरणं करणीयम्। एतावत् दुःखदं यत् बालकाः एतादृशं दुःखं भोक्तुं प्रवृत्ताः सन्ति। त्वं गच्छसि कस्मिन् अपि चिकित्सापरिवेशे ज्वरः, वमनं, अतिसारं च पीडितं द्रष्टुं असह्यम् अस्ति अहं चिन्तितः अस्मि यत् यदि मम पुत्रः रोगी भवति तर्हि तस्य चिकित्सा न भविष्यति ?"

संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् १६ दिनाङ्के मीडियासञ्चारकर्तृभिः सह साक्षात्कारे अवदत् यत् खान यूनिस्, देइर् अल-बैरा च मलजलस्य मध्ये पोलियोवायरसस्य उपस्थितेः अर्थः अस्ति यत् गाजापट्ट्यां पोलियो प्रसृतः अस्ति। सः गाजा-पट्टिकायां युद्धविरामस्य आह्वानं कृतवान् यत् १० वर्षाणाम् अधः ६४०,००० तः अधिकाः बालकाः द्वितीयप्रकारस्य पोलियो-रोगस्य टीकाकरणं कर्तुं शक्नुवन्ति । पोलियो-रोगस्य प्रसारस्य निवारणाय, निरोधाय च बृहत्-प्रमाणेन, समन्वितं, तत्कालं च सहकार्यस्य आवश्यकता वर्तते इति सः अवदत् ।

संयुक्तराष्ट्रसङ्घस्य आँकडानि दर्शयन्ति यत् व्यापकटीकाकरणस्य कारणेन २५ वर्षपूर्वं गाजापट्टिकातः वन्यपोलियोवायरसस्य उन्मूलनं जातम् । परन्तु अस्मिन् वर्षे प्रथमत्रिमासे गाजापट्ट्यां नियमितरूपेण पोलियो-प्रतिरक्षणस्य कवरेजं ९०% तः न्यूनं जातम्, यत् २०२२ तमे वर्षे ९९% आसीत् ।

पोलियो पोलियोवायरसेन उत्पद्यमानः तीव्रः संक्रामकः रोगः अस्ति, प्रायः मलजलद्वारा टीकाकृतानां जनानां कृते विशेषतः ५ वर्षाणाम् अधः बालकानां कृते प्रसारितः भवति रोगिणां ज्वरः, शिरोवेदना, मांसपेशीवेदना, वमनम् इत्यादीनि लक्षणानि भवन्ति । अस्य रोगस्य चिकित्सा नास्ति, टीकाकरणं च निवारणस्य सर्वाधिकं व्यय-प्रभावी पद्धतिः अस्ति ।

【सम्बन्ध】

इजरायल्-युद्धविरामसम्झौता “असंभाव्यः” अस्ति ।

गाजादेशे अद्यैव कतारराजधानी दोहानगरे युद्धविरामवार्तालापस्य नूतनः दौरः आयोजितः यस्मिन् इजरायल्, कतार, अमेरिका, मिस्रदेशयोः प्रतिनिधिभिः भागः गृहीतः, हमासः अनुपस्थितः आसीत्

कतार, अमेरिका, मिस्रदेशः च समागमानन्तरं वार्ताम् "रचनात्मक" इति उक्तवन्तः, अमेरिकादेशः हमास-इजरायल-देशयोः कृते संक्रमणकालीनप्रस्तावम् अयच्छत् मिस्रदेशस्य सूत्रेषु उक्तं यत्, "अन्तिमसम्झौतां" अन्तिमरूपेण निर्धारयितुं अस्मिन् मासे २१ दिनाङ्के इजिप्ट्-राजधानी-कैरो-नगरे पुनः वार्तायां पक्षाः योजनां कुर्वन्ति । परन्तु सद्यः समाप्तस्य दोहा-वार्तायाः विषये प्यालेस्टाइन-इजरायल-योः प्रतिक्रियाः मिश्रिताः आसन्, अद्यापि भिन्नाः स्थितिः अपि आसीत् ।

१८ दिनाङ्के यदा हमास-सङ्घेन सह निरुद्धानां मुक्तिविषये, गाजा-देशे युद्धविरामस्य च विषये सम्झौतां कर्तुं चर्चां कुर्वन् इजरायल-प्रधानमन्त्रीकार्यालयेन उक्तं यत्, लीक-मालायां सम्झौतेः उन्नतिः प्रभाविता अस्ति तदतिरिक्तं इजरायलस्य प्रधानमन्त्रिकार्यालयेन उक्तं यत् प्रधानमन्त्री नेतन्याहू इजरायलस्य रक्षासेनाः "फिलाडेल्फियागलियारे" स्थापयितुं निरन्तरं आग्रहं करिष्यति।

"प्रधानमन्त्री जीवितानां संख्यां अधिकतमं कर्तुं सर्वान् युद्धलक्ष्याणि च प्राप्तुं सम्झौतां प्रवर्तयितुं परिश्रमं करिष्यति।"

तदतिरिक्तं तस्मिन् दिने मन्त्रिमण्डलस्य सत्रे नेतन्याहू इत्यनेन उक्तं यत् सः सम्झौतेः सम्भावनायाः विषये निराशावादी अस्ति, "अतिसंभावना नास्ति" इति । सः समागमे अवलोकितवान् यत् इजरायल् हमास-सङ्घस्य अपेक्षया अन्तिमेषु दिनेषु मध्यस्थैः सह प्रभावीरूपेण वार्तालापं कुर्वन् अस्ति।

पूर्वं दिवसे मीडिया-सञ्चारमाध्यमेषु उक्तं यत् इजरायल्-देशः निरोधितानां सुरक्षित-पुनरागमनस्य विनिमयरूपेण "फिलाडेल्फिया-गलियारस्य" नियन्त्रणं अस्थायीरूपेण त्यक्तुं योजनां कृतवान्

"फिलाडेल्फिया-गलियारा" इति गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सङ्गमे १४ किलोमीटर्-दीर्घं भूमिपट्टिकां निर्दिशति । १९७९ तमे वर्षे इजिप्ट्-इजरायल-देशयोः शान्तिसम्झौतेन अयं क्षेत्रः इजरायल-सेनायाः नियन्त्रित-गस्त्य-युक्तः बफर-क्षेत्रः इति निर्दिष्टः आसीत् । २००७ तमे वर्षे हमास-सङ्घः गाजा-पट्टिकायाः ​​ततः "फिलाडेल्फिया-गलियारस्य" नियन्त्रणं प्राप्तवान् । अस्मिन् वर्षे मे-मासस्य २९ दिनाङ्के इजरायलसैन्येन "फिलाडेल्फिया-गलियारस्य" "पूर्णं परिचालननियन्त्रणं" प्राप्तम् इति उक्तम् ।

हमासः - तथाकथितः युद्धविरामसम्झौता अमेरिकादेशेन आरोपितः आदेशः अस्ति

हमास-सङ्घस्य वरिष्ठः सदस्यः सामी अबू जुह्री इत्यनेन १७ दिनाङ्के विज्ञप्तौ उक्तं यत् गाजा-पट्टिकायां युद्धविराम-सम्झौता “समीपः” इति बाइडेन्-महोदयस्य कथनं “भ्रमम्” इति

जुह्री इत्यनेन उक्तं यत् हमासः सम्झौतेः वास्तविकवार्तालापस्य वा सम्मुखीभवति, अपितु अमेरिकादेशेन आरोपितस्य आदेशस्य सम्मुखीभवति। जुह्री इत्यनेन उक्तं यत् इजरायलस्य कब्जेन युद्धविरामसम्झौतां पूर्णं कर्तुं सर्वान् प्रयत्नाः निरन्तरं बाधिताः सन्ति, यदा तु अमेरिकादेशः गाजापट्टिकायां इजरायलविरुद्धं किमपि कार्यं निवारयितुं प्रयतते। इजरायलेन वार्तायां नूतनाः शर्ताः योजिताः, अमेरिकादेशस्य नवीनतमः संक्रमणकालीनप्रस्तावः इजरायलस्य स्थितिं पूर्णतया स्वीकुर्वति।

"द न्यू अरब" इत्यनेन हमासस्य प्रवक्ता जिहाद ताहा इत्यस्य उद्धृत्य १७ दिनाङ्के उक्तं यत् गाजापट्टे युद्धविरामवार्तालापस्य नूतनचक्रस्य परिणामाः यत् हमासः ज्ञातवान् यत् अस्मिन् वर्षे जुलैमासस्य आरम्भे मध्यस्थानां वार्तायां न सङ्गताः सन्ति युद्धविराम सम्झौता। ताहा इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य उपरि आरोपं कृतवान् यत् सः सम्झौतां कर्तुम् इच्छति न, केवलं गाजापट्टे सैन्यकार्यक्रमेषु विलम्बं कर्तुं, दीर्घकालं यावत् स्थापयितुं च वार्तायां उपयोगं करोति।

१८ दिनाङ्के हमास-सङ्घः अवदत् यत् वार्ता-प्रगतेः विषये मध्यस्थस्य वक्तव्यं श्रुत्वा हमास-सङ्घस्य विश्वासः आसीत् यत् इजरायल-प्रधानमन्त्री नेतन्याहू अद्यापि गाजा-युद्धविराम-सम्झौते बाधां जनयति इति

हमासः अवदत् यत् एषः नूतनः प्रस्तावः नेतन्याहू इत्यस्य शर्तानाम् प्रतिक्रियाम् अददात्, तस्य अनुरूपः च अस्ति, विशेषतः तस्य स्थायी युद्धविरामस्य अस्वीकारः, गाजातः निवृत्तिः च, गाजापट्टी गलियारे नेत्चारिम् गलियारे, राफाह-क्रॉसिंग्, फिलाडेल्फिया च निरन्तरं कब्जां कर्तुं तस्य आग्रहः च। वक्तव्ये दर्शितं यत् नेतन्याहू इत्यनेन निरोधितानां कृते दस्तावेजानां आदानप्रदानार्थं नूतनाः शर्ताः निर्धारिताः, येन आदानप्रदानसम्झौतेः समाप्तिः बाधिता भवति।

Xiaoxiang Morning News रिपोर्टर Liang Tingting व्यापक सीसीटीवी, सिन्हुआ न्यूज एजेन्सी