समाचारं

किं युक्रेन-सैन्य-आक्रमणेन रूस-युक्रेन-गुप्तवार्तालापयोजना बाधितवती? रूसस्य प्रतिक्रिया

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अद्यैव अमेरिकीमाध्यमेन एषा वार्ता भग्नवती यत् रूस-युक्रेन-देशयोः मूलतः ऊर्जा-सुविधासु आक्रमणेषु प्रतिबन्धस्य विषये सीमित-युद्धविराम-सम्झौतेः वार्तालापं कर्तुं मूलतः कतार-राजधानी दोहा-नगरं प्रति प्रतिनिधिमण्डलं प्रेषयितुं योजना अस्ति The raid इस्क् क्षेत्रे वार्ताकारयोजनानि पटरीतः पतितानि। परन्तु रूसदेशः शीघ्रमेव अमेरिकीमाध्यमेषु वार्ताविषये अङ्गीकृतवान् ।

"रूस टुडे" (RT) इत्यस्य १८ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा तस्मिन् दिने अवदत् यत् रूस-युक्रेन-देशयोः "प्रत्यक्षं परोक्षं वा" वार्ता न कृता इति सा बोधितवती यत् जापोरोझ्ये, कुर्स्क् परमाणुविद्युत्संस्थानानां इत्यादीनां ऊर्जासुविधानां कृते खतराः युक्रेनदेशात् आगच्छन्ति, न तु रूसदेशात्।

वाशिंगटन-पोस्ट्-पत्रिकायाः ​​१७ दिनाङ्के अनेकानाम् राजनयिकानां अधिकारिणां च उद्धृत्य उक्तं यत् रूस-युक्रेन-देशयोः मूलतः अगस्त-मासस्य अन्ते दोहा-नगरं प्रति प्रतिनिधिमण्डलं प्रेषयितुं योजना आसीत् यत् कतारस्य मध्यस्थतायाः माध्यमेन ऊर्जा-सुविधासु आक्रमणेषु निषेधस्य विषये सम्झौतां कर्तुं वार्तालापः क सीमितयुद्धविरामसम्झौता। परन्तु रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-सेनायाः आक्रमणेन वार्ता-योजना बाधिता अभवत् ।

विषये परिचिताः जनाः अवदन् यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणेन नियोजित-वार्तालापेषु चराः योजिताः : युक्रेन-देशस्य विश्वासः आसीत् यत् एषा कार्यवाही तस्य सौदामिकी-चिप्स् वर्धयिष्यति इति दबाव." सम्झौता"।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​उक्तं यत् युक्रेन-राष्ट्रपतिकार्यालयेन दोहा-समागमस्य प्रामाणिकतायाः पुष्टिः कृता । उज्बेकिस्तानदेशेन एकस्मिन् वक्तव्ये उक्तं यत् "मध्यपूर्वस्य स्थितिकारणात्" एषा सभा स्थगिता अस्ति, तस्याः समागमः अगस्तमासस्य २२ दिनाङ्के स्थानीयसमये भिडियोद्वारा भविष्यति।

परन्तु रूसदेशः शीघ्रमेव वार्तायां समाचारान् अङ्गीकृतवान् । यदा १८ तमे स्थानीयसमये "वाशिङ्गटनपोस्ट्" इति लेखस्य विषये टिप्पणीं कर्तुं पृष्टः तदा जखारोवा प्रतिवदति स्म यत् "कोनापि किमपि दूषितं न कृतवान्, यतः किमपि दूषितं कर्तुं नासीत् । रूसस्य कीव-शासनस्य च मध्ये कदापि विवादः न अभवत् । वार्तालापं कुरुत, प्रत्यक्षतया वा परोक्षरूपेण नागरिकानां महत्त्वपूर्णानां आधारभूतसंरचनानां सुरक्षा” इति ।

सा अवदत् यत् २०२२ तमस्य वर्षस्य वसन्तकालात् आरभ्य मास्को-कीव-देशयोः मध्ये तृतीयपक्षीयमध्यस्थैः सुलभं कृत्वा कैदीविनिमयवार्तालापं विहाय अन्यत् किमपि वार्ता न अभवत्

जखारोवा इत्यनेन उक्तं यत् जापोरोझ्ये परमाणुविद्युत्संस्थानम्, कुर्स्कपरमाणुविद्युत्संस्थानम् इत्यादीनां सुविधानां समक्षं सुरक्षाधमकीः "पूर्णतया युक्रेनदेशस्य सशस्त्रसेनानां तेषां समर्थकानां च कारणेन" सन्ति तथा च रूसदेशः युक्रेनदेशस्य सशस्त्रसेनाभ्यः एतासां सुविधानां रक्षणार्थं सर्वप्रयत्नः कुर्वन् अस्ति इति । आक्रमण।

जखारोवा इत्यस्य मतं यत् युक्रेनदेशेन वार्ताद्वारा संकटस्य समाधानस्य बहवः अवसराः प्राप्ताः, अस्मिन् वर्षे जूनमासे अपि रूसदेशस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन शान्तिपरिकल्पना प्रस्ताविता “किन्तु अगस्तमासस्य ६ दिनाङ्कस्य अनन्तरं समग्रं विश्वं रूसदेशस्य प्रतिक्रियाम् अपश्यत् सद्भावनायाः कारणात् ते कुर्स्कक्षेत्रे छापां मारितवन्तः यथा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अवदत्, तत्र किमपि वक्तुं न शक्यते।"

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतवती ।

रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः १८ दिनाङ्के उक्तवान् यत् कुर्स्क्-दिशि युक्रेन-देशस्य सैन्यकर्मचारिणां बहूनां संख्यायां समाप्तिः अभवत्, स्थानीयस्थितिः च नियन्त्रणे अस्ति युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् युक्रेनदेशस्य सेना कुर्स्क् ओब्लास्ट् इत्यस्मिन् सेतुषु वायुप्रहारं कृत्वा रूसस्य "रसदक्षमताम्" आहतवती।

रूसस्य रक्षामन्त्रालयेन १८ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना गतदिने कुर्स्क्-दिशि ३०० तः अधिकाः जनाः ६ टङ्काः च हारितवन्तः। कुर्स्क-प्रान्तस्य सम्पूर्णे युद्धे युक्रेन-सेनायाः सञ्चितहानिः ३४६० तः अधिकाः जनाः, ५० टङ्काः च अभवन् । युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन १५ दिनाङ्के घोषितं यत् युक्रेन-सेना रूसी-क्षेत्रस्य १,१५० वर्गकिलोमीटर्-परिमितं ८२ बस्तयः च नियन्त्रयति इति

परन्तु कुर्स्क् ओब्लास्ट् इत्यस्मिन् युद्धे रूसस्य कुर्स्क् परमाणुविद्युत्संस्थानस्य सुरक्षायाः कृते खतरा वर्तते। सीसीटीवी-वार्तानुसारं १८ तमे स्थानीयसमये प्रातःकाले कुर्चाटोव-नगरस्य उपरि विशालः विस्फोटः श्रुतः यत्र कुर्स्क-परमाणुविद्युत्संस्थानम् अस्ति

रोसाटोम् महाप्रबन्धकः लिखाचेवः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः (IAEA) महानिदेशकेन ग्रोस्सी इत्यनेन सह १७ दिनाङ्के दूरभाषं कृत्वा परमाणुविद्युत्संस्थानस्य परितः स्थितेः विषये चर्चां कृतवान् तथा च ग्रोस्सी इत्यनेन परमाणुसुविधानां परितः स्थितेः आकलनाय कुर्चातोवनगरस्य भ्रमणं कर्तुं आमन्त्रितः।

युक्रेनदेशे रूसनियन्त्रितस्य जापोरोझ्ये परमाणुविद्युत्संस्थानस्य सुरक्षास्थितिः अपि क्षीणतां गच्छति। अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये जापोरिजिया-परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे अग्निः प्रज्वलितः, युक्रेन-देशयोः अग्निकारणं अन्यपक्षस्य दोषं दत्तवन्तौ । परन्तु वियनानगरे अन्तर्राष्ट्रीयसङ्गठनेषु रूसस्य स्थायीप्रतिनिधिः उल्यानोवः १८ दिनाङ्के अवदत् यत् IAEA विशेषज्ञैः निर्धारितं यत् शीतलनगोपुरस्य अग्निना रूसदेशेन सह किमपि सम्बन्धः नास्ति इति।

ग्रोस्सी परमाणुविद्युत्संस्थानद्वयस्य समक्षं सुरक्षाधमकीनां विषये चिन्तितः आसीत्, युद्धरतपक्षेभ्यः च संयमस्य आह्वानं कृतवान् सः एकस्मिन् वक्तव्ये अवदत् यत्, “अहं अत्यन्तं चिन्तितः अस्मि, पुनः सर्वेभ्यः पक्षेभ्यः अधिकतमं संयमं कर्तुं, तस्य कठोररूपेण पालनं कर्तुं च आह्वानं करोमि” इति परमाणुविद्युत्संस्थानानां रक्षणार्थं उपायाः।" इति पञ्च विशिष्टसिद्धान्तान् च निर्मितवान्” इति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।