2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेनदेशेन १८ दिनाङ्के उक्तं यत् रूसस्य कुर्स्क्-प्रान्तस्य १,१५० वर्गकिलोमीटर्-अधिकं भूमिं स्वसेना नियन्त्रितवती, रूसीसेनायाः आपूर्तिरेखासु बाधां कर्तुं अन्यं स्थानीयसेतुम् अपि विस्फोटितवती युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् सेना कुर्स्क् इत्यत्र बफरक्षेत्रं स्थापयितुं आक्रमणं कृतवती।
रूसः कथयति यत् सः कुर्स्क्-नगरस्य स्थितिं नियन्त्रयति, परन्तु ततः युक्रेनदेशः रूसी-आपूर्तिं अवरुद्ध्य सेतुम् विस्फोटयति
रूसीसैन्यस्य सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः अवदत् यत्,कुर्स्क्-दिशि युक्रेन-देशस्य सैन्यदलस्य बहूनां संख्यायां निष्कासनं जातम्, स्थानीयस्थितिः च नियन्त्रणे आनयिता अस्ति. युक्रेन-सेना कुर्स्क्-नगरे रूसी-रक्षा-रेखां भङ्गयितुं प्रयतमाना अस्ति, परन्तु असफलतां प्राप्तवती ।
रूसस्य रक्षामन्त्रालयस्य १८ दिनाङ्के प्राप्तानि आँकडानि उक्तवन्तः यत्,गतदिने युक्रेन-सेना कुर्स्क-दिशि ३०० तः अधिकाः सैनिकाः ६ टङ्काः च हारितवन्तः. कुर्स्क-प्रान्तस्य सम्पूर्णे युद्धे युक्रेन-सेनायाः ३४६० तः अधिकाः सैनिकाः, ५० टङ्काः च हारिताः सन्ति ।
पूर्वं युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरे सेतु-विस्फोटनस्य एकं भिडियो-प्रकाशनं कृतवती यत् विगत-दिनद्वये युक्रेन-सेनायाः द्वितीयः सेतुः विस्फोटितः अस्ति । रूसीमाध्यमेषु उक्तं यत् अस्मिन् समये यः सेतुः बमप्रहारः अभवत् सः सीम नदीं व्याप्य ज़्वानोए ग्रामे स्थितः इति समाचारानुसारम् आक्रमणम्अमेरिकीनिर्मितस्य "हैमास्"-प्रक्षेपण-प्रणाल्याः क्षेपणास्त्रैः अस्य कारणम् आसीत् ।, परन्तु सेतुशरीरं न उड्डीयत।
पूर्वं सैन्यविश्लेषकाः तत् सूचितवन्तःकुर्स्क्-नगरे यत्र युक्रेन-सेना आक्रमणं कृतवती तस्मिन् क्षेत्रे त्रयः सेतुः सन्ति,एतैः सेतुभिः रूसीसेना सैनिकानाम् आपूर्तिं दातुम् इच्छति。
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १८ दिनाङ्केप्रथमवारं सः कुर्स्क-प्रान्तस्य आक्रमणस्य सामरिकलक्ष्यस्य विषये स्वस्य स्थितिं स्पष्टतया प्रकटितवान् ।. रात्रौ नियमितभाषणे सः अवदत् यत् युक्रेनदेशस्य वर्तमानसमग्ररक्षाकार्यक्रमेषु सर्वोच्चप्राथमिकता रूसस्य युद्धक्षमतां यथासम्भवं नष्टं कृत्वा अधिकतमं प्रतिआक्रमणं करणीयम्।अस्मिन् आक्रमणकर्तुः क्षेत्रे बफरक्षेत्रस्य स्थापना अन्तर्भवति, अर्थात् कुर्स्कक्षेत्रे कार्याणि。
अमेरिकी-माध्यमानां दावानां प्रतिक्रियारूपेण युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणेन कतार-देशे महत्त्वपूर्ण-अन्तर्गत-संरचनानां उपरि आक्रमणं परिहरितुं रूस-युक्रेन-देशयोः अप्रत्यक्ष-वार्तायां क्षतिः अभवत् इति रूस-विदेश-मन्त्रालयस्य प्रवक्ता जखारोवा-इत्यनेन 18, 2016 दिनाङ्के उक्तम् ।पुटिन् जूनमासे शान्ति-उपक्रमस्य प्रस्तावम् अयच्छत्, परन्तु युक्रेन-सेना रूस-क्षेत्रे आक्रमणं कृतवती, रूसस्य सद्भावना-इशारस्य प्रति युक्रेन-देशस्य प्रतिक्रियां समग्रं विश्वं दृष्टवान्, अतः पक्षद्वयस्य विषये किमपि वक्तुं नासीत्. रूस-युक्रेन-देशयोः "नागरिक-महत्त्वपूर्ण-अन्तर्निर्मित-संरचनानां सुरक्षाविषये प्रत्यक्षं परोक्षं वा वार्ता कदापि न अभवत्, न च अस्ति" ।
युक्रेन-युद्धक्षेत्रस्य विषये तास्-समाचार-संस्थायाः रक्षामन्त्रालयस्य वार्ता उद्धृत्य १८ दिनाङ्के उक्तवती यत्,डोनेत्स्क्-प्रदेशस्य स्विरिडोनिव्का-ग्रामस्य नियन्त्रणं रूसीसैनिकैः कृतम् अस्ति. रूसदेशेन नियुक्तः डोनेट्स्क्-नगरस्य मेयरः तस्मिन् एव दिने अवदत् यत् युक्रेन-सेनायाः तोप-अग्निना नगरे आक्रमणं जातम्, यस्य परिणामेण द्वौ जनाः, एकः पुरुषः, एकः महिला च मृतौ
तदतिरिक्तं युक्रेनदेशस्य कीवनगरे सैन्यविभागेन १८ दिनाङ्के उक्तं यत्,तस्मिन् दिने रूसीसेना अस्मिन् मासे कीव्-देशस्य विरुद्धं तृतीयं क्षेपणास्त्र-आक्रमणं प्रारब्धवती ।, परन्तु अधिकांशः क्षेपणास्त्राः वायुतले अवरुद्धाः आसन् सैन्यनेता अपि अवदत् यत् रूसीसेना उत्तरकोरियाद्वारा निर्मितानाम् क्षेपणानां उपयोगं कुर्वती इति अधिकतया;बैलिस्टिक मिसाइल。
तस्मिन् एव काले युक्रेन-वायुसेनायाः प्रमुखः तस्मिन् दिने कुलम् ८ रूसी-ड्रोन्-विमानाः पातिताः, ८ क्षेपणास्त्रेषु ५ क्षेपणानि अवरुद्धानि इति निवेदितवान् कीव-राज्ये द्वौ निजीगृहौ विस्फोटितौ, १६ गृहाणि च मलिनतायाः कारणेन क्षतिग्रस्तानि अभवन् ।
बेलारूसीराष्ट्रपतिः - कीवस्य उद्देश्यं वार्तायां अनुकूलस्थानं प्राप्तुं वर्तते
बेलारूसस्य राष्ट्रपतिः लुकाशेन्को रूसीमाध्यमानां साक्षात्कारे सूचितवान् यत्,युक्रेनदेशस्य रूसस्य कुर्स्क्-नगरे आक्रमणस्य उद्देश्यं वार्तायां अधिकं अनुकूलं स्थानं प्राप्तुं वर्तते, बेलारूस् च रूसस्य मित्रराष्ट्रत्वेन रूसदेशाय गोलाबारूदं प्रदाति ।
लुकाशेन्को इत्यनेन उक्तं यत् युक्रेन-अधिकारिभिः निर्मिताः अधिकांशः शक्तिशालिनः भाडेकाः व्यावसायिकाः सन्ति;युक्रेनदेशेन बेलारूसीसीमायां एकलक्षं २०,००० तः अधिकाः सैनिकाः प्रेषिताः。सः बोधितवान् यत् युक्रेन-सेना केवलं तदा एव बेलारूसी-प्रदेशे प्रवेशं कर्तुं शक्नोति यदा तस्याः महती हानिः भवति, यतः सीमाक्षेत्रम् अधुना भूमिबाणैः परिपूर्णम् अस्तिलुकाशेन्को इत्यनेन अपि उक्तं यत् कीव-देशेन कुर्स्क-प्रदेशस्य आक्रमणं कृतम् ।रूसदेशेन सह वार्तायां ante अप कर्तुं प्रयत्नः अस्ति,कीवः अपि उत्तेजकः भवितुम् अर्हति यत् मास्कोः उपयोगं करिष्यति वा इतिपरमाणुशस्त्रम्, परन्तु लुकाशेन्को इत्यस्य मतं यत् यदि सः उपविश्य वार्तालापं न करोति तर्हि पुनः द्वन्द्वः वर्धते, अन्तिमः परिणामः च युक्रेनदेशस्य विनाशः भविष्यति ।पुटिन् रूसीसेना च कुर्स्कक्षेत्रे युक्रेनसेनायाः अपि नाशं करिष्यन्ति।लुकाशेन्को अपि दर्शितवान् यत्,प्रायः ७०% युक्रेनदेशिनः ज़ेलेन्स्की इत्यस्य द्वेषं कुर्वन्ति。
बेलारूसस्य राष्ट्रपतिः लुकाशेन्कोः : १.
अहं पुटिन् इत्यनेन सह सहमतः यत् ते एन्टे उत्थापयन्ति तथा च चिन्तयन्ति यत् यदि ते सहसा वार्तालापं कुर्वन्ति तर्हि ते दृढतरं स्थानं प्राप्तुं शक्नुवन्ति इति। पश्चिमेषु अपि तथैव भवति, ते वदन्ति यत् युक्रेनदेशे ते एतत् स्वप्नं पश्यन्ति, परन्तु अन्यः प्रश्नः उत्पद्यते, अस्मिन् समाने परिस्थितौ तस्य सह कोऽपि वार्तालापं करिष्यति।
रूस-बेलारूस-सङ्घस्य देशेषु अन्यतमः इति नाम्ना लुकाशेन्को अपि अवदत् यत्बेलारूस् रूसदेशाय गोलाबारूदस्य, क्षेपणास्त्रस्य च आपूर्तिं कुर्वन् अस्ति, तथा च बेलारूसी "इस्काण्डर्" क्षेपणास्त्रव्यवस्था अपि परमाणुशिरः वहन्तः क्षेपणानां उपयोगाय सज्जा अस्ति । तदतिरिक्तं रूसदेशः बेलारूस् च गठबन्धनस्य पश्चिमसीमायाः रक्षणस्य योजनां आक्रामकयोजनायां परिणमयिष्यन्ति,द्वयोः देशयोः सीमायां पूर्वस्मात् अपेक्षया अधिकानि भूमिबाणानि सन्ति. लुकाशेन्को अपि साक्षात्कारे प्रकाशितवान्,सः निवृत्त्यर्थं सज्जः अस्ति, स्वस्य प्रस्थानार्थं जनान् सज्जीकरोति च。
स्रोतः : फीनिक्स टीवी सूचना चैनल