समाचारं

अपरं १५० वर्गकिलोमीटर् व्याप्य ! कुर्स्क-युद्धक्षेत्रे स्थितिः विपरीता अभवत्, रूसी-रक्षारेखायाः समस्याः अपि अभवन्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कथ्यते यत् १२ दिनाङ्के युक्रेनदेशेन "कुर्स्क्-प्रान्तस्य १,००० वर्गकिलोमीटर्-परिमितं व्याप्तिम्" इति प्रगतिः घोषिता, ते च बहुदिशि आक्रमणानि निरन्तरं करिष्यन्ति इति च उक्तम् तस्मिन् एव दिने युक्रेनदेशस्य रक्षामन्त्रालयेन कुर्स्क्-नगरं प्रति अतिरिक्तसैनिकाः प्रेषिताः विदेशमाध्यमानां अनुमानं यत् सम्प्रति कुर्स्क-नगरे अग्रपङ्क्तौ ३०,००० युक्रेन-सैनिकानाम् विदेशीय-भाडेकानां च ७ ब्रिगेड्-समूहाः न्यूनाः न सन्ति युक्रेन-युद्धदलानि सर्वत्र रूसी-लूपहोल्-इत्येतत् अन्विषन्ति येन रूसीसेना अपि "प्लग्-लीक्" कर्तुं आरब्धा अस्ति तथा च युद्धक्षेत्रे युक्रेन-रक्षां अन्वेष्टुं सुदृढीकरणं प्रेषितवती अस्ति अनेकस्थानेषु मेलेस् प्रवृत्ताः सन्ति .

अग्रपङ्क्तिसेनापतयः भविष्यवाणीं कुर्वन्ति यत् यदि रूसीसेना युक्रेन-सेनायाः संहारं कर्तुं वा पृष्ठतः धकेलितुं वा प्रयतते तर्हि तस्याः न्यूनातिन्यूनं द्विगुणं बलस्य आवश्यकता भविष्यति अद्यापि एतत् बलं प्राप्तुं दूरम् अस्ति। यतो हि रूसस्य अपि डोन्बास्-दिशि अग्रे गन्तुं बहवः सैनिकाः आवश्यकाः सन्ति, तस्मात् सः केवलं कुर्स्क-क्षेत्रे निष्क्रियरूपेण एव रक्षणं कर्तुं शक्नोति । रूसीमाध्यमेषु अपि उक्तं यत् कुर्स्क-प्रदेशे रूसः अतीव शिथिलः अस्ति अग्रपङ्क्तिक्षेत्रे खानिः, टङ्कविरोधी खातयः च दीर्घकालं यावत् न स्थापिताः अतः युक्रेन-सेना अत्र प्रायः समतलं वर्तते, अतीव शीघ्रं च उन्नतिं करोति। रूसीसेनायाः विपरीतम्, युक्रेन-सेना सर्वत्र प्रवेशं कर्तुं, अग्रे गन्तुं च सफलतां प्राप्नुयात् रूस-देशः प्रायः न जानाति यत् युक्रेन-सेना कुत्र अस्ति, अस्थायीरूपेण स्थापिताः रक्षारेखाः अपि अतीव दुर्बलाः सन्ति

गुरुवासरे युक्रेनदेशस्य मुख्यसेनापतिः सेर्स्की इत्यनेन घोषितं यत् सः रूसीदेशस्य ११५० वर्गकिलोमीटर् व्यासस्य कब्जां सम्पन्नवान् इति युक्रेनदेशस्य सेना रूसीरक्षाभिः सह ३५ किलोमीटर् यावत् अग्रे गत्वा कुर्स्क ओब्लास्ट् इत्यस्मिन् कुलम् ८२ आवासीयक्षेत्राणि नियन्त्रितवती। अस्य अर्थः अस्ति यत् ७२ घण्टाभ्यः न्यूनेन समये रूसस्य अन्यः १५० वर्गकिलोमीटर् भूमिः "पतत्" । युक्रेन-सेनायाः अग्रणीः परमाणु-विद्युत्-संस्थानस्य समीपे स्थिते क्षेत्रे आगतः अस्ति यथासम्भवं" इति रूसदेशेन सह भविष्ये वार्तायां सुविधां दातुं।

सूत्राणां मतं यत् रूसीसेनायाः रक्षारेखा अग्ररेखायाः कस्मिंश्चित् क्षेत्रे पतिता, येन युक्रेनदेशेन अधिका भूमिः कब्ज्यते इति आश्चर्यं नास्ति। यतो हि रूसीसेना लुगान्स्क्, डोनेत्स्क्, ज़ापोरोझ्ये इत्यादिषु क्षेत्रेषु बहूनां दुर्गाणां निर्माणं कृतवती, अग्निशक्तिबिन्दवः च नियताः सन्ति, खानिः च प्रायः सर्वत्र सन्ति, अतः गतवर्षे अस्मिन् वर्षे च युक्रेनदेशस्य बहुविधाः प्रतिआक्रमणाः सर्वथा न प्रविष्टाः तदपेक्षया कुर्स्क्-नगरस्य अधिकांशः क्षेत्रः प्रायः असुरक्षितः अस्ति ।नाटोगुप्तचरस्य मार्गदर्शनेन यत्र रूसीसैनिकाः न सन्ति तत्र भेदनं सुलभं भवति तथापि ३०० किलोमीटर् अधिके युद्धरेखायां दशसहस्राणि रूसीसैनिकाः विकीर्णाः सन्ति, प्रत्येकस्मिन् आज्ञानुसारं बहवः सैनिकाः न सन्ति क्षेत्रम् इति आक्रमणकर्तुः रक्षकस्य च भेदः ।

उल्लेखनीयं यत् रूसदेशः एतेषां सन्देशानां प्रतिक्रियां न दत्तवान् रूसीसेनायाः युद्धप्रतिवेदने केवलं उक्तं यत् गतदिनारात्रौ युक्रेनसेनायाः कुर्स्क्-दिशि ३४० जनाः १९ बख्रिष्टवाहनानि च हारितानि, युक्रेन-सेनायाः अधिकांशं च निर्मार्जितः आसीत् । परन्तु तस्मिन् एव काले रूसदेशः अपि नागरिकान् निष्कासयति, कुलम् दशसहस्राणि जनाः अन्यस्थानेषु स्थानान्तरिताः सन्ति । केचन भाष्यकाराः अवदन् यत् - "यद्यपि कुर्स्क्-नगरस्य स्थितिः तनावपूर्णा अस्ति तथापि युक्रेन-देशे सैन्य-कार्यक्रमाः रूसस्य मुख्यं लक्ष्यम् अस्ति । अधुना वयं चिन्तिताः स्मः यत् यदि रूसीसेना स्वस्य अधिकांशं सैनिकं कुर्स्क-नगरं प्रेषयति तर्हि मोर्चे युक्रेन-सैनिकानाम् तरङ्गः भविष्यति" इति line waiting for a counterattack , तेषां महती हानिः भविष्यति।”