समाचारं

किमाभवत्‌? लुकाशेन्को - बेलारूसी-देशस्य सैनिकानाम् एकतृतीयभागः युक्रेन-सीमायां नियोजितः अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेलारूस्-देशस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन प्रकटितं यत् बेलारूस्-देशेन दक्षिणसीमायां प्रायः एकतृतीयभागः सैनिकाः नियोजिताः यतः युक्रेनदेशे १,२०,००० सैनिकाः अत्र स्थिताः सन्ति युक्रेनदेशे एतत् कीदृशं शल्यक्रिया अस्ति ? उत्तरसीमायां किमपि न भवति, परन्तु पूर्वीययुक्रेनदेशस्य युद्धक्षेत्रं तनावपूर्णं वर्तते, उत्तरसीमायां युक्रेनदेशः किमर्थम् एतावन्तः प्रभावीसैनिकाः नियोजयति? किं महत् युद्धम् आगच्छति ?

लुकाशेन्को सहसा अवदत् - युक्रेन-सेना सीमायां भारी-सैनिकाः नियोजितवती, बेलारूस्-देशेन अपि प्रतिक्रियायै भारी-सैनिकाः नियोजिताः ।

रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य सन्दर्भे रूसस्य मित्रराष्ट्रत्वेन बेलारूस्-देशः स्वस्य रुखं प्रकटितवान् । १८ अगस्त। लुकाशेन्को अवदत् यत् - रूसीमुख्यभूमिं प्रति आक्रमणस्य तेषां नीतिं दृष्ट्वा "अस्माभिः सम्पूर्णसीमायां स्वसैनिकानाम् प्रवेशः कृतः, युद्धस्य उद्भवं निवारयितुं च कतिपयेषु स्थानेषु अस्माकं सैनिकाः नियोजिताः" इति

तस्मिन् एव काले लुकाशेन्को इत्ययं अपि अवदत् यत् - कीव-देशेन अधुना बेलारूस-नगरस्य समीपे सीमायां एकलक्षं २०,००० सैनिकाः नियोजिताः, येन युक्रेन-देशः अतीव असहजः भवति, अतः मिन्स्क-नगरेण युक्रेन-देशस्य समीपे दक्षिणसीमायां प्रायः एकतृतीयभागः सैनिकाः नियोजिताः

परन्तु दक्षिणसीमायां ते कति सैनिकाः नियोजितवन्तः इति लुकाशेन्को न निर्दिष्टवान् । अन्तर्राष्ट्रीयरणनीतिकअध्ययनसंस्थायाः २०२२ तमे वर्षे प्रकाशितस्य सैन्यसन्तुलनप्रतिवेदनस्य अनुसारं बेलारूसस्य व्यावसायिकसेनायां मुख्यतया ४८,००० सैनिकाः, प्रायः १२,००० राष्ट्रियसीमारक्षकाः च सन्ति कुलम् ६०,००० भवति यदि तृतीयभागः इति गण्यते तर्हि २०,००० स्यात् ।

यदि सत्यं यथा लुकाशेन्को इत्यनेन उक्तं यत् युक्रेनदेशेन उत्तरसीमायां १२०,००० जनाः नियोजिताः, तर्हि एषा केवलं असमानुपातिकः तुलना एव बेलारूसेन नियोजिताः सैनिकाः युक्रेनदेशेन नियोजितानां सैनिकानाम् एकः अंशः एव अस्ति युक्रेनदेशेन नियोजितं सेना बेलारूसस्य सम्पूर्णव्यावसायिकसेनायाः द्विगुणं भवति इति वक्तुं शक्यते।

परन्तु समस्यायाः कुञ्जी संख्यायाः तुलना न, अपितु उत्तरसीमायां युक्रेनसेना नियोजितानां सैनिकानाम् संख्या अस्ति यदि लुकाशेन्को इत्यनेन उक्तं तथा कीव्-नगरे १,२०,००० जनाः नियोजिताः तर्हि एतत् अविश्वसनीयं भविष्यति ।

पूर्वी युक्रेनदेशस्य युद्धक्षेत्रं अस्मिन् क्षणे अतीव कठिनम् अस्ति आक्रमणं तेषां दृष्ट्या, , युक्रेन-सेना तेषां स्थाने स्थापनीयं सेना नूतन-युद्धक्षेत्रे स्थापयति स्म ।

युक्रेन-सेनायाः पूर्वीयं युद्धक्षेत्रं कठिनम् अस्ति, परन्तु कीव-देशे अद्यापि उत्तरे १,२०,००० जनाः नियोजिताः सन्ति एतत् अतीव विचित्रम् ।

डोन्बास्-नगरस्य युद्धक्षेत्रे वर्तमानस्थितिः युक्रेन-सेनायाः कृते अतीव प्रतिकूलः अस्ति तस्य पश्चिमदिशि अग्रेसरणं सम्प्रति लालसेनानगरस्य समीपं गच्छति । अग्रपङ्क्तौ स्थितिः एतावता तनावपूर्णा अस्ति यत् युक्रेन-सेना उत्तरसीमायां १,२०,००० सैनिकाः नियोजितवन्तः एतत् वस्तुतः अविश्वसनीयम् अस्ति ।

बेलारूसस्य उत्तरदिशि स्थितः सीमाक्षेत्रः वस्तुतः मुख्यतया कीव-नगरस्य परितः क्षेत्रं निर्दिशति युक्रेन-देशेन खलु दीर्घकालं यावत् अत्र निश्चितसङ्ख्यायाः सैनिकाः नियोजिताः, परन्तु एषा संख्या १२०,००० अस्ति वा इति स्पष्टं नास्ति

यूक्रेन-सेना कीव-नगरस्य परितः विशेषतः उत्तरसीमायां भारीसैनिकाः नियोजितवन्तः इति अवगन्तुं न कठिनम्, यतः तेषां हानिः अभवत् यदा प्रथमवारं रूस-युक्रेनयोः मध्ये द्वन्द्वः प्रारब्धः तदा रूसीसेना बेलारूस-देशस्य लाभं गृहीत्वा दक्षिणं गत्वा कीव-पक्षस्य उपरि आक्रमणं कृतवती बेलारूस-देशस्य सीमायाः समीपे रूसीसेना कीव-नगरस्य द्वारेषु आगता । पश्चात् युक्रेन-सेना कीव-युद्धे विजयं प्राप्तवती यदा रूसीसेना कीव-नगरस्य परितः क्षेत्रात् निवृत्ता तदा युक्रेन-देशेन अस्मिन् क्षेत्रे सघन-बाणक्षेत्राणि, टङ्क-विरोधी-खातयः इत्यादीनि स्थापनं, तथा च... also deployed a certain number of troops here. युक्रेनदेशस्य दृष्ट्या एतादृशस्य युद्धस्य अनन्तरं तस्य बेलारूसस्य च सम्बन्धः निर्मितः अस्ति यदि भविष्ये रूसीसेना पुनः मार्गस्य उपयोगं कर्तुम् इच्छति तर्हि बेलारूस् पूर्ववत् सुविधां न दातुं शक्नोति।

एकदा युक्रेनदेशेन हानिः अभवत् यदा द्वन्द्वः प्रारब्धः तदा रूसीसेना बेलारूस्-देशस्य उपयोगेन कीव-देशे आक्रमणं कृतवती ।

परन्तु पूर्वी युक्रेनदेशस्य कठिनयुद्धक्षेत्रस्य सन्दर्भे यदि युक्रेनदेशः वास्तवमेव १,२०,००० जनान् नियोजयति तर्हि एषा संख्या रक्षायाः परिमाणं अतिक्रान्तवती अस्ति आश्चर्यं बेलारूसः चिन्तितः भविष्यति। लुकाशेन्को अवदत् - दक्षिणसीमायां "अपूर्वं" बारूदं स्थापितवन्तः यदि युक्रेन-सेना सीमां लङ्घयितुं प्रयतते तर्हि तस्याः महती हानिः भविष्यति। परन्तु मुख्यः प्रश्नः अस्ति यत्, किं वास्तवमेव युक्रेनदेशे एतादृशः उन्मत्तः विचारः अस्ति?