झेजियाङ्गस्य ऊर्जासंरचना परिवर्तिता अस्ति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक संवाददाता हू जिंगी झांग युआन संवाददाता झांग झेंगहुआ यांग होंगजी
झेजियाङ्गस्य ऊर्जासंरचना शान्ततया परिवर्तिता अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धात् झेजियाङ्ग-नगरे स्थापितानां स्वच्छ-ऊर्जा-एककानां संख्या प्रथमवारं ताप-शक्ति-एककानां संख्यायाः अपेक्षया अधिका भविष्यति ।
राज्यजालस्य झेजियांग विद्युत्शक्तितः प्राप्ताः आँकडा: दर्शयन्ति यत् जूनमासस्य अन्ते झेजियांगस्य स्वच्छ ऊर्जा स्थापिता क्षमता प्रायः ७१.१७७ मिलियन किलोवाट् आसीत्, यत् झेजियांगस्य कुलस्थापितविद्युत्क्षमतायाः प्रायः ५२% भागं भवति, कुलस्य ५०% अधिकं भागं भवति, यदा तु तापविद्युत्-एककाः प्रायः ६७.९९७ मिलियन किलोवाट् आसीत् ।
मम देशस्य "समृद्धः अङ्गारः, दुर्बलतैलः, अल्पवायुः च" अङ्गारप्रधानं ऊर्जासंरचनां निर्मितवान्, अङ्गारस्य उपभोगः च कार्बन उत्सर्जनस्य मुख्यः स्रोतः अस्ति २०२० तमे वर्षे चीनदेशेन ३०६० द्वयकार्बनलक्ष्यं प्रस्तावितं यत् २०३० तः पूर्वं कार्बनशिखरं प्राप्तुं २०६० तमे वर्षात् पूर्वं कार्बनतटस्थतां प्राप्तुं च प्रयत्नः करणीयः । स्वच्छ ऊर्जायाः विकासः अनिवार्यः अस्ति।
पूर्वचीनदेशे द्वितीयः
विगतपञ्चवर्षेषु झेजियाङ्गस्य स्वच्छशक्तिः तीव्रगत्या विकसिता अस्ति ।
२०२० तमे वर्षे झेजियांग-नगरे ताप-शक्ति-स्वच्छ-ऊर्जायाः कुल-स्थापिता क्षमता क्रमशः प्रायः ६३.५७४ मिलियन किलोवाट्, ४०.२४३ मिलियन किलोवाट् च आसीत् विपरीत-ग्रहणं प्राप्तवान् अस्ति ।
आँकडा स्रोत: राज्य ग्रिड झेजियांग विद्युत शक्ति
पूर्वचीनदेशस्य पञ्चप्रान्तेषु स्वच्छऊर्जास्थापितक्षमतायाः अनुपातेन झेजियाङ्ग-नगरं द्वितीयस्थानं प्राप्नोति ।
पूर्वचीनदेशस्य भौगोलिकस्थानस्य प्राकृतिकसंसाधनस्य च दृष्ट्या लाभाः नास्ति, स्वच्छ ऊर्जायाः विकासः च तुल्यकालिकरूपेण कठिनः अस्ति । गतवर्षस्य अन्ते फुजियान्-नगरस्य स्वच्छ-ऊर्जा-स्थापित-क्षमता ६३% आसीत्, विशेषतः जलविद्युत्-स्थापित-क्षमतायाः अनुपातः २०% अतिक्रान्तवान्, यत् पूर्व-चीन-देशस्य पञ्च-प्रान्तेषु सर्वाधिकं तीव्रगत्या वर्धमानम् आसीत्
पूर्वप्रदेशात् परं पश्चिमोत्तरप्रदेशयोः संसाधनसम्पादने महत्त्वपूर्णाः लाभाः सन्ति । यथा, तिब्बत-किन्घाई-आदिषु स्थानेषु तापविद्युत्-स्थापितक्षमतायाः अनुपातः १०% तः न्यूनः भवति, यदा तु जिलिन्, गांसु इत्यादिषु स्थानेषु केवलं पवनशक्तिः स्थापिता क्षमता ३०% अधिका भवति, जलविद्युत्-स्थापितायाः अनुपातः च सिचुआन्-नगरे क्षमता ७५% यावत् अधिका अस्ति ।
जूनमासस्य अन्ते देशस्य संचयी स्थापिता विद्युत् उत्पादनक्षमता प्रायः ३.०७ अरब किलोवाट् आसीत्, यस्मिन् तापविद्युत् स्थापिता क्षमता ४५.८% आसीत्, पवनशक्तिः प्रकाशविद्युत् उत्पादनस्य च कुलस्थापिता क्षमता अङ्गारशक्तिः स्थापिता क्षमताम् अतिक्रान्तवती अस्ति .देशे सर्वत्र स्वच्छ ऊर्जायाः विकासः द्रुतमार्गे प्रविष्टः अस्ति ।
वस्तुतः स्वच्छशक्तिः तापशक्तिः च विपरीतसंकल्पनाः न सन्ति ।
पूर्वं ऊर्जाप्रौद्योगिकीव्यवस्थायाः उपरि बलं ददाति यत् स्वच्छं किफायती च भवति, उत्तरं तु विद्युत् उत्पादनपद्धतिं निर्दिशति यत् तापं दह्य विद्युत् ऊर्जायां परिणमयित्वा तापयति
अस्मिन् ग्रीष्मकाले झेनेङ्ग् लान्क्सी-विद्युत्संस्थानस्य चत्वारि यूनिट् पूर्णक्षमतया कार्यं कुर्वन्ति । स्रोतः - दृश्य चीन
राष्ट्रिय ऊर्जासम्बद्धनियोजनस्य परिभाषानुसारं स्वच्छ ऊर्जायां जलविद्युत्, परमाणुशक्तिः, पवनशक्तिः, सौरशक्तिः, भूतापीऊर्जा तथा च समुद्रऊर्जाविद्युत्निर्माणं मुख्यतया कोयलाशक्तिः, गैसशक्तिः इत्यादयः सन्ति
जैवद्रव्य ऊर्जा या जैवगैस, कचरा, कृषि-वन-अपशिष्टं च दह्य विद्युत्-उत्पादनं करोति, तस्याः पर्यावरण-संरक्षण-गुणं वृत्त-अर्थव्यवस्थायाः भवति, ताप-शक्तिः च उपयुज्यते, अतः सा द्वयोः अवधारणायोः द्विगुणं गण्यते
परन्तु यदि जैवद्रव्य ऊर्जा झेजियांगस्य स्वच्छ ऊर्जायाः बहिष्कृता भवति चेदपि कुलस्थापिता क्षमता (प्रायः ६८.११५ मिलियन किलोवाट्) अद्यापि तापशक्तितः अधिका अस्ति
दृश्यं बलं प्रयोजयति
स्वच्छ ऊर्जा, पवनशक्तिः, सौरशक्तिः स्थापिता क्षमता च मुख्यवर्गेषु मुख्याः वृद्धिचालकाः सन्ति ।
जूनमासपर्यन्तं झेजियांङ्ग-नगरस्य सौर-शक्ति-स्थापिता क्षमता दूरं अग्रे अस्ति, यत्र क्रमशः प्रायः ३८.७८ मिलियन किलोवाट्, तदनन्तरं जलविद्युत्, परमाणुशक्तिः, पवनशक्तिः, जैवद्रव्य ऊर्जा च क्रमशः प्रायः १३.८७८ मिलियन किलोवाट्, ९.१६६ मिलियन किलोवाट्, ६.२७८ मिलियन किलोवाट्, ३०.६२ मिलियन किलोवाट् च अस्ति .
विगतपञ्चवर्षेषु वृद्धिं दृष्ट्वा झेजिआङ्गस्य सौरविद्युत्निर्माणं पवनशक्तिः च अत्यन्तं तीव्रगत्या विकसिता, यत्र स्थापिता क्षमता त्रिगुणाधिका वर्धिता अस्ति जलविद्युत्, परमाणुशक्तिः, जैवद्रव्यशक्तिः च विकासः मन्दः अभवत् ।
चीनस्य राज्यजालनिगमस्य झेजियांग आर्थिकसंशोधनसंस्थायाः विद्युत्जालनियोजनकेन्द्रस्य मुख्यजालनियोजनकार्यालयस्य उपनिदेशकस्य शेन् झीहेङ्गस्य मते झेजियांगेन जलसंरक्षणसंसाधनानाम् विकासः प्रारम्भे एव कृतः तथा च पारम्परिकजलविद्युत्विकासः प्रायः संतृप्तः अस्ति तदतिरिक्तं नदीपारिस्थितिकीतन्त्रस्य रक्षणार्थं झेजियाङ्ग-राज्यं नियमं करिष्यति यत् लघुजलविद्युत्केन्द्रेषु २०२१ तः निश्चितं पारिस्थितिकीप्रवाहं सुनिश्चितं कर्तव्यं भवति, तथा च विद्युत् उत्पादनार्थं प्रयुक्तस्य जलस्य परिमाणं सीमितं भवति, येन जलविद्युत्विकासस्य उत्साहः प्रभावितः भविष्यति
आँकडा स्रोत: राज्य ग्रिड झेजियांग विद्युत शक्ति
परमाणुशक्तिः मुख्यतया सुरक्षां नियन्त्रयति प्रारम्भिककार्यं बहुकालं गृह्णाति, निर्माणनिवेशः च विशालः अस्ति तथा च विगतपञ्चवर्षेषु झेजियांग-नगरे नूतनाः परियोजनाः कार्यान्विताः न सन्ति सम्प्रति अस्मिन् प्रान्ते त्रीणि परमाणुविद्युत्परियोजनानि निर्मायन्ते इति अपेक्षा अस्ति यत् २०२५ तः २०२७ पर्यन्तं सन्'आओ परमाणुशक्तिः, सनमेन् परमाणुशक्तिः च द्वितीयचरणं कार्यान्वितं भविष्यति, तावत्पर्यन्तं महती वृद्धिः भविष्यति
जैवद्रव्यविद्युत्निर्माणस्य औद्योगिकव्यवस्था अद्यापि सिद्धा न अभवत् । भूसा इत्यादिषु ईंधनसंसाधनेषु संग्रहणं, भण्डारणं, परिवहनं च अतिरिक्तनिवेशस्य आवश्यकता भवति, यस्य परिणामेण अधिकव्ययः भवति । परन्तु नवीकरणीय ऊर्जाविद्युतमूल्यानुदानं स्थानीयसमर्थननीतयः च सम्पूर्णस्य उद्योगशृङ्खलायाः स्थायिविकासं प्रोत्साहयितुं पर्याप्ताः न सन्ति, अतः जैवद्रव्य ऊर्जा-उद्योगस्य परिमाणं लघु अस्ति
दृश्यस्य दृष्ट्या झेजियाङ्ग मुख्यतया "सप्तपर्वताः, एकं जलं, द्वौ क्षेत्रौ च" इति भूरूपलक्षणस्य कारणेन वितरितप्रकाशविद्युत्-अपतटीय-वायुशक्तिविकासे केन्द्रितः अस्ति जूनमासस्य अन्ते प्रान्तस्य वितरिता प्रकाशविद्युत् स्थापिता क्षमता प्रायः ३१.६४ मिलियन किलोवाट् आसीत्, यस्याः भागः ८०% अधिकः आसीत्;
"१४ तमे पञ्चवर्षीययोजना" कालखण्डे झेजिआङ्ग् इत्यनेन "पवन-सौर-द्विगुणीकरण-योजना" कार्यान्वितं कृत्वा स्पष्टीकृतं यत् २०२५ तमस्य वर्षस्य अन्ते नवीकरणीय-ऊर्जायाः स्थापिता क्षमता ५ कोटि-किलोवाट्-अधिका भविष्यति गतवर्षस्य मध्यभागे।
अङ्गार-आधारित-शक्ति-परिवर्तनम्
स्थापिता क्षमता विद्युत् उत्पादनस्य बराबरं न भवति सम्प्रति तापविद्युत् उत्पादनम् अद्यापि वर्तते ।
आँकडा स्रोत: राज्य ग्रिड झेजियांग विद्युत शक्ति
वार्षिकप्रयोगघण्टाभ्यः अवगन्तुं शक्यते यत् रात्रौ मौसमेन च प्रभावितः प्रकाशविद्युत्पटलः वर्षे प्रायः १,००० घण्टाः यावत् विद्युत् उत्पादनं कर्तुं शक्नोति तथा च अङ्गारशक्ति-एककं यावत् "भोजनं" अस्ति तावत् ५६०० घण्टाभ्यः अधिकं विद्युत् उत्पादनं कर्तुं शक्नोति वर्षे विद्युत् घण्टाः।
अस्मिन् वर्षे प्रथमार्धात् स्वच्छ ऊर्जाविद्युत् उत्पादनं ८४.४ अरब किलोवाट्-घण्टाः अतिक्रान्तम्, तापविद्युत् उत्पादनं तु १४७.४ अरब किलोवाट्-घण्टाः अतिक्रान्तम् तेषु अङ्गार-आधारित-विद्युत्-उत्पादनस्य बहुमतं भवति स्म, यत् १२८.४९ अर्ब-किलोवाट्-घण्टापर्यन्तं भवति स्म । तदनन्तरं परमाणुशक्तिः, सौरशक्तिः, जलविद्युत् च क्रमशः ३६.४२ अरबकिलोवाट्-घण्टा, १७.१९ अरब किलोवाट्-घण्टा, १६.५२ अरब किलोवाट्-घण्टा च विद्युत् उत्पादनं भवति
परन्तु गतवर्षस्य समानकालस्य तुलने विद्युत् उत्पादनार्थं स्वच्छ ऊर्जायाः योगदानं वर्धितम् अस्ति । विशेषतः सौरशक्तिः, पवनशक्तिः, जलविद्युत् च विद्युत् उत्पादनं वर्षस्य प्रथमार्धे ३३.८%, ३४.१%, ६१.७% च महती वृद्धिः अभवत् अङ्गार-आधारितं, गैस-आधारितं च विद्युत्-उत्पादनं न्यूनीकृतम् अस्ति ।
एकतः यथा यथा वायु-सौर-स्थापिता क्षमता वर्धते तथा तथा प्रान्तः नूतन-ऊर्जा-विद्युत्-उत्पादनस्य उपभोगं प्राथमिकताम् अददात्, तत् च पूर्णतया जाल-सङ्गणकेन सह संयोजयति, अस्मिन् वर्षे प्रचुर-जलेन जल-विद्युत्-उत्पादने अपि वृद्धिः अभवत् |. अपरपक्षे अस्मिन् वर्षे प्रथमार्धे अन्यप्रान्तेभ्यः झेजियाङ्ग-नगरस्य कुलविद्युत्क्रयणे वर्षे वर्षे १८.६% वृद्धिः अभवत् । समायोज्यमानं नियन्त्रणीयं च विद्युत् उत्पादनसंसाधनरूपेण तापशक्तिः तदनुरूपं विद्युत् उत्पादनं न्यूनीकृतवती अस्ति ।
आँकडा स्रोत: राज्य ग्रिड झेजियांग विद्युत शक्ति
एतेन तापशक्तिः अङ्गारशक्तिः च परिवर्तनस्य सामान्यदिशा अपि प्रतिनिधिता । "१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं समग्रसमाजस्य विद्युत्-माङ्गं तीव्रगत्या वर्धिता, राष्ट्रिय-अङ्गार-शक्ति-परमाणुशक्तेः च अनुमोदनं नीति-शिथिलतायाः कालखण्डे प्रविष्टा अस्ति सम्प्रति झेजिआङ्ग कोल एण्ड् पावर इत्यत्र १० परियोजनाः निर्माणाधीनाः सन्ति, येषां उत्पादनं २०२४ तः २०२६ पर्यन्तं क्रमशः उत्पादनं करणीयम् इति अपेक्षा अस्ति ।
तस्मिन् एव काले अङ्गारशक्तिः समर्थकविद्युत्स्रोतः विद्युत्स्रोतरूपेण परिणमति यत् मूलभूतसुरक्षां प्रणालीविनियमनं च प्रदाति ।
यथा यथा अनुमोदिताः अङ्गारविद्युत्संस्थानानि क्रमेण उत्पादनं कुर्वन्ति, तथा च पम्पितजलविद्युत्सञ्चयस्य नूतन ऊर्जायाः च स्थापिता क्षमता वर्धते, अङ्गारशक्तिस्य वार्षिकप्रयोगघण्टाः निरन्तरं न्यूनाः भविष्यन्ति, तथा च २०३५ तमे वर्षे ३,००० घण्टापर्यन्तं न्यूनीभवितुं शक्नुवन्ति भविष्ये अङ्गारशक्तिः परमाणुशक्तिः च गारण्टीकृतशक्तिस्रोतः भविष्यति, परमाणुशक्तिः च विद्युत्वृद्धेः मुख्यः स्रोतः भविष्यति, विद्युत् उत्पादनस्य अनुपातः च वर्षे वर्षे वर्धते
सतत विकास
अन्तिमेषु वर्षेषु कार्बन-उत्सर्जनेन सह सम्बद्धानि जलवायु-प्रतिक्रिया-तन्त्राणि देशे विदेशे च स्थापितानि सन्ति, स्वच्छ-ऊर्जायाः विस्तृतं विपण्यं च अस्ति अग्रे झेजियाङ्गस्य विकासः कुत्र भविष्यति ?
वस्तुतः झेजियाङ्ग-नगरे अपतटीय-वायु-ऊर्जा-सम्पदाः अपि प्रचुराः सन्ति । ताइवान जलडमरूमध्यस्य संकीर्णनलीप्रभावेन प्रभावितः झेजियांग-नगरे समुद्रवायुस्य वार्षिक-उपयोगघण्टाः क्रमेण उत्तरतः दक्षिणपर्यन्तं वर्धन्ते आगामिषु दशवर्षेषु वेन्झौ-जलं समुद्रीयवायुविकासाय मुख्यं युद्धक्षेत्रं भविष्यति, यत् मुख्यतया रुइआन्-नगरे केन्द्रितम् अस्ति तथा च काङ्गनन क्षेत्र।
झोउशानस्य उत्तरजलस्य दैशान क्रमाङ्कः ४ अपतटीयपवनक्षेत्रम्। स्रोतः - दृश्य चीन
तस्मिन् एव काले वायुशक्तिः गहनसमुद्रे विकसिता अस्ति । गतवर्षस्य अन्ते झेजियांग-नगरेण २८ मिलियन किलोवाट्-गहन-समुद्र-क्षमता योजितवती अस्ति तथा च पूर्व-चीनस्य गहने समुद्रे अपतटीय-वायु-शक्तेः कृते गृह-बन्दरस्य योजनां कुर्वन् अस्ति, येन बृहत्-परिमाणस्य विकासस्य प्रवर्धनाय नूतनं स्थानं उद्घाटितम् अस्ति अपतटीयवायुशक्तिः । २०३० तमे वर्षे अस्य प्रान्तस्य सञ्चितजालसम्बद्धा अपतटीयपवनशक्तिक्षमता २ कोटिकिलोवाट्-अधिकं प्राप्स्यति इति अपेक्षा अस्ति ।
प्रकाशविद्युत्-विज्ञानस्य दृष्ट्या झेजिआङ्ग-नगरस्य कुल-स्थापिता क्षमता ८ कोटि-किलोवाट्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति । छतस्य उपरि प्रकाशविद्युत्विद्युत्निर्माणं प्रोत्साहयितुं अतिरिक्तं समुद्रतटप्रकाशविद्युत्प्रयोगः, मत्स्यपालनप्रकाशविद्युत्पूरकः इत्यादीनि केन्द्रीकृतप्रकाशविद्युत्पदार्थाः अपि विकासदिशाः सन्ति
वायु-सौर-विद्युत्-उत्पादनं मौसमेन बहु प्रभावितं भवति । भविष्ये ऊर्जाभण्डारणं, पम्पितभण्डारणं, कोयलाशक्तिलचीलतारूपान्तरणं, विद्युत्जालस्य डिजिटलबुद्धिः इत्यादीनां प्रौद्योगिकीपुनरावृत्तीनां त्वरितीकरणं अपि आवश्यकम् अस्ति
औद्योगिकविकासस्य दृष्ट्या झेजियांग-नगरे पवनशक्तिः, प्रकाशविद्युत्, विद्युत्बैटरी, ऊर्जाभण्डारणं च तुल्यकालिकरूपेण सम्पूर्णा औद्योगिकशृङ्खला अस्ति
वर्तमान समये पवन-सौर-निर्माण-उद्योगे प्रौद्योगिकी-उन्नति-बृहत्-स्तरीय-उत्पादनस्य, आपूर्ति-शृङ्खलायाः अनुकूलनस्य च कारणेन उत्पादन-व्ययः निरन्तरं न्यूनः भवति अनुदाननीतेः न्यूनीकरणानन्तरं पारम्परिक ऊर्जास्रोतैः सह स्पर्धां कर्तुं समर्था अस्ति ।
वेन्झोउ-नगरस्य युएकिङ्ग्-खातेः तटीयक्षेत्रे ज्वार-भाटा-सपाट-प्रकाश-विद्युत्-प्रवाहाः, सुरक्षात्मक-वनानि च परस्परं पूरकाः सन्ति । स्रोतः - दृश्य चीन
अन्तिमेषु वर्षेषु स्केल-अर्थव्यवस्थायाः अनुसरणार्थं कम्पनीभिः नूतन-उत्पादन-क्षमता-निर्माणे बहु निवेशः कृतः, येन उद्योगे अतिनिवेशः, अनावश्यक-निर्माणं च अभवत् विपण्यां उत्पादानाम् अतिप्रदायेन मूल्यस्पर्धा प्रचण्डा अभवत् ।
"इनवोल्यूशन" स्पर्धायाः अन्तर्गतं निगमलाभमार्जिनं भृशं संपीडितम् अस्ति । विशेषतः प्रकाशविद्युत् उद्योगे सामान्यतया अस्मिन् वर्षे प्रथमार्धे सम्पूर्णस्य उद्योगस्य हानिः अभवत् । केचन लघुकम्पनयः जीवितुं कष्टं अनुभवन्ति, उद्योगस्य समेकनं च भवति, येन शिरः एकाग्रता वर्धते ।
प्रौद्योगिकी अपि त्वरितगत्या परिवर्तमानं वर्तते, एन-प्रकारस्य बैटरी-प्रौद्योगिकी पुनरावृत्तिः भवति, तथा च पवनशक्ति-उद्योगः बृहत्-परिमाणस्य विकासस्य दिशि विकसितः अस्ति, येन कम्पनीः निरन्तरं शोधकार्य्येषु निवेशं कर्तुं बाध्यन्ते विकासं च। प्रतिस्पर्धात्मकदबावस्य निवारणाय बहवः कम्पनयः विदेशेषु विपणानाम् अन्वेषणं कुर्वन्ति, परन्तु तेषां सामना अन्तर्राष्ट्रीयव्यापारबाधाः, विनिमयदरजोखिमाः, अनुपालनस्य आवश्यकताः इत्यादीनि आव्हानानि अपि सन्ति
नीलसागरात् आरभ्य रक्तसागरपर्यन्तं स्वच्छ ऊर्जानिर्माणस्य उत्पादनस्य च अद्यापि स्थायिविकासमार्गाणां अन्वेषणं निरन्तरं करणीयम् ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।