समाचारं

शतरंजक्रीडा यत्र युवानः शतरंजक्रीडकाः स्वबुद्धिविरुद्धं युद्धं कुर्वन्ति तत्र नगरस्य १२ तमे राष्ट्रियक्रीडायां "बुद्धि-उत्साहः" आरब्धः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चू नदीयाः हानवंशस्य च "सेनाद्वयं" परस्परं सम्मुखीकृत्य कृष्णशुक्ललोकयोः प्रज्ञायाः स्पर्धा अभवत् । अगस्तमासस्य १६ दिनाङ्के १२ तमे झेङ्गझौ क्रीडाक्रीडायाः युवासमूहस्य कृते शतरंजस्पर्धा झोङ्गबो फर्निचरकेन्द्रस्य यिमिङ्ग् हॉल इत्यत्र आयोजिता नगरस्य काउण्टीषु (नगरेषु) मण्डलेषु च १४ दलानाम् शताधिकाः युवानः शतरंजक्रीडकाः शतरंज-गो-क्रीडासु स्पर्धां कर्तुं एकत्र एकत्रिताः अभवन्, येन अद्भुतः "बुद्धि-उत्साहः" आरब्धः

नगरस्य १२ तमे राष्ट्रियक्रीडायाः युवासमूहस्य शतरंजप्रतियोगितायां शतरंजदलप्रतियोगिता, व्यक्तिगतप्रतियोगिता, गोदलप्रतियोगिता च व्यक्तिगतप्रतियोगिता च भवति, यत्र कुलचत्वारि आयोजनानि सन्ति, ये प्रमुखसमूहद्वये विभक्ताः सन्ति: काउण्टी (नगर) विभागः तथा नगरविभागः प्रतियोगिनां अनुसारं त्रयः आयुवर्गाः सन्ति : समूहः क (झेङ्गझौ नगरे कनिष्ठ उच्चविद्यालयस्य छात्राः), समूहः ख (झेङ्गझौ नगरे ४-६ कक्षायां प्राथमिकविद्यालयस्य छात्राः), समूहः च (झेङ्गझौ-नगरे १-३ कक्षायाः प्राथमिकविद्यालयस्य छात्राः)। तेषु शतरंजपरियोजनायाः काउण्टी (नगर) विभागः अगस्तमासस्य १६ दिनाङ्कात् अगस्तमासस्य १७ दिनाङ्कपर्यन्तं भविष्यति, तथा च नगरीयविभागः १९ अगस्ततः २० अगस्तपर्यन्तं भविष्यति; held on August 22 अगस्तमासस्य २४ दिनाङ्कपर्यन्तं भविष्यति।

अगस्तमासस्य १६ दिनाङ्के प्रथमा स्पर्धा अस्य नगरपालिकाक्रीडायाः युवासमूहस्य शतरंजस्पर्धायां काउण्टी (नगरस्य) स्पर्धा आसीत् स्पर्धध्वे। सहभागिनः शतरंजक्रीडकाः युवानः अङ्कणे स्पर्धां कुर्वन्ति स्म, अङ्गणात् बहिः संवादं कुर्वन्ति स्म, बौद्धिकक्रीडासु भागं गृहीत्वा आनन्दं च आनन्दयन्ति स्म ।

अन्तिमेषु वर्षेषु युवानां मध्ये शतरंजस्य लोकप्रियता निरन्तरं वर्धिता अस्ति, तथा च एतत् न केवलं युवानां विद्यालयात् परं जीवनं समृद्धं करोति, अपितु तार्किकचिन्तनस्य, रणनीतिकनियोजनस्य, व्यापकविकासस्य च सूक्ष्मरूपेण प्रवर्धयति मनोवैज्ञानिक गुणः विकसितः भवति। शतरंजस्य आदानप्रदानस्य माध्यमेन क्रीडकाः स्वचिन्तनस्य व्यायामं कृतवन्तः, धैर्यं रणनीतिकदृष्टिं च विकसितवन्तः, तत्सह शतरंजस्य विषये ध्यानं दातुं, शतरंजस्य प्रेम्णि पतितुं च अधिकान् जनान् आकर्षितवन्तः

"शतरंजफलके किशोराः स्वतन्त्रतया चिन्तयितुं शान्ततया विश्लेषणं च शिक्षन्ति, यत् अस्य क्रीडायाः उत्तराधिकारे प्रचारे च सकारात्मकं भूमिकां निर्वहति। तत्सह, एषः शौकः बालकानां दीर्घकालं यावत् लाभं प्राप्तुं साहाय्यं कर्तुं शक्नोति। यदा ते वृद्धाः भवन्ति तदा ते महाविद्यालयं गमिष्यति, कार्ये प्रवेशं करिष्यति, कष्टानां सामनां करिष्यति च।

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) Zhengguan Media Technology (Henan) Co., Ltd. इत्यस्य अस्ति of Zhengguan Media Technology (Henan) Co., Ltd. , अंश, प्रतिलिपि या दर्पण. यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः Zhengguan News तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

Zhengguan Media Technology (Henan) Co., Ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया