समाचारं

"अन्तर्राष्ट्रीयनिरीक्षणम्" बाच् इत्यनेन घोषितं यत् सः पुनः निर्वाचितः न भविष्यति।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम् अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः बाखः अस्मिन् मासे १० दिनाङ्के अन्तर्राष्ट्रीय ओलम्पिकसमितेः १४२ तमे पूर्णसत्रस्य समापनसमारोहे अवदत् यत् अन्तर्राष्ट्रीय ओलम्पिकसमित्याः ग्रीसदेशस्य प्राचीन ओलम्पियानगरे, २०१९ तमे वर्षे एकां समागमः भविष्यति। in March 2025. नूतनं राष्ट्रपतिं निर्वाच्य सः राष्ट्रपतित्वेन कार्यं निरन्तरं कर्तुं न प्रयतते इति सूचयन्तु। सः अपि अवदत् यत् नूतनः अध्यक्षः २०२५ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के कार्यभारं स्वीकुर्यात्।
विगतवर्षद्वये अनेके IOC सदस्याः विभिन्नेषु अवसरेषु सार्वजनिकरूपेण ओलम्पिक-चार्टर्-संशोधनार्थं आह्वानं कृतवन्तः येन बाच् २०२९ पर्यन्तं कार्ये एव तिष्ठति । अन्ततः IOC इत्यस्य सम्प्रति बाच इत्यस्मात् अधिकः उपयुक्तः अभ्यर्थी नास्ति । विशेषतः गत अक्टोबर् मासे मुम्बईनगरे आयोजिते IOC पूर्णसत्रे IOC सदस्याः सार्वजनिकरूपेण अपीलं जारीकृतवन्तः, अपि च बाचः स्वयमेव अवदत् यत् सः अवधिसमाप्तेः अनन्तरं स्थातुं सम्भावनां न निराकरोति। परन्तु अधुना, सः सहसा निवृत्तः भविष्यति इति घोषितवान्, एषः निर्णयः सर्वेषां पक्षानाम् अपेक्षायाः परः आसीत् ।
बाखस्य "प्रस्थानस्य निर्णीतस्य अभिप्रायस्य" सम्मुखे प्रमुखमाध्यमाः तस्य उत्तराधिकारिणः अभ्यर्थिनः विषये "अनुमानं" कर्तुं आरब्धाः सन्ति । बाखस्य उत्तराधिकारी कः भविष्यति ? आगामिषु अर्धवर्षे विश्वस्य ओलम्पिकसमुदायस्य चिन्ताजनकः विषयः भविष्यति इति निःसंदेहम्।
IOC अध्यक्ष बाच
११ वर्षाणि यावत् ओलम्पिक "प्रमुखः" अभवत्
थोमस बाखस्य युगस्य समाप्तिः भवति
बाच् अगस्तमासस्य १० दिनाङ्के स्वस्य "लीविंग स्पीच्" इत्यस्मिन् उक्तवान् यत् अन्तर्राष्ट्रीय ओलम्पिकसमित्याः वर्तमानसन्दर्भे नूतनानां आव्हानानां सामना भवति। तस्य उत्तराधिकारिणः न केवलं "अङ्कीययुगे" अपितु वर्धमानराजनैतिकदबावस्य जगतः अनुकूलतां प्राप्तुं प्रवृत्ताः भविष्यन्ति । भाषणकाले सः गलितः भूत्वा स्वभावं दर्शयति स्म ।
वर्षस्य अन्ते ७१ वर्षीयः बाच् जर्मनीदेशस्य पन्नी-फेन्सर् आसीत्, १९७६ तमे वर्षे ओलम्पिक-स्वर्णपदकं प्राप्तवान् । सः यूरोपीयचैम्पियनशिप्स् इत्यस्मिन् पन्नीदलस्य उपाधिं अपि प्राप्तवान्, तथैव अनेके आन्तरिकपुरस्काराः अपि प्राप्तवान् । सेनायाः निवृत्तेः अनन्तरं बाखः अर्थशास्त्रस्य, विधिशास्त्रस्य च अध्ययनार्थं विश्वविद्यालयं गतः । सः भाषायाः प्रतिभाशाली अपि अस्ति ।
महाविद्यालयात् स्नातकपदवीं प्राप्त्वा बाच् स्वस्य गहनकानूनीज्ञानस्य आधारेण वकिलरूपेण योग्यतां प्राप्तवान् तथा च कतिपयवर्षपर्यन्तं अभ्यासशीलवकीलरूपेण कार्यं कृतवान् पश्चात् सः व्यापारजगति सम्मिलितः अभवत् तथा च एडिडास् इत्यस्य विपणनविभागे अन्येषु च कतिपयेषु कम्पनीषु कार्यं कृतवान् १९८२ तमे वर्षे बाखः जर्मन-ओलम्पिक-समित्याम् प्रवेशं प्राप्तवान् ।
१९९१ तमे वर्षे ३८ वर्षीयः बाच् अन्तर्राष्ट्रीय-ओलम्पिक-समितेः सदस्यत्वेन निर्वाचितः, २०१३ तमे वर्षे सः आधिकारिकतया नवम-अन्तर्राष्ट्रीय-ओलम्पिक-समितेः अध्यक्षत्वेन कार्यं कृतवान्, यत् तावत्कालं यावत् अस्ति यथा ११ वर्षाणि। समरन्च् इत्यस्य अनन्तरं सर्वाधिकशक्तिशालिनः प्रतिष्ठितः च अध्यक्षः इति नाम्ना बाख् इत्यनेन स्वस्य कार्यकाले क्रमशः "ओलम्पिक २०२० एजेण्डा" तथा "ओलम्पिक २०२०+५ एजेण्डा" इत्यस्य आरम्भः कृतः, येन IOC सुधारस्य, एथलीट्-अधिकार-संरक्षणस्य, अन्तर्राष्ट्रीय-क्रीडा-विकासस्य च निरन्तरं प्रचारः कृतः
अनेकजनानाम् दृष्टौ बाचः सहजव्यक्तित्वं, मित्रवतः च अस्ति । वर्षेषु सः ओलम्पिकसमुदाये बहवः मित्राणि प्राप्तवान्, अल्पानि शत्रून् च प्राप्तवान् तस्य उत्तमः प्रतिष्ठा अस्ति तथा च तस्य उज्ज्वलहास्यं अधिकांशजनानां मनसि त्यक्तवान् । यद्यपि बाख् अन्तर्राष्ट्रीय ओलम्पिकसमित्याम् उच्चपदं धारयति तथापि सः अधिकांशतः मौनम् अस्ति तथा च दुर्लभतया एव वार्ताकारः भवति यस्य विषये मीडिया ध्यानं ददाति सः बहु सम्मानं प्राप्तवान् तस्य कार्यकाले च स्तुतिः।
अनेकाः सम्भाव्याः अभ्यर्थिनः उद्भूताः
IOC अध्यक्षपदार्थं कः स्पर्धां करोति ?
बाच् इत्यनेन पुनः निर्वाचनं न याचयिष्यामि इति घोषणया सह तस्य उत्तराधिकारीरूपेण कोऽपि कार्यभारं गृह्णीयात् इति अनुमानस्य उष्णविषयः अभवत् । एसोसिएटेड् प्रेस इत्यस्य नवीनतमप्रतिवेदने षट् सम्भाव्यप्रत्याशिनां सूची अस्ति : अन्तर्राष्ट्रीय ओलम्पिकसमितेः उपाध्यक्षः निकोल होफर्ट्स्, अन्तर्राष्ट्रीयओलम्पिकसमितेः उपाध्यक्षः जुआन् एण्टोनियो समरान्च्, तथा च जॉर्डनस्य राजकुमारः फैसल हुसैनः, पूर्वजिम्बाब्वे ओलम्पिकतैरणविजेता किर्स्टी कोवेन्ट्री, विश्व एथलेटिक्सस्य अध्यक्षः सेबास्टियन को तथा अन्तर्राष्ट्रीयसाइकिलसङ्घस्य अध्यक्षः डेविड् लापाडियनः ।
तेषु जिम्बाब्वेदेशस्य किर्स्टी कोवेन्ट्री एकः उत्तमः तैरका आसीत्, सा जिम्बाब्वे इत्यस्य प्रतिनिधित्वं कृतवती, २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां महिलानां २०० मीटर्-पृष्ठ-स्ट्रोक्-स्वर्णपदकं च २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाम् अपि तरणकुण्डे सम्मिलितवान् ।राजनीत्यां सः सम्प्रति जिम्बाब्वेदेशस्य युवा, क्रीडा, कला, मनोरञ्जनमन्त्री अस्ति ।
तदतिरिक्तं वर्तमानस्य अन्तर्राष्ट्रीय-ओलम्पिक-समितेः उपाध्यक्षस्य जुआन् एण्टोनियो समरान्च् इत्यस्य अपि प्रबलं प्रतिस्पर्धात्मकं सामर्थ्यं वर्तते । तस्य पिता २१ वर्षाणि यावत् अन्तर्राष्ट्रीय-ओलम्पिक-समितेः अध्यक्षत्वेन कार्यं कृतवान् अस्ति, तस्य समृद्धः अनुभवः, उत्कृष्टाः उपलब्धयः च सन्ति । अतः समरञ्च् जूनियरः स्वपितुः करियरं निरन्तरं करिष्यति वा इति अपि अग्रिमस्य अभियानस्य एकं मुख्यविषयं भविष्यति। बाखस्य प्रस्थानस्य घोषणायाः विषये समरन्च् जूनियरः एकस्मिन् साक्षात्कारे अवदत् यत् एषा वार्ता अत्यन्तं आकस्मिकः आसीत्, अतः अद्यापि तस्य पदस्य निर्वाचनार्थं समयस्य आवश्यकता वर्तते।
पूर्वं ९ राष्ट्रपतिः सर्वे यूरोपदेशस्य अमेरिकादेशस्य च आसन्
एशियायाः मुखाः विशिष्टाः भवितुम् अर्हन्ति वा ?
ओलम्पिक-समितेः प्रासंगिक-प्रावधानानाम् अनुसारं अन्तर्राष्ट्रीय-ओलम्पिक-समितेः पूर्ण-सत्रे गुप्तमतदानेन सदस्यानां मध्ये अवश्यमेव निर्वाचितः भवितुमर्हति प्रथमः कार्यकालः ८ वर्षाणि भवति, एकवारं पुनः निर्वाचितः भवितुम् अर्हति ४ वर्षस्य अवधिः । अन्येषु शब्देषु, अन्तर्राष्ट्रीयओलम्पिकसमितेः अध्यक्षपदस्य अभ्यर्थी अन्तर्राष्ट्रीयओलम्पिकसमितेः वर्तमानसदस्यः भवितुमर्हति, राष्ट्रियतायाः परवाहं न कृत्वा, सामान्यतया ७० वर्षाणाम् अधिकं न भवति, ओलम्पिकस्य विकासं प्रवर्धयितुं क्षमता योग्यता च भवितुमर्हति आन्दोलन।
एतावता नवसु IOC-राष्ट्रपतिषु अष्टौ यूरोपदेशस्य, एकः अमेरिकादेशस्य च इति कथ्यते । अतः दशमस्य ओलम्पिकसमितेः अध्यक्षपदस्य अभ्यर्थिनः एशियातः नूतनाः मुखाः भविष्यन्ति वा इति अपि बहिः जगतः उष्णविमर्शस्य, ध्यानस्य च केन्द्रबिन्दुः विषयः च अभवत्
अस्मिन् विषये IOC सदस्यः अन्तर्राष्ट्रीयजिम्नास्टिकसङ्घस्य अध्यक्षः च मोरिनारी वतानाबे निर्वाचने भागं ग्रहीतुं स्वस्य इच्छां प्रकटितवान् तथा च अवदत् यत् "जापानी ओलम्पिकसमितेः जापानीसर्वकारस्य च साहाय्यम् अतीव आवश्यकम् अस्ति" इति। तदनन्तरं जापान-ओलम्पिकसमितेः कार्यकारीनिदेशकः ओगाटा गोङ्गः ११ दिनाङ्के पत्रकारसम्मेलने वतानाबे मोरिनारी इत्यस्य समर्थनं स्पष्टतया प्रकटितवान् यत् सः "सहायतां दातुं इच्छुकः" इति
पूर्वं दक्षिणकोरियादेशस्य किम युन्-योङ्गः चतुर्वर्षं यावत् आईओसी-उपाध्यक्षरूपेण कार्यं कृतवान् आसीत्, परन्तु २००१ तमे वर्षे रोग्गे-विरुद्धं अध्यक्षपदस्य दौडं हारितवान्, भ्रष्टाचारकारणात् च आईओसी-सदस्यतां त्यक्तवान्
यद्यपि IOC नामाङ्कनार्थं अद्यापि अतीव प्राक् अस्ति तथापि विश्वस्य बहवः माध्यमाः अभ्यर्थीनां विषये "अनुमानं" कर्तुं आरब्धाः एव सन्ति । स्वस्य त्यागपत्रवक्तव्ये बाच् इत्यनेन अपि उक्तं यत् "यदि नूतनराष्ट्रपतिः तस्य आवश्यकतां अनुभवति तर्हि सः कदापि साहाय्यं करिष्यति" इति ।
अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षस्य निर्वाचनं आगामिवर्षस्य मार्चमासे ग्रीसदेशे भवितुं शक्नुवन्तः महासभायां भविष्यति, तस्मिन् एव वर्षे जूनमासे नूतनः राष्ट्रपतिः कार्यभारं स्वीकुर्यात् इति कथ्यते।
प्रशिक्षु युआन जिओयु कवर न्यूज रिपोर्टर वांग मेंग व्यापक सिन्हुआ न्यूज एजेन्सी, सीसीटीवी समाचार
प्रतिवेदन/प्रतिक्रिया