समाचारं

"विवाहितानां महिलानां iPhone-सङ्घटनं कर्तुं अङ्गीकारः" इति भारते अफवाः प्रति फॉक्सकॉन्-अध्यक्षः प्रतिक्रियाम् अददात्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फॉक्सकॉन्-सङ्घस्य अध्यक्षः लियू याङ्ग्वेई इत्यनेन अगस्तमासस्य १८ दिनाङ्के भारतस्य चेन्नै-नगरस्य एकस्याः कम्पनीयाः कारखानस्य भ्रमणकाले बोधितं यत् फॉक्सकॉन्-संस्थायाः नियुक्तिः लैङ्गिकतटस्थः अस्ति, तस्य भागः महिलाकर्मचारिणां बृहत् भागः अस्ति इति सः कारखाने अवदत् यत् -"अत्र अस्माकं प्रयत्नेषु विवाहितानां महिलानां महत् योगदानम् अस्ति।"प्रासंगिकप्रतिवेदनानां प्रति तस्य प्रथमा सार्वजनिकप्रतिक्रिया अस्ति ।कम्पनी इदमपि अवदत् यत् तस्मिन् दिने कारखाने उद्घाटितः जटिलः बहुजीवनः आवासीयः क्षेत्रः महिलाकर्मचारिणां कृते निवासस्थानं प्रदाति, येन बहिः कार्यं कुर्वन्तः कर्मचारिणः स्वस्य आवागमनसमयं न्यूनीकर्तुं शक्नुवन्ति, सुरक्षितं जीवनवातावरणं च प्राप्नुवन्ति, एतत् स्थानीयप्रतिभां धारयितुं अतीव सहायकं भवति। तथा अधिकं आकर्षकं अपि भर्तीं कुर्वन् अस्ति।लियू याङ्ग्वेई इत्यनेन दर्शितं यत् फॉक्सकॉन् इत्यनेन भारते अद्यावधि १० अरब अमेरिकी डॉलरात् अधिकं निवेशः कृतः (सम्प्रति प्रायः ७१.७ अरब युआन्), आगामिवर्षे निवेशं वर्धयितुं योजना अस्ति

फॉक्सकॉन् इत्यस्य नियुक्तिप्रथानां विषये भारतसर्वकारेण अन्वेषणं क्रियते। पूर्वसूचनासु उक्तं यत् फॉक्सकॉन् विवाहितानां महिलानां कृते अविवाहितानां महिलानां अपेक्षया अधिकं पारिवारिकदायित्वम् अस्ति इति आधारेण iPhone assembly इत्यत्र कार्यं कर्तुं न अस्वीकृतवान्।फॉक्सकोन् २०२२ तमे वर्षे नियुक्तिप्रथानां काश्चन त्रुटयः अभवन् इति स्वीकृतवान्, तान् समाधानार्थं कार्यं कृतवान् इति च अवदत्, परन्तु "रोजगारभेदभावस्य आरोपानाम् दृढतया खण्डनं करोति" इति च अवदत् फॉक्सकॉन् इत्यनेन भारतीयश्रममन्त्रालयस्य अधिकारिभ्यः अपि उक्तं यत् भारते तस्य मुख्ये आईफोन्-कारखाने ४१,२८१ जनाः कार्यरताः सन्ति, येषु ३३,३६० महिलाः सन्ति, येषु प्रायः २७५० अथवा प्रायः ८% विवाहिताः सन्ति अस्याः घटनायाः कारणात् दूरदर्शनविमर्शाः, वृत्तपत्रसम्पादकीयाः च उत्पन्नाः । मोदी-नेतृत्वेन संघीयसर्वकारेण तमिलनाडु-नगरं अस्मिन् विषये "विस्तृतं प्रतिवेदनं" दातुं आदेशः दत्तः, भारतीयश्रममन्त्रालयस्य अधिकारिणः अपि कार्यकारीणां प्रश्नं कर्तुं iPhone-कारखानं गतवन्तः एतावता नूतनदिल्लीनगरे किमपि निष्कर्षं न प्रकाशितम्।

स्रोतः - अन्तरफलकसमाचारः

प्रतिवेदन/प्रतिक्रिया