समाचारं

पर्वतसमुद्रयोः पारं चीनदेशस्य सैन्यवैद्याः स्वस्य परोपकारीहृदयस्य उपयोगेन मैत्रीसेतुनिर्माणं कुर्वन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■लू सिजिया तथा यांग जिओलिन्, पीएलए दैनिक संवाददाता
१९ अगस्तदिनाङ्कः चीनदेशस्य सप्तमः वैद्यदिवसः अस्ति । सम्प्रति चीनस्य नौसेनायाः शान्तिसन्दूकस्य चिकित्सालयस्य जहाजः दक्षिण आफ्रिकादेशं प्रति गच्छति अधिकारिणः सैनिकाः च "हारमोनियम मिशन-२०२४" इति मिशनं कर्तुं स्वस्य गौरवपूर्णयात्रायां अस्य विशेषस्य उत्सवस्य आरम्भं करिष्यन्ति।
अगस्तमासस्य १२ दिनाङ्के चीनदेशस्य सैन्यवैद्याः पीस् आर्क-चिकित्सालये जहाजस्य मोजाम्बिक्-देशस्य भ्रमणकाले शल्यक्रियाम् अकरोत् । सिन्हुआ समाचार एजेन्सी
जूनमासस्य १६ दिनाङ्के झोउशान्-नगरात् प्रस्थानात् आरभ्य पीस् आर्क-अस्पताल-जहाजः सेशेल्स्, तंजानिया, मेडागास्कर-मोजाम्बिक्-देशं गतवान् । एतेषु चतुर्षु देशेषु चिकित्सालयस्य जहाजस्य अधिकारिणः सैनिकाः च "जीवनस्य सम्मानं, जीवनं रक्षितुं, क्षतिग्रस्तानां चिकित्सां कर्तुं, योगदानं दातुं इच्छुकाः भवितुं, सीमारहितं प्रेम्णः च" इति भावनायाः अभ्यासार्थं व्यावहारिककार्यं कृतवन्तः, तस्मात् सर्वसम्मत्या प्रशंसां च प्राप्तवन्तः स्थानीयसरकाराः जनाः च।
"अन्ततः अहं वामनेत्रेण द्रष्टुं शक्नोमि। अहं बहु भाग्यशाली अस्मि यत् अहं भवन्तं मिलितवान्!" मोजाम्बिक्-नगरस्य सन्तोस् उत्खननचालकः अस्ति, तस्य कार्य-आयः एव तस्य परिवारस्य आयस्य एकमात्रं स्रोतः अस्ति । परन्तु मोतियाबिन्दुना तस्य दृष्टिः अधिकाधिकं दुर्गता अभवत् । चिकित्सायाः महतीं व्ययम् अशक्नुवन् सः दृष्टिसमस्यायाः कारणेन स्वस्य कार्यस्य हानिः इति चिन्तितः आसीत् ।
पीस् आर्क-चिकित्सालये जहाजे सन्तोस् न केवलं निःशुल्कचिकित्सां प्राप्तवान्, अपितु तस्य स्वस्थतायां सहायकाः औषधानि अपि प्राप्नोत् । मोजाम्बिक्-देशस्य एकसप्ताहस्य भ्रमणकाले अयं अस्पताल-जहाजः ७,३००-तमेभ्यः अधिकेभ्यः जनानां कृते चिकित्सा-सेवाः प्रदत्तवान्, मोतियाबिन्दु-पुनर्स्थापनम् इत्यादीनि ७४ शल्यक्रियाः च कृतवान्, न केवलं सन्तोस्-सदृशानां बहूनां रोगिणां कृते प्रकाशं आनयत्, अपितु अनेकेषां स्थानीयजनानाम् आरोग्यम् अपि आनयत् जीवनस्य आशां प्रकाशयति।
तंजानियादेशे अपि एतादृशी एव कथा अभवत् । तंजानिया-देशः अस्य अस्पतालस्य जहाजस्य "Harmony Mission-2024" इति मिशनस्य द्वितीयः विरामः अस्ति । अद्यपर्यन्तं अस्थिरोगचिकित्सकः याङ्ग जुन् स्वस्य रोगी माइकलस्य नेत्रयोः स्वास्थ्याय आकांक्षमाणस्य दृष्टिः अतीव प्रभावितः अस्ति । माइकलः २१ वर्षीयः अस्ति, सः १० वर्षाणाम् अधिकं कालात् अस्मिन् रोगे पीडितः अस्ति । स्कोलियोसिसस्य कारणात् तस्य न केवलं गमने कष्टं भवति, अपितु सामान्यश्वासः अपि गम्भीररूपेण प्रभावितः भवति ।
माइकलस्य उपरि शल्यक्रियायाः समये याङ्ग जुन् प्रत्येकं विवरणं प्रति ध्यानं दत्तवान् । याङ्ग जुन् जानाति स्म यत् सः यत् सम्यक् करोति, पुनः आकारयति च तत् न केवलं वक्रमेरुदण्डः, अपितु युवकस्य भविष्यम् अपि अस्ति । ७ घण्टाभ्यः अधिकं परिश्रमस्य अनन्तरं शल्यक्रिया सफलतया सम्पन्नम् । शल्यक्रियाकक्षात् बहिः गच्छन् याङ्ग जुन् गहनभावेन अवदत् यत् "जीवनरक्षणस्य, क्षतिग्रस्तानां चिकित्सायाः च उदात्तं मिशनं पूर्णं कर्तुं समुद्रस्य पारं यात्रां कृतवान् इति अहं बहु गर्वितः अनुभवामि।
वैद्यानां परोपकारः पर्वताः समुद्राः च विस्तृतः अस्ति; दक्षिण आफ्रिकादेशे पीस् आर्क-अस्पतालस्य जहाजः आगन्तुं प्रवृत्तः अस्ति चीनीयसैन्यवैद्याः प्रत्येकस्य रोगीणां दयालुतापूर्वकं चिकित्सां करिष्यन्ति, उत्तमचिकित्सकौशलेन प्रत्येकस्य जीवनस्य रक्षणं च करिष्यन्ति।
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्
प्रतिवेदन/प्रतिक्रिया