2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता फाङ्ग चेन्चेन्
अधुना एव ओरिएण्ट् फण्ड्, पिंग एन् फण्ड्, बाओयिंग् फण्ड्, चाइना यूनिवर्सल फण्ड्, गैलेक्सी फण्ड्, हुआताई-पाइनब्रिज फण्ड् इत्यादिभिः अनेके कम्पनयः क्रमशः घोषणां जारीकृतवन्तः यत् तेषां निधि विक्रय एजेन्सी सीएमआईजी वेल्थ् फण्ड् सेल्स् (शंघाई) इत्यनेन सह स्वसम्बन्धः समाप्तः अस्ति कं, लिमिटेड (अतः परं) ("चीन मिनशेंग धन" इति उल्लिखितं) विक्रयव्यापारसहकार्यं सम्बद्धम्।
अस्मिन् वर्षे आरम्भात् एव निधिकम्पनयः, निधिवितरणसंस्थाः च बहुधा "विच्छिन्नाः" सन्ति । उदाहरणार्थं, अनेकानि निधिकम्पनयः पूर्वं मैग्पाई वेल्थ् फण्ड् सेल्स कम्पनी लिमिटेड् (अतः परं "मैग्पाई वेल्थ्" इति उच्यते), बीजिंग झोङ्ग्झी फण्ड् सेल्स कम्पनी लिमिटेड्, बीजिंग ज़ेङ्गकै फण्ड् इत्यनेन सह स्वस्य निधिविक्रयव्यापारस्य समाप्त्यर्थं घोषणां कृतवन्तः सन्ति सेल्स कं, लिमिटेड एवं अन्य संस्थाओं के सहयोग। साक्षात्कारं कृतवन्तः उद्योगस्य अन्तःस्थजनानाम् अनुसारं यदि एजन्सी एजेन्सी इत्यस्य निधिविक्रयमात्रा अन्ये च सूचकाः निधिकम्पनीयाः आवश्यकतां पूरयितुं असफलाः भवन्ति तर्हि सहकार्यं समाप्तं भवितुम् अर्हति। वर्तमान समये कोष एजेन्सी मार्केट् इत्यस्मिन् तीव्रप्रतिस्पर्धायाः पृष्ठभूमितः एजन्सी विक्रय एजेन्सीः तीव्रजीवनस्य विकासस्य च चुनौतीनां सामनां कुर्वन्ति विद्यमानविक्रय एजेन्सीभिः सक्रियरूपेण विक्रयमार्गाणां विस्तारः करणीयः तथा च निधिविक्रयक्षमतासु सुधारः करणीयः।
अनेकनिधिकम्पनीभ्यः आधिकारिकघोषणानि
चीन मिन्शेङ्ग धनेन सह "ब्रेकअप"
अधुना एव अनेकाः निधिकम्पनयः चीन मिन्शेङ्ग् वेल्थ् मैनेजमेण्ट् इत्यनेन सह आधिकारिकतया स्वस्य "ब्रेकअप" इति घोषितवन्तः । यथा, गैलेक्सी फण्ड् इत्यनेन अगस्तमासस्य १६ दिनाङ्के घोषितं यत् सीएमआईजी वेल्थ् इत्यनेन सह परामर्शं कृत्वा २०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्कात् गैलेक्सी फण्ड् इत्यस्य अन्तर्गतं सीएमआईजी वेल्थ् इत्यस्य निधिविक्रयणं समाप्तं कर्तुं निर्णयः कृतः तस्मिन् एव दिने Huatai-PineBridge Fund इत्यनेन अपि घोषणा कृता यत् निवेशकानां हितस्य रक्षणार्थं CM Wealth इत्यनेन सह परामर्शं कृत्वा CM Wealth इत्यस्य कम्पनीयाः निधिसदस्यता, सदस्यता, नियमितरूपेण स्थिरनिवेशः, निधिस्विचिंग् च निबन्धनं समाप्तं करिष्यति तथा अन्ये सम्बन्धित विक्रयव्यापार।
ये निवेशकाः चीन मिन्शेङ्ग वेल्थ मैनेजमेण्ट् इत्यस्य माध्यमेन निधिकम्पन्योः अन्तर्गतं धनं धारयन्ति, तेषां कृते निधिकम्पनी निवेशकान् स्मरणं करोति यत् ते प्रासंगिकतिथितः पूर्वं मोचनं वा हस्तांतरणं हिरासतव्यापारं सम्पादयन्तु। यथा, चीन-यूनिवर्सल-फण्ड्-संस्थायाः घोषणायाम् उक्तं यत् निवेशकाः २०२४ तमस्य वर्षस्य अगस्त-मासस्य ३० दिनाङ्कात् पूर्वं निधि-शेयरस्य स्थानान्तरणं वा मोचनं वा स्वयमेव सम्भालितुं शक्नुवन्ति । यदि निवेशकाः विषयं न सम्पादयन्ति तर्हि कम्पनी निवेशकानां कृते विद्यमानं भागं प्रत्यक्षतया कम्पनीयाः प्रत्यक्षविक्रयमञ्चे स्थानान्तरयिष्यति। तदनन्तरं निवेशकाः चीन-यूनिवर्सल-फण्ड्-माध्यमेन निधि-लेनदेन-पृच्छाः अन्यसेवाः च सम्भालितुं शक्नुवन्ति ।
सार्वजनिकसूचनाः दर्शयति यत् चीन मिन्शेङ्ग् धनप्रबन्धनस्य स्थापना नवम्बर २०१४ तमे वर्षे शङ्घाईनगरे अभवत् ।इदं चीन मिन्शेङ्ग इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य अन्तर्गतं व्यावसायिकं निधिविक्रयमञ्चम् अस्ति यस्य पंजीकृतपूञ्जी १० कोटि युआन् अस्ति विण्ड्-दत्तांशतः न्याय्यं चेत्, अगस्त-मासस्य १८ दिनाङ्कपर्यन्तं सीएमआईजी-वेल्थ् इत्यनेन २४-निधि-कम्पनीभिः सह सहकार्यं कृतम्, एजन्सी-पक्षतः विक्रीत-निधि-सङ्ख्या च ९४७ आसीत् ।अगस्त-मासस्य प्रथमदिनाङ्के एजेन्सी-द्वारा विक्रीत-निधि-सङ्ख्या १,३४५ आसीत्
Qianhai Kaiyuan Fund इत्यस्य मुख्य अर्थशास्त्री Yang Delong इत्यनेन Securities Daily इत्यस्य संवाददात्रे उक्तं यत् "यदा निधिकम्पनयः एजन्सी एजेन्सीः चयनं कुर्वन्ति तदा ते मुख्यतया एजन्सी इत्यस्य कोषस्य विक्रयक्षमतायां सेवाक्षमतायां च केन्द्रीभवन्ति। विशेषतया एजन्सी एजेन्सीनां निधिविक्रयमात्रायां अनेके पक्षाः एतादृशाः यतः विक्रयकर्मचारिणां संख्यां विपण्यप्रभावं च निधिकम्पनीद्वारा विचार्यते यदि एजन्सीयाः विक्रयक्षमता विक्रयमात्रा च कोषकम्पनीयाः आवश्यकतां पूरयितुं असफलं भवति तर्हि सहकार्यं समाप्तं कर्तुं शक्यते
कर्तृकत्व
सक्रियः निष्क्रियः वा "आउटिंग्" ।
निधि-एजेन्सी-बाजारस्य वर्तमान-स्थितेः आधारेण, विभिन्नप्रकारस्य निधि-एजेन्सी-एजेन्सी-मध्ये (यथा प्रतिभूति-संस्थाः, बङ्काः, स्वतन्त्र-तृतीय-पक्ष-विक्रय-एजेन्सीः इत्यादयः) तथा च विभिन्नप्रकारस्य निधि-एजेन्सी-एजेन्सी-अन्तर्गतं प्रतिस्पर्धा तुल्यकालिकरूपेण भयंकरः भवति, तथा च "मैथ्यू प्रभावः" महत्त्वपूर्णः अस्ति । पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य १८ दिनाङ्कपर्यन्तं सार्वजनिकनिधिसंस्थाभिः विपण्यां विक्रीतस्य धनस्य औसतसंख्या २२३५ आसीत् । तेषु ९० संस्थाः ५,००० तः अधिकं धनं विक्रयन्ति, परन्तु १०० तः न्यूनानि निधिविक्रयणं कुर्वन्ति संस्थाः अपि सन्ति ।
वर्तमान वातावरणे समग्ररूपेण निधिवितरणसंस्थाः अधिकानि आव्हानानि सम्मुखीकुर्वन्ति। याङ्ग डेलोङ्गः अवदत् यत्, “वर्तमानं विपण्यस्य स्थितिः तुल्यकालिकरूपेण मन्दः अस्ति, तथा च अनेकेषां निधि-एजेन्सी-संस्थानां विक्रयः तुल्यकालिकरूपेण अल्पः अस्ति, सार्वजनिकनिधि-उद्योगे सामान्यशुल्क-कमीकरणेन सह एजेन्सी-संस्थानां आयः अपि किञ्चित्पर्यन्तं प्रभावितः अस्ति इति अनेकेषां निधि-एजेन्सी-संस्थानां कृते, विशेषतः चीन-देशे केषाञ्चन कृते लघु-निधि-वितरण-एजेन्सी-सङ्घटनानाम् समस्याः।”
उपर्युक्तपृष्ठभूमिः अन्तर्गतं केचन निधिवितरणसंस्थाः सक्रियरूपेण वा निष्क्रियरूपेण वा "आउट्" कृताः सन्ति । संवाददातृणां अपूर्णानां आँकडानां अनुसारम् अस्मिन् वर्षे आरभ्य बीजिंग हेङ्ग्यु तियानजे निधि विक्रय कम्पनी लिमिटेड, किङ्ग्डाओ लेहोङ्ग निधि विक्रय कम्पनी लिमिटेड, हुआरोङ्ग रोङ्गडा फ्यूचर्स कम्पनी लिमिटेड इत्यादिभिः संस्थाभिः आवेदनं कर्तुं पहलं कृतम् अस्ति सार्वजनिकनिधिविक्रयव्यापारानुज्ञापत्राणां रद्दीकरणं। मैग्पाई फॉर्च्यून इत्यनेन जुलाईमासस्य मध्यभागे घोषितं यत् व्यावसायिकविकासस्य समायोजनस्य च आवश्यकतायाः कारणात् मैग्पाई फॉर्च्यून इत्यनेन निधिविक्रयव्यापारं त्यक्तुं निर्णयः कृतः । तदतिरिक्तं चेङ्गडु हुयी हेङ्गक्सिन् कोषविक्रयकम्पनी लिमिटेड् इत्यस्य सार्वजनिकनिधिविक्रयव्यापारानुज्ञापत्रं रद्दं कृतम् ।
याङ्ग डेलोङ्गस्य दृष्ट्या अधुना निधि-एजेन्सी-बाजारे प्रतिस्पर्धा तीव्रताम् अवाप्नोति, तथा च विविध-विद्यमान-विक्रय-एजेन्सी-संस्थाभिः सक्रियरूपेण विक्रय-मार्गाणां विस्तारः, निधि-विक्रय-क्षमतासु सुधारः, ग्राहक-सेवा-क्षमतासु सुधारः च कर्तव्यः
स्रोतः - प्रतिभूति दैनिक