समाचारं

स्थानीयसमूहः रॉक्-सङ्गीतेन सह गुआङ्ग्क्सी-नगरस्य “काउण्टी-भ्रमणस्य” प्रचारं करोति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बैकुयाओ जनाः पारम्परिकजातीयवेषभूषाः, कांस्यस्य ढोलकानि ताडयन्ति स्म, सङ्गीतमहोत्सवे झुआङ्ग् लोकगीतानि च गायन्ति स्म । अस्मिन् सप्ताहान्ते सद्यः समाप्तस्य २०२४ तमस्य वर्षस्य नन्दन-संगीत-महोत्सवे गुआङ्गक्सी-नगरस्य स्थानीय-बैण्ड्-वायना, सेकेण्डहैण्ड्-रोज्, शेङ्गक्सियाङ्ग-बैण्ड् इत्यादयः सुप्रसिद्धाः संगीतकाराः एकत्रिताः, ये "समर आफ् द बैण्ड् ३" इत्यस्य कारणेन सम्पूर्णे अन्तर्जाल-माध्यमे लोकप्रियाः अभवन् नन्दन काउण्टी, गुआंगक्सी सर्वत्र सङ्गीतप्रशंसकानां कृते "मूल" संगीतप्रदर्शनानि आनयन्। "मम कृते प्रबलराष्ट्रीयस्वादयुक्ताः समूहाः रोचन्ते, आशासे च युवानः रॉक्-सङ्गीतस्य माध्यमेन सकारात्मकशक्तिं प्रसारयितुं शक्नुवन्ति" इति २००० तमे वर्षस्य अनन्तरं जन्म प्राप्य सङ्गीत-प्रशंसकः फैन् जियाहाओ इत्ययं अद्यतनसाक्षात्कारे अवदत्

नन्दन् काउण्टी, हेची सिटी, गुआंगक्सी प्रान्तः गुआङ्ग्क्सी-गुइझोउ-योः सङ्गमे स्थितः अस्ति, अयं बैकु याओ जातीयसमूहस्य बस्तीक्षेत्रम् अस्ति, अत्र सशक्तं जातीयसांस्कृतिकवातावरणं वर्तते । वायना-बैण्ड्-समूहस्य मुख्यगायकः बानोङ्ग् नन्दन्-मण्डलस्य एकस्मिन् लघु-पर्वत-ग्रामे वर्धितः । नन्दनतः बहिः आगतः सङ्गीतकारः इति नाम्ना सः स्वगृहनगरस्य कृषिसंस्कृत्या प्रभावितः अभवत्, यः एकदा "वीथिगायकैः" "राजमिस्त्रकैः" च निर्मितस्य अस्य तृणमूलसमूहस्य नेतृत्वं कृतवान्, चिरकालं यावत् ग्राम्यक्षेत्रेषु गभीरं गतः .सः अर्धकृषकः अर्धगायकः च आसीत्, चीनीयग्रामीणजनानाम् एकत्रीकरणं कुर्वन् आसीत् ।

बानोङ्गः गायितुं स्वगृहं प्रत्यागतवान्, अद्यापि सङ्गीतमहोत्सवस्य उद्घाटनसमूहः इति नाम्ना वायना अद्यापि ग्राम्यक्षेत्रात् जीवनशक्तिं दर्शयितुं सरलव्याख्यायाः उपयोगं करोति स्म, शृङ्गं वादयति स्म, संगतिं च प्रयुजति स्म, प्रबलतया उद्घोषयति स्म शब्दाः।

स्वस्य गृहनगरं प्रत्यागत्य गायनस्य भावस्य विषये वदन् बन्नोङ्गः अतीव सौहार्दपूर्णं अनुभवति इति व्यक्तवान् सः आशास्ति यत् विविधसङ्गीतस्य एकीकृतप्रदर्शनेन देशस्य सर्वेभ्यः प्रेक्षकाणां सन्तुष्टिः भविष्यति इति टाउनशिपं कृत्वा नन्दनं अधिकाधिकजनानाम् ज्ञापनं कुर्वन्तु।