2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१८ अगस्त दिनाङ्के चाङ्गचुन्-नगरस्य साइबेरिया-व्याघ्र-उद्याने स्थितः एकः नेटिजनः एकं भिडियो स्थापितवान् यत्र दृश्यक्षेत्रे एकः कलाबाजी-प्रदर्शकः वायुतः भूमौ पतित्वा भूमौ पतति केचन नेटिजनाः टिप्पणीक्षेत्रे अवदन् यत् एतस्य घटनायाः निवारणाय घटनायाः अनन्तरं एम्बुलेन्साः घटनास्थले आगताः।
१८ दिनाङ्के अपराह्णे चाङ्गचुन् जिंग्युए उच्चप्रौद्योगिकी औद्योगिकविकासक्षेत्रस्य आपत्कालीनप्रबन्धनब्यूरो इत्यस्य कर्मचारिणः पत्रकारैः सह अवदन् यत् आपत्कालीनविभागेन स्थानीयमार्गैः च हस्तक्षेपं कृत्वा दृश्यस्थाने पतितस्य व्यक्तिस्य घटनायाः सत्यापनम् अकरोत्।
हेबेई रेडियो तथा दूरदर्शन न्यूज एण्ड मीडिया इत्यस्य अनुसारं दर्शनीयस्थले कर्मचारिणः १८ दिनाङ्के पतितस्य व्यक्तिस्य घटनायाः प्रतिक्रियारूपेण उक्तवन्तः यत्, "व्यक्तिः चिकित्सालयं प्रेषितः अस्ति, तदनन्तरं वयं अद्यापि अनुसरणं कुर्मः रिपोर्टरः चाङ्गचुन जिंग्युए उच्चप्रौद्योगिकी औद्योगिकविकासक्षेत्रस्य ब्यूरो इत्यस्य आपत्कालीनप्रबन्धनं आहूतवान्, ब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् ब्यूरो इत्यनेन हस्तक्षेपः कृतः, "वयं सत्यापनार्थं गतवन्तः तथा च प्रासंगिकमार्गेभ्यः सत्यापनार्थं पृष्टवन्तः यदा संवाददाता पृष्टवान् सत्यापनस्य प्रगतिः इति कारणेन कर्मचारिणः अवदन् यत् संवाददातारं उत्तरं दातुं पूर्वं नेतृत्वेन अनुवर्तनं अनुमोदितं भविष्यति।
१८ दिनाङ्के १६:५७ वादने जिलिन्-प्रान्तस्य साइबेरिया-व्याघ्र-उद्यानेन घोषणा कृता यत् १९ अगस्त-मासात् आरभ्य दर्शनीयस्थले सर्कस-कार्निवल-प्रदर्शनानि स्थगितानि भविष्यन्ति, परन्तु कारणं न व्याख्यातम्
व्यापकम् : न्यू हुआन्घे, हेबेई रेडियो तथा दूरदर्शनप्रेस उद्योग एकीकृत मीडिया
स्रोतः - न्यूज नाइट फ्लाइट्