2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाकिस्ताने ग्लोबल टाइम्स् विशेषसंवाददाता याओ जिओ ग्लोबल टाइम्स रिपोर्टर चेन् जिशुआई लियू झी] भारतीय रिजर्वबैङ्केन अद्यैव संयुक्त अरब अमीरातेन सह व्यापारं कुर्वतां बङ्कानां कृते आवश्यकताः आरोपिताः: भारतीयरूप्यकाणां संयुक्त अरब अमीरातस्य दिरहमस्य च उपयोगेन प्रत्यक्षतया भागस्य निपटानस्य... व्यापारदेयता। रूसीभारतीयमाध्यमेषु गतसप्ताहे भारतस्य रूसस्य च केन्द्रीयबैङ्कयोः स्थानीयमुद्रानिपटानतन्त्रस्य विस्तारार्थं पुनः वार्ता आरब्धा इति ज्ञापितम्। विदेशीयमाध्यमेन उक्तं यत् भारतस्य कृते अमेरिकीडॉलरस्य उपरि निर्भरतां न्यूनीकर्तुं एषः नूतनः उपायः अस्ति।
शक्तिकान्त दास, भारतीय रिजर्व बैंक (विजुअल चाइना) के राज्यपाल
आरबीआई नूतनानि माङ्गल्यानि करोति
रायटर्-पत्रिकायाः अनुसारं भारतीय-रिजर्व-बैङ्कः संयुक्त-अरब-अमीरात्-देशाय भुगतानं कुर्वन् प्रथमं अन्येभ्यः बङ्केभ्यः मेल-रूप्यक-दिरहम-निधिं अन्वेष्टुम् अपेक्षते, येन अन्तर्राष्ट्रीय-विदेशीय-विनिमय-बाजारे भारतीय-रूप्यकाणि अमेरिकी-डॉलर्-रूप्यकेषु परिवर्तनं कृत्वा ततः अमेरिकी-डॉलर्-रूप्यकाणि दिरहम-रूपेण परिवर्तयितुं न शक्नुवन्ति . रायटर् इत्यनेन उक्तं यत् एषा प्रक्रिया अद्यापि प्रारम्भिकपदे एव अस्ति तथा च भारतीयरिजर्वबैङ्केन अद्यापि अनिवार्यलक्ष्याणि न निर्धारितानि, परन्तु रुप्यक-दिरहम-विदेशीय-विनिमय-विपण्यस्य निर्माणं निरन्तरं प्रोत्साहयति तथा च बङ्कैः एतादृशानां भुक्ति-राशिं नियमितरूपेण प्रतिवेदयितुं आवश्यकम् अस्ति।
संयुक्तराष्ट्रसङ्घस्य वस्तुव्यापारसांख्यिकीयदत्तांशकोशस्य आँकडानि दर्शयन्ति यत् यूएई भारतस्य तृतीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति, यत्र २०२३ तमे वर्षे द्वयोः देशयोः कुलव्यापारस्य परिमाणं ८० अरब अमेरिकीडॉलर् अधिकं जातम् यूएई-देशः मुख्यतया कच्चे तैलस्य निर्यातं भारतं करोति, भारतं तु यूएई-देशं प्रति केचन परिष्कृत-रासायनिक-उत्पादाः, विद्युत्-उपकरणं च निर्यातयति । पूर्वं यूएई-देशस्य भारतेन सह दीर्घकालीनव्यापार-अधिशेषः आसीत्, परन्तु २०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् परं रूस-देशः यूएई-देशस्य स्थाने भारतस्य मुख्यः कच्चे तैलस्य आपूर्तिकर्ता अभवत् अनेन भारत-अफगानिस्तानयोः व्यापार-असन्तुलनं दुर्बलं जातम् । परन्तु अद्यापि भारत-यूएई-देशयोः मध्ये प्रत्यक्षमुद्रानिपटनस्य महती माङ्गलिका वर्तते । टाइम्स् आफ् इण्डिया-पत्रिकायाः अनुसारं यूएई-देशे बहुसंख्याकाः भारतीयाः मजदूराः व्यावसायिकाः, तकनीकीकर्मचारिणः च कार्यं कुर्वन्ति, प्रतिवर्षं च यूएई-देशात् बहूनां प्रेषणानां पुनः भारतं स्थानान्तरणस्य आवश्यकता वर्तते तदतिरिक्तं भारतं संयुक्त अरब अमीरात्-देशे तैलव्यापारिणां माध्यमेन रूसीतैलम् अपि क्रेष्यति, यस्मिन् सम्भाव्यप्रतिबन्धान् परिहरितुं देशद्वयस्य स्थानीयमुद्रासु निपटनं अपि भवति
२०२३ तमस्य वर्षस्य जुलैमासे भारतीयप्रधानमन्त्री मोदी संयुक्त अरब अमीरातस्य भ्रमणानन्तरं द्वयोः देशयोः स्थानीयमुद्रासु सीमापारव्यापाररूपरेखास्थापनं कृत्वा सोसाइटी फ़ॉर् वर्ल्डवाइड् इन्टरबैङ्क फाइनेन्शियल टेलिकम्युनिकेशन्स् (SWIFT) इत्यस्य भुक्तिं प्रतिस्थापयितुं स्थानीयमुद्रानिपटानव्यवस्थायाः विकासाय सहमतिः अभवत् व्यवस्था। तदनन्तरं भारतस्य रिजर्वबैङ्केन यूएई-बैङ्केभ्यः व्यापारनिपटानार्थं भारतीयबैङ्केषु विशेषरूप्यकखातानि उद्घाटयितुं अनुमतिः दत्ता, आयातकनिर्यातकान् च प्रत्यक्षव्यवहाराय रुप्यकाणां, दिरहमानां च उपयोगं कर्तुं प्रोत्साहितम् तस्मिन् मासे भारतेन प्रथमवारं संयुक्त अरब अमीरात्-देशेन सह कच्चे तैलस्य व्यापारः रुप्यकेषु कृतः । परन्तु एतादृशाः व्यवहाराः न प्रचलन्ति इति बहुविधानि प्रमाणानि सन्ति इति सूचनाः सन्ति ।
"इण्डिया टुडे" इत्यस्य मतं यत् द्वयोः देशयोः मध्ये स्थानीयमुद्रायाः निपटनं रुप्यक-दिरहम-विदेशीय-विनिमय-बाजारस्य विकासे सहायकं भवितुम् अर्हति तथा च भारतीय-वित्तीय-उद्योगाय नूतनान् अवसरान् आनेतुं शक्नोति भारतस्य कृते अन्यैः सह द्विपक्षीय-स्थानीय-मुद्रा-निपटानं कर्तुं अपि एतत् पूर्वानुमानं भवितुम् अर्हति | देशेषु तथा रुप्यकस्य अन्तर्राष्ट्रीयकरणस्य अन्वेषणं कुर्वन्ति , अमेरिकी-डॉलरस्य उपरि निर्भरतां न्यूनीकर्तुं सम्भावना। तदतिरिक्तं स्थानीयमुद्रायां निश्चिन्ताः पूंजीप्रवाहाः भारतीयरिजर्वबैङ्केन अधिकसुलभतया नियन्त्रिताः भवन्ति । भारतस्य रिजर्वबैङ्केन प्रोत्साहिताः केचन बङ्काः सेवाशुल्केषु छूटैः अन्यैः उपायैः च स्थानीयमुद्रानिपटनस्य प्रचारं कर्तुं आरब्धवन्तः, येन केचन लघुमध्यमव्यापारिणः प्रणाल्यां परिवर्तनं कर्तुं आकर्षिताः परन्तु बृहत्तरतुल्यपत्रेषु कम्पनीषु स्विच् कर्तुं प्रोत्साहनस्य अभावः भवति, अतः वर्तमानव्यापारस्य मात्रा मामूली एव तिष्ठति ।
नवदिल्ली विविधानि उपायानि गृह्णाति
अधुना भारतेन रुप्यकस्य अन्तर्राष्ट्रीयकरणस्य प्रवर्धनार्थं अनेकाः उपक्रमाः कृताः । २०२४ तमस्य वर्षस्य मेमासे भारतीयबैङ्केन प्रकाशितवार्षिकप्रतिवेदने उल्लेखितम् आसीत् यत् केन्द्रीयबैङ्केन भारतात् बहिः निवासिनः कृते विदेशेषु रुप्यकलेखाः उद्घाटयितुं रुप्यकऋणं च दातुं बङ्काः अनुमतिः दत्ता। भविष्ये भारतीयरिजर्वबैङ्कः प्रत्यक्षविदेशीयनिवेशं विदेशीयइक्विटीनिवेशं च प्रवर्धयितुं गैरनिवासीरूप्यकलेखानां नियामकपरिपाटनेषु अधिकं शिथिलतां करिष्यति।
रूसी "Kommersant" इति प्रतिवेदनानुसारं भारतस्य रूसस्य च केन्द्रीयबैङ्कयोः स्थानीयमुद्रानिपटानतन्त्रस्य विस्तारार्थं पुनः वार्ता आरब्धा, यस्य उद्देश्यं अस्ति यत् अन्तिमेषु वर्षेषु द्विपक्षीयव्यापारस्य उदयस्य अनन्तरं भुक्तिसमस्यानां समाधानं कर्तुं शक्यते। पाश्चात्यप्रतिबन्धानां, दबावस्य च कारणात् एषा वार्ता सुलभा न भविष्यति इति रूसीविशेषज्ञाः अवदन्। रूसी उच्चतरविश्वविद्यालयस्य अर्थशास्त्रस्य सहायकप्रोफेसरः हलिना इत्यनेन उक्तं यत् रूसस्य भारतस्य च केन्द्रीयबैङ्कैः सहमतः मूलभूतविनिमयदरः एकः सुविधाजनकः तन्त्रः अस्ति यः द्वयोः देशयोः गैर-अमेरिकी-डॉलर-मुद्रासु व्यवहारस्य निराकरणं कर्तुं साहाय्यं करोति। सा अवदत् यत् - "एतत् द्वयोः देशयोः व्यापारे सकारात्मकं प्रभावं जनयिष्यति तथा च प्रतिबन्धानां बाधां दूरीकर्तुं अमेरिकी-डॉलरस्य उपरि निर्भरतां न्यूनीकर्तुं च साहाय्यं करिष्यति।" कि रूसः भारतश्च अवगच्छन्ति यत् एतादृशव्यवहारस्य निपटनं अमेरिकीकोषविभागस्य नियन्त्रणात् निरीक्षणात् च मुक्तं भवितुमर्हति।
“रूप्यकाणि कठिनमुद्रा नास्ति”
फुडान विश्वविद्यालयस्य दक्षिण एशिया अनुसन्धानकेन्द्रस्य उपनिदेशकः लिन् मिनवाङ्गः १८ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रे अवदत् यत् भारतीयबैङ्केन भारतेन सह व्यापारस्य अधिशेषं येषां सन्ति तेषां केषाञ्चन देशानाम् आवश्यकता अस्ति यत् ते रुप्यकस्य यथासम्भवं निपटनार्थं उपयोगं कुर्वन्तु, सह रुप्यकस्य अन्तर्राष्ट्रीयकरणस्य प्रवर्धनस्य लक्ष्यम्। गतवर्षे भारतेन दक्षिण एशियायाः केभ्यः देशेभ्यः रुप्यकरूपेण दातव्यम् इति अपेक्षितम्, यत् अधुना संयुक्त अरब अमीरात्, रूस इत्यादिषु बृहत्तरेषु व्यापारिकसाझेदारेषु विस्तारितम् अस्ति, येन सह सः बृहत् व्यापारघातान् चालयति। भारतेन निपटनार्थं स्थानीयमुद्रायाः उपयोगे बलं दत्तस्य मूलकारणं अस्ति यत् अमेरिकीडॉलरस्य उपरि स्वस्य निर्भरतां उपयोगं च न्यूनीकर्तुं आशास्ति भारतस्य पूर्वकालीनानाम् आर्थिककठिनतानां कारणस्य भागः अमेरिकीडॉलरस्य भण्डारस्य अभावः अस्ति।
परन्तु स्थानीयमुद्रानिपटनस्य प्रवर्धनार्थं भारतस्य प्रयत्नाः अपि आव्हानानां सामनां कुर्वन्ति । "द हिन्दु" इत्यनेन उक्तं यत् अमेरिकी-डॉलरस्य विरुद्धं दिरहमस्य विनिमयदरः दीर्घकालं यावत् स्थिरः अस्ति, यदा तु रुप्यकस्य मूल्यं निरन्तरं न्यूनीभवति, तथा च द्वयोः देशयोः मध्ये व्याजदरपरिवर्तने अपि महत् अन्तरं वर्तते स्थानीयमुद्रानिपटानव्यवस्था अल्पकालीनरूपेण लघुव्यवहारमात्रायां च उपयोक्तुं शक्यते, परन्तु यदि दीर्घकालं यावत् बृहत्परिमाणेन उपयुज्यते तर्हि उत्पद्यमानानां जटिलपरिस्थितीनां पूर्वानुमानं कर्तुं कठिनं भविष्यति तदतिरिक्तं यूएई-देशः अद्यापि व्यापार-अधिशेष-स्थितौ अस्ति इति विचार्य यदि पक्षद्वयं स्थानीय-मुद्रा-निपटनस्य उपयोगं निरन्तरं कुर्वन् अस्ति तर्हि यूएई-बैङ्कानां कृते भारतीयरूप्यकाणां वृद्धिः भविष्यति अन्तिमवारं द्वयोः देशयोः मुद्रा-अदला-बदली-सम्झौते २०१८ तमे वर्षे हस्ताक्षरं कृतम्, अदला-बदली-राशिः च प्रायः ५० कोटि-अमेरिकीय-डॉलर् आसीत्, यत् द्वयोः देशयोः वर्तमानव्यापार-सन्तुलनस्य अपेक्षया दूरं लघु अस्ति अस्य विषयस्य निवारणाय यूएई-देशस्य भारते निवेशस्य एतादृशाः मार्गाः अन्वेष्टुं साहाय्यं करणीयम् ये तेषां कृते प्राप्तानि रुप्यकाणि व्ययितुं पर्याप्तं लाभप्रदानि सन्ति |. २०२३ तमस्य वर्षस्य मेमासे रूसस्य विदेशमन्त्री लावरोवः भारतस्य गोवानगरे एससीओ-विदेशमन्त्रिणां सभायां अवदत् यत् रूसदेशेन भारतीयबैङ्केषु अरबौ रुप्यकाणि सञ्चितानि, परन्तु तत् धनं अन्यमुद्रासु परिवर्तयितुं न शक्यते, न च प्रभावीरूपेण मालक्रयणं कर्तुं शक्यते हिन्दुस्तानटाइम्स् इति वृत्तपत्रे पूर्वं वृत्तान्तः आसीत् यत् रूसदेशः भारते निवेशं कृत्वा एतस्याः समस्यायाः समाधानं कुर्वन् अस्ति ।
लिन् मिनवाङ्ग इत्यनेन उक्तं यत् रुप्यकस्य अन्तर्राष्ट्रीयकरणस्य प्रवर्धनार्थं भारते महतीः कष्टानि, आव्हानानि च सन्ति। एकतः भारतं स्वयं वैश्विकव्यापारं वा निर्माणशक्तिं वा नास्ति, अस्य अर्थः अस्ति यत् अन्तर्राष्ट्रीयविपण्ये रुप्यकाणां कठोरमुद्रा नास्ति येषु देशेषु बृहत्रूप्यकाणि सन्ति तेषु भारतात् मालक्रयणे कष्टं भवति, तानि व्यययितुं न शक्नुवन्ति। अपरपक्षे रुप्यकस्य विनिमयदरः पर्याप्तरूपेण स्थिरः नास्ति यदि भवान् बहुरूप्यकाणां सञ्चयं करोति तर्हि अन्तर्राष्ट्रीयविपणेन भवान् सहजतया प्रभावितः भविष्यति। विगतकेषु वर्षेषु रुप्यकस्य दत्तांशस्य उतार-चढावात् द्रष्टुं शक्यते यत् अमेरिकी-डॉलरेण महतीं प्रभावः अस्ति, रेन्मिन्बी-यूरो-इत्यादिभिः मुद्राभिः सह तस्य तुलना कर्तुं न शक्यते