समाचारं

रूसीसैन्यस्य वरिष्ठः अधिकारी : कुर्स्क्-दिशि युक्रेन-सैनिकानाम् अत्यधिकसंख्या निर्मूलितः अभवत्, स्थितिः च नियन्त्रणे अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसदेशः कथयति यत् कुर्स्कक्षेत्रस्य स्थितिः नियन्त्रणे अस्ति, परन्तु युक्रेनदेशः कथयति यत् सः क्षेत्रस्य प्रमुखसेतुद्वये आक्रमणं कृतवान्
१८ तमे दिनाङ्के TASS समाचारसंस्थायाः प्रतिवेदनानुसारं रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अलाउडिनोवः अवदत् यत् कुर्स्कस्य दिशि युक्रेनदेशस्य सैन्यकर्मचारिणां बहूनां संख्यायां समाप्तिः अभवत्, स्थानीयस्थितिः च नियन्त्रणे अस्ति। युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् १८ दिनाङ्के अवदत् यत् युक्रेनदेशस्य सेना कुर्स्क-प्रान्तस्य अन्यस्य प्रमुखसेतुस्य उपरि आक्रमणं कृतवती।
अरौडिनोवः TASS इत्यस्य साक्षात्कारे अवदत् यत् युक्रेन-सेना कुर्स्क-नगरे रूसीसेनायाः रक्षारेखां भङ्गयितुं प्रयतमाना अस्ति, परन्तु असफलतां प्राप्तवती।
रूसस्य रक्षामन्त्रालयेन १८ दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् युक्रेनदेशस्य सेना गतदिने कुर्स्कदिशि ३०० तः अधिकाः जनाः ६ टङ्काः च हारितवन्तः। कुर्स्क-प्रान्तस्य सम्पूर्णे युद्धे युक्रेन-सेनायाः ३४६० तः अधिकाः सैनिकाः ५० टङ्काः च हारिताः सन्ति ।
ओलेसिउक् इत्यनेन १८ दिनाङ्के सामाजिकमाध्यममञ्चे "टेलिग्राम" इत्यत्र प्रकाशितं यत् युक्रेनसेनायाः वायुयानेन कुर्स्क् ओब्लास्ट् इत्यस्मिन् अन्यस्य सेतुस्य आक्रमणं कृत्वा रूसस्य "रसदक्षमता" इत्यस्य उपरि आक्रमणं कृतम् सः सेतुविशिष्टानां उल्लेखं न कृतवान् । रूसी अधिकारिणः, मीडिया च अद्यापि सेतुस्य उपरि आक्रमणं कृतम् इति पुष्टिं न कृतवन्तः। रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन १६ तमे दिनाङ्के पुष्टिः कृता यत् कुर्स्क-प्रान्तस्य सेइम्-नद्याः एकस्य सेतुस्य उपरि युक्रेन-सेनायाः आक्रमणं कृत्वा सेतुः पूर्णतया नष्टः अभवत्
रूसस्य आपत्कालीनस्थितिमन्त्रालयेन १८ दिनाङ्के प्रकाशितवार्तानुसारं विगतदिने कुर्स्क् ओब्लास्ट् सीमाक्षेत्रे १७०० तः अधिकाः निवासिनः सुरक्षितक्षेत्रेषु निर्गताः।
द्वयोः पक्षयोः संघर्षे रूस-युक्रेन-देशयोः महत्त्वपूर्णमूलसंरचनानां सुरक्षाविषये अप्रत्यक्षवार्तालापः कृतः इति समाचारानाम् प्रतिक्रियारूपेण जखारोवा १८ दिनाङ्के अवदत् यत् रूस-युक्रेन-देशयोः "कदापि महत्त्वपूर्णनागरिकमूलसंरचनानां सुरक्षाविषये प्रत्यक्षं परोक्षं वा वार्तालापः न कृतः" इति पूर्वं इदानीं च।" .
ओलेसिउक् इत्यनेन उक्तं यत् १७ दिनाङ्के सायं रूसदेशेन युक्रेनदेशे क्षेपणास्त्रैः, ड्रोन्-यानैः च आक्रमणं कृतम्, कीव्, सुमी, पोल्टावा-प्रदेशान् लक्ष्यं कृत्वा । युक्रेन-सेना रूसीसेनाद्वारा प्रक्षेपितानि कुलम् ५ क्षेपणास्त्राणि ८ ड्रोन् च अवरुद्धवती ।
कीवनगरीयसैन्यप्रशासनेन सामाजिकमाध्यमेषु प्रकाशितसूचनानुसारं १७ दिनाङ्के सायंकाले रूसीविमानयानेन नगरे १६ निजीनिवासस्थानानां क्षतिः अभवत्
प्रतिवेदन/प्रतिक्रिया