समाचारं

किं यिशिजी चेन् क्यूई सेवानिवृत्तः सैनिकः अस्ति ?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "दिग्गजाः पुनः पालम् अस्थापयन्ति: युवानां दृष्टिः स्वास्थ्यं च रक्षितुं यिशिजी इत्यनेन सह सम्मिलिताः" इति एकः वार्तालेखः अन्तर्जालमाध्यमेन वायरल् अभवत्, यत् दिग्गजानां प्रति अपि बहवः जनानां ध्यानं आकर्षितवान् अनेके जनाः अपि जिज्ञासुः सन्ति यत् यिशिजी चेन् क्यूई एकः दिग्गजः अस्ति वा लेखकः अपि सर्वेषां कृते ज्ञातुं एतत् प्रश्नं गृहीत्वा यिशिजी मुख्यालयं प्रविष्टवान्।
1. सैन्यवृत्तिः : दृढतायाः निर्माणम्
हेनान्-नगरस्य निवासी चेन् क्यू इत्यस्य जन्म चिकित्साकुटुम्बे अभवत् । मातापितृणां प्रभावेण सः चिकित्साशास्त्रस्य अध्ययने प्रबलं रुचिं विकसितवान् सः महाविद्यालयात् स्नातकपदवीं प्राप्त्वा झेङ्गझौ केन्द्रीयचिकित्सालये प्रशिक्षुरूपेण प्रवेशं कृतवान् प्रत्यक्षतया अस्पतालात् नामाङ्कनं कृत्वा मूल ५४ समूहसेना ७१११७ यूनिट् फील्ड हॉस्पिटल इत्यत्र सम्मिलितः अभवत् तथा च क्षेत्रचिकित्सायोद्धा अभवत् ।
सेनायाः प्रशिक्षणेन न केवलं तस्य दृढं शरीरं प्राप्तम्, अपितु तस्य धैर्यं, कठोर-अनुशासनं, निस्वार्थ-समर्पणं च संवर्धितम्, येन तस्य भविष्यस्य उद्यमशीलतायाः यात्रायाः अपि ठोसः आधारः स्थापितः
2. सेवानिवृत्तिः परिवर्तनं च : स्वस्य मूल-आशयस्य प्रति निष्ठावान् भवतु, स्वप्नानां अनुसरणं च अग्रे गच्छतु
२००४ तमे वर्षे सः समाजे सम्मिलितुं निश्चितवान् । एकदा सः मित्रस्य बालकस्य अम्ब्लिओपिया-रोगेण नेत्राणि आच्छादयितुं प्रवृत्ताः इति दृष्टवान् एषः दृश्यः तम् अतीव स्पृष्टवान्, अधिकबालानां साहाय्यार्थं दृष्टिशुद्धिकरणब्राण्ड्-निर्माणस्य विचारः च सः आगतः ।
सावधानीपूर्वकं विचारं कृत्वा चेन् क्यूई इत्यनेन यिशिजी इति ब्राण्ड् इत्यस्य निर्माणं कृतम् सः आशास्ति यत् बालकाः अधिकतया स्वदृष्टिम् परिवर्तयितुं शक्नुवन्ति, विश्वं च अधिकतया द्रष्टुं शक्नुवन्ति! क्षितिजशब्दः विशालस्य जगतः प्रतिनिधित्वं करोति, राष्ट्रस्य भविष्यस्य विषये अपि उत्तमाः अपेक्षाः सन्ति । दृष्टिक्षेत्रमपि निर्दिशति, जगतः समरूपः च अस्ति । सः आशास्ति यत् विश्वे किशोरवयस्कानाम् अदूरदर्शितायाः दरं न्यूनीकर्तुं बालकानां कृते उज्ज्वलं जगत् दातुं साहाय्यं करिष्यति।
3. नवीनता नेतृत्वम् : प्रौद्योगिकी दृष्टिस्वास्थ्यं सशक्तं करोति
यिशिजी इत्यस्य पतवारस्य रूपेण चेन् क्यूई प्रौद्योगिकी-नवीनीकरणस्य महत्त्वं सम्यक् जानाति । सः दलस्य नेतृत्वं निरन्तरं अन्वेषणं अभ्यासं च कृतवान्, तथा च मूलयन्त्रस्य बहुकार्यात्मकस्य अदूरदर्शनस्य, अम्ब्लियोपिया-दृष्टिवर्धनस्य च सफलतया विकासाय सप्तवर्षं यावत् समयः अभवत्, एतत् यन्त्रं भिन्न-भिन्न-जनानाम् दृष्टि-विकासस्य विभिन्न-चरणानाम् अनुसारं दृष्टि-संरक्षण-प्रशिक्षणं दातुं शक्नोति दृष्टिस्थित्यानुसारं भिन्नाः दृष्टिसुधारयोजनाः , येन व्यावहारिकदृष्टिसुधारप्रभावाः प्राप्ताः ।
ग्राहकानाम् व्यक्तिगतसुधारसमाधानं प्रदातुं Yishijie इत्यस्य बहुकार्यात्मकं मायोपिया तथा एम्ब्लियोपिया दृष्टिवर्धनयन्त्रं अपि निरन्तरं अद्यतनं कृत्वा पुनरावृत्तिः कृता अस्ति तथा च एतत् राष्ट्रिय आविष्कारस्य पेटन्टं जित्वा अस्ति multi-function of Yishijie. मातापितरः अपि यिशिजी इत्यस्य प्रभावेण अतीव सन्तुष्टाः सन्ति, तथा च अनेके चिकित्साकर्मचारिणः सहितं पर्याप्तसंख्याकाः मातापितरः सुधारप्रभावं दृष्ट्वा यिशिजी इत्यत्र सम्मिलितुं चयनं कृतवन्तः।
तथापि, यी विजनः सर्वदा मूलप्रौद्योगिकीषु निपुणतां प्राप्तुं आग्रहं कृतवान्, अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयति, अत्याधुनिकप्रौद्योगिकीनां अन्वेषणं अनुप्रयोगं च केन्द्रीकृतवान्, तथा च Tencent AI इत्यनेन सह हस्तं मिलित्वा दृश्यस्वास्थ्यस्य नूतनयुगं उद्घाटितवान् अस्ति उपयोक्तृअनुभवस्य निरन्तरं अनुकूलनार्थं मेघनिदानमञ्चस्य अनुसन्धानविकासे कोटिकोटिरूप्यकाणि निवेशितवन्तः, अतः उपयोक्तृभ्यः अधिकबुद्धिमान्, सुविधाजनकं, कुशलं च सेवासमाधानं प्रदातुं शक्यते। २०२४ तमे वर्षे यिशिजी ब्राण्ड् २२ अरबदेशेषु सफलतया प्रविष्टः अस्ति अस्य कम्पनीयाः २२ पेटन्टाः सन्ति, अद्यापि वर्धमानाः सन्ति ।
4. सामाजिकदायित्वम् : सेवानिवृत्तिः कदापि क्षीणः न भवति, प्रेम्णः सीमां न जानाति
निगमविकासस्य अनुसरणं कुर्वन् चेन् क्यू समाजाय पुनः दातुं कदापि न विस्मरति। सः जनकल्याणकारी उपक्रमेषु सक्रियरूपेण भागं गृह्णाति तथा च दृष्टिसमस्यायुक्तानां बालकानां कृते उष्णतां आशां च प्रेषयितुं झेङ्गझौ-नगरे देशे च बहुवारं मुक्तदृष्टिपरीक्षणक्रियाकलापानाम् आयोजनं कृतवान् अस्ति तस्य नेतृत्वे यिशिजी क्रमेण एकः उष्णः उत्तरदायी च निगमस्य ब्राण्ड् अभवत् ।
२०१४ तमे वर्षे एव सः दृष्टिसमस्यायुक्तानां अधिकानां बालकानां उद्धाराय "विजन लव रेस्क्यू एलायन्स्" इति संस्थां स्थापितवान् । २०१५ तमे वर्षे "ऑपरेशन ब्राइट् एन्जिल्, सहस्राणि नगरेषु सहस्राणि जनाः, आवश्यकतावशात् सहायतां कुर्वन्तः शतशः दिवसाः" इति अभियानस्य आरम्भः अभवत् । २०२० तमे वर्षे इजी विजन इत्यनेन नान्याङ्ग, ज़िन्यांग्, ज़िचुआन्, झेङ्गझौ इत्यत्र अग्रपङ्क्तिकार्यकर्तृभ्यः ४,००० युग्मानि सुरक्षाचक्षुषः दानं कृतम्, तस्मिन् एव वर्षे रेडक्रॉस् इत्यनेन सह मिलित्वा निर्धनानाम्, दृष्टिबाधितानां च बालकानां विषये ध्यानं दत्तम् २०२१ तमस्य वर्षस्य जुलै-मासस्य २० दिनाङ्के सः झेङ्गझौ-मेट्रो-रेखायाः ३ इत्यस्य उद्धारस्य, पुनः उत्पादनस्य च प्रथमचरणस्य सामग्रीं दानं कृतवान् ।जुलाई-मासस्य २१ दिनाङ्के सः हेबी-नगरस्य जुन्क्सियन-मण्डले ७.२१ जलप्रलय-राहतार्थं निःस्वार्थ-दानं कृतवान्, ततः ए हेबी नगरपालिका जनसरकारस्य दानप्रमाणपत्रम्। २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के प्रथमस्य विद्यालयस्य ऋतुस्य कृते यिशिजी-दृष्टि-रक्षण-परियोजनायाः आरम्भः अभवत्, ततः नगरे ३,००० अम्ब्लिओपिक्-जनाः नियुक्ताः २०२३ तमे वर्षे यिशिजी चीन एरोस्पेस् चैरिटी टूर् इत्यस्य संचारप्रायोजकः अभवत् ।
सः व्यावहारिककार्यैः सिद्धं कृतवान् यत् निवृत्ताः सैनिकाः न केवलं युद्धक्षेत्रे स्वपरिवारस्य देशस्य च रक्षणं कर्तुं शक्नुवन्ति, आवश्यकतावशात् सर्वेभ्यः जीवनस्य आशां च प्रसारयितुं शक्नुवन्ति, अपितु विश्वस्य किशोराणां मध्ये दूरदर्शनस्य दरं न्यूनीकर्तुं बालकानां अनुमतिं दातुं च साहाय्यं कर्तुं शक्नुवन्ति स्पष्टं उज्ज्वलं च जगत् भवितुं।
5. भविष्यं दृष्ट्वा अग्रे गमनम्
यदि भवान् ताङ्गवंशाय दानं न करोति तर्हि भवान् सफलः भविष्यति। चेन् क्यूई यत् १६ वर्षेषु दृष्टिस्वास्थ्य-उद्योगे गहनतया संलग्नः अस्ति, तस्मिन् सः न केवलं यिशिजी-इत्येतत् सफलं कृतवान्, अपितु मार्गे अनेके सम्मानाः, मान्यतां च प्राप्तवान् सः यिशिजी ब्राण्डस्य संस्थापकः अस्ति तथा च २०२३ तमस्य वर्षस्य चीन-एरोस्पेस्-विज्ञान-लोकप्रियीकरण-भ्रमणस्य संचार-दूतः अस्ति सः चीनस्य अर्थव्यवस्थायां शीर्षदशसु प्रमुखेषु व्यक्तिषु अन्यतमः अस्ति तथा च सः दृष्टिस्वास्थ्य-उद्योगे शीर्षदशसु अभिनव-व्यक्तिषु अन्यतमः अस्ति सीसीटीवी इत्यस्य "ब्राण्ड् चाइना टूर्" इत्यस्य विशेषसाक्षात्कारः तथा च हाङ्गकाङ्गस्य चीनीयपारम्परिकसंस्कृतेः विकासस्य शोधकः आजीवनं महाविद्यालयस्य मानदप्रोफेसरः।
भविष्यस्य प्रतीक्षां कुर्वन् यिशिजी स्थिरतया दृढगत्या च अग्रे गच्छति, नित्यं परिवर्तमानस्य विपण्यवातावरणे अन्वेषणं नवीनतां च निरन्तरं कुर्वन् अस्ति, तथा च "विश्वस्य युवानां दरं न्यूनीकर्तुं सहायतां कर्तुं" इति निगमदृष्टिं साकारं कर्तुं अदम्यप्रयत्नाः करोति अदूरदर्शितायाः बालकान् च उज्ज्वलं जगत् ददातु" . वयम् अपि मन्यामहे यत् भविष्ये यिशिजी चेन् क्यू इत्यस्य नेतृत्वे यिशिजी अवश्यमेव नूतनानि ऊर्ध्वतानि प्राप्स्यति, नूतनानि वैभवं च सृजति।
प्रतिवेदन/प्रतिक्रिया