2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] प्रकाशविद्युत् उद्योगे प्रतिस्पर्धा तीव्रताम् अवाप्नोति, अल्माडेन् द्वितीयवारं फेङ्गयाङ्ग सिलिकन उपत्यकायां शतप्रतिशतम् इक्विटी अधिग्रहणं समाप्तुं योजनां करोति
चीनकोण्ड् न्यूजस्य संवाददाता एतत् श्रुतवान्
१८ अगस्तदिनाङ्के सायंकाले अल्माडेन् इत्यनेन घोषितं यत् कम्पनी फेङ्गयाङ्ग सिलिकॉन् वैली इंटेलिजेन्स् कम्पनी लिमिटेड् (अतः फेङ्गयाङ्ग सिलिकन वैली इति उच्यते) इत्यस्य १००% इक्विटी इत्यस्य अधिग्रहणं समाप्तुं योजनां कृतवती अस्ति
पूर्वं अल्माडेन् द्विवारं फेङ्गयाङ्ग सिलिकन-उपत्यकायाः १००% भागं प्राप्तुं योजनां कृतवान्, उत्तरस्य लेनदेनस्य मूल्यं २.५ अरब युआन् तः १.२५ अरब युआन् यावत् न्यूनीकृतम् अधुना अल्माडेन् इत्यस्य द्वितीया अधिग्रहणयोजना पुनः पतति ।
प्रकाशविद्युत् उद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-कम्पनयः औद्योगिकविस्तारस्य गतिं मन्दं कुर्वन्ति । अगस्तमासस्य आरम्भे हुआडोङ्ग् हेवी मशीनरी इत्यनेन बोझोउ १०जीडब्ल्यू एन-प्रकारस्य उच्च-दक्षतायुक्तं सौर-कोशिका-उत्पादन-आधार-परियोजनां कुल-६ अरब-युआन्-निवेशेन समाप्तुं योजना कृता
उद्योगविश्लेषकाणां मते अल्माडेन्, हुआडोङ्ग हेवी मशीनरी इत्यादीनां सूचीकृतानां कम्पनीनां हाले कृतानि कार्याणि कार्पोरेट् पक्षतः प्रकाशविद्युत् उद्योगे तीव्रप्रतिस्पर्धायाः पुष्टिं कृतवन्तः।
द्वितीयं नियोजितं अधिग्रहणं अद्यापि समाप्तं कर्तुं योजना अस्ति
अल्माडेन् इत्यस्य वर्तमानव्यवहारयोजना समाप्तुं नवमासाभ्यधिकं यावत् योजना कृता अस्ति।
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के अल्माडेन्-संस्थायाः निदेशकमण्डलेन एकः संकल्पः पारितः यत् सूचयति यत् कम्पनी शङ्घाई-लिङ्गडा-सूचना-प्रौद्योगिकी-परामर्श-कम्पनी-लिमिटेड् (अतः परं शङ्घाई-लिङ्गडा इति उच्यते) तथा अन्येषां भागधारकाणां कृते फेङ्गयाङ्ग-सिलिकन-उपत्यकायाः १००% भागं क्रेतुं योजनां करोति शेयर्स् निर्गमनं नगदस्य भुक्तिः च।
तस्मिन् एव काले अल्माडेन् समर्थननिधिं संग्रहीतुं ३५ विशिष्टनिवेशकानां कृते भागं निर्गन्तुं योजनां करोति, यस्य उपयोगः फेङ्गयाङ्ग सिलिकन वैली इत्यस्य १००% इक्विटीं प्राप्तुं नकदविचारस्य भुक्तिं कर्तुं तथा च अन्तर्गतपरियोजनानां निर्माणे निवेशं कर्तुं भविष्यति Fengyang Silicon Valley इत्यस्मिन् निर्माणम्।
औद्योगिकविकासस्य दृष्ट्या अल्माडेन्-संस्थायाः फेङ्गयाङ्ग-सिलिकन-उपत्यकायां शतप्रतिशतम् इक्विटी-अधिग्रहणेन प्रकाश-विद्युत्-काच-उत्पादनस्य एकीकृत-विकासस्य सामरिक-लक्ष्यं प्राप्तुं तस्य सहायता भविष्यति
सार्वजनिकसूचनाः दर्शयति यत् अल्माडेन् मुख्यतया प्रकाशविद्युत्काचस्य गहनप्रसंस्करणे संलग्नः अस्ति पूर्वं मुख्यतया आउटसोर्सिंगद्वारा अपस्ट्रीम कच्चा प्रकाशविद्युत्काचः प्राप्तः आसीत् । फेङ्गयाङ्ग सिलिकन वैली मुख्यतया मूलकाचपत्राणां उत्पादनं, अनुसन्धानं, विकासं च विक्रयं च कर्तुं प्रवृत्ता अस्ति ।
परन्तु उपर्युक्ताः व्यवहाराः ये औद्योगिकशृङ्खलायाः विस्तारं कर्तुं साहाय्यं करिष्यन्ति, ते अल्माडेन् इत्यस्य द्वितीययोजनया समाप्ताः ।
२०२१ तमस्य वर्षस्य डिसेम्बर्-मासे अल्माडेन्-संस्थायाः प्रथमवारं फेङ्गयाङ्ग-सिलिकन्-उपत्यकायाः १००% भागस्य अधिग्रहणस्य योजना आसीत्, परन्तु २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे घोषितं यत् सः अधिग्रहणं समाप्तुं योजनां करोति
तस्य तुलनायां प्रथमवारं अल्माडेन् इत्यनेन फेङ्गयाङ्ग सिलिकन वैली इत्यस्मिन् १००% इक्विटी इत्यस्य अधिग्रहणं समाप्तुं योजना कृता आसीत्, तदा हाइ लिङ्गडा इत्यादिभिः शेयरधारकैः प्रस्तावितं यत् द्वितीयवारं अल्माडेन् इत्यनेन लेनदेनं समाप्तुं योजना कृता, मुख्यतया यतोहि वर्तमानस्य प्रकाशविद्युत् उद्योगस्य वर्तमानस्थितेः विषये व्यापकरूपेण विचारः कृतः , पूंजीबाजारः तथा तत्सम्बद्धाः नीतिपरिवर्तनकारकाः।
प्रकाशविद्युत् उद्योगे तीव्रप्रतिस्पर्धायाः पीडितः
अमेजन इत्यनेन द्विवारं अधिग्रहणं समाप्तुं योजना कृता इति कारणानां तुलनां कृत्वा उभौ प्रकाशविद्युत् उद्योगे परिवर्तनस्य उल्लेखं कृतवन्तौ ।
अद्यैव चीन-प्रकाश-उद्योग-सङ्घस्य मानद-अध्यक्षः वाङ्ग बोहुआ अवदत् यत् २०२४ तमस्य वर्षस्य प्रथमार्धे प्रकाश-विद्युत्-उद्योगः "हिमस्य अग्निः च" इति लक्षणं प्रस्तुतं करिष्यति इति विनिर्माणस्य अन्तः अनुप्रयोगस्य च अन्ते, औद्योगिकशृङ्खलामूल्ये तु, विनिर्माणनिर्गममूल्यं इत्यादीनि विपण्यस्थितयः "फ्रीजिंग" बिन्दुपर्यन्तं पतिताः सन्ति
अल्माडेन्-संस्थायाः अधिग्रहणस्य समाप्तेः योजनायाः पूर्वं तस्य कार्यप्रदर्शनघोषणायां प्रकाशविद्युत्-उद्योगे तीव्रताम् आप्नुवन्त्याः स्पर्धायाः उल्लेखः आसीत् ।
१३ जुलै दिनाङ्के अल्माडेन् इत्यनेन कार्यप्रदर्शनस्य पूर्वानुमानं प्रकाशितम् यत्, "२०२४ तमस्य वर्षस्य प्रथमार्धे औद्योगिकशृङ्खलायाः सर्वेषु लिङ्केषु उत्पादनक्षमतायाः तीव्रवृद्ध्या उद्योगे आपूर्तिमागधयोः चरणबद्धं संरचनात्मकं च असङ्गतिः अभवत्, यत् विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्तवान्, उत्पादमूल्यानां निरन्तरं पतनं च अभवत्” इति ।
अल्माडेन् प्रकाशविद्युत् काचस्य गहनप्रक्रियायां संलग्नः अस्ति, यत् प्रकाशविद्युत् उद्योगे अधःप्रवाहघटकानाम् कच्चामालस्य कडिः अस्ति । अल्माडेन् इत्यनेन घोषितं यत् - "फोटोवोल्टिककाचस्य लाभान्तरं अधिकं निपीडितम् अस्ति" इति ।
अस्मिन् विषये अल्माडेन् इत्यनेन विवेकस्य सिद्धान्तानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे स्वस्य सूचीयां मूल्यक्षयस्य पर्याप्तं प्रावधानं कृतम्, यस्य परिणामेण परिचालनपरिणामेषु अधिकः प्रभावः अभवत्
अल्माडेन् भविष्यवाणीं करोति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीयः तस्य शुद्धलाभः १३ मिलियन युआन् तः १६ मिलियन युआन् यावत् भविष्यति, अकटौतीनां अनन्तरं तस्य शुद्धलाभः ५९% तः ६६.६९% यावत् वर्षे वर्षे न्यूनः भविष्यति २० मिलियन युआन् तः ५० मिलियन युआन् यावत्, वर्षे वर्षे ८४.५८% तः ९३.८३% यावत् न्यूनता ।
गौणविपण्यस्य प्रदर्शनात् न्याय्यं चेत् अस्मिन् वर्षे आरम्भात् अल्माडेन् ४०% अधिकं पतितः अस्ति । १६ अगस्तदिनाङ्के व्यापारस्य समाप्तिपर्यन्तं अल्माडेन् इत्यस्य शेयरमूल्यं १५.६६ युआन् प्रतिशेयरः आसीत्, यस्य कुलविपण्यमूल्यं ३.११७ अरब युआन् आसीत् ।
सम्पादकः : Xiaomo
समीक्षाः मुयुः
प्रतिलिपि अधिकार कथन
"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।
अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)