2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] सिङ्गापुरः बेरोजगारी-अनुदानं प्रशिक्षणसमर्थनं च वर्धयति, पितृत्व-अवकाशं च अनिवार्यं करिष्यति
चाइना फण्ड् न्यूजस्य संवाददाता टेलर
भ्रातरः भगिन्यः, अद्य रात्रौ सिङ्गापुरतः वार्ताम् शीघ्रं पश्यामः! सिङ्गापुरस्य नूतनः प्रधानमन्त्री लॉरेन्स वोङ्गः प्रमुखनीतिसुधारस्य घोषणां कृतवान् ।
१८ दिनाङ्के लॉरेन्स वोङ्गः सिङ्गापुरस्य प्रधानमन्त्रीरूपेण प्रथमं राष्ट्रियदिवसस्य रैलीभाषणं कृतवान् सः नूतनसामाजिकलाभानां श्रृङ्खलां घोषितवान् तथा च व्यावसायिकव्ययस्य न्यूनीकरणाय अनुपालनस्य नियामकप्रक्रियाणां च सरलीकरणस्य प्रतिज्ञां कृतवान्।
नूतनपरिपाटेषु पितृत्वलाभानां वर्धनं, सिङ्गापुरदेशवासिनां कृते यदि पूर्णकालिकं अध्ययनार्थं अवकाशं गृह्णन्ति तर्हि तेषां कृते ३,००० एस डॉलर (२,२८० अमेरिकी डॉलर) यावत् मासिकप्रशिक्षणभत्ता च अन्तर्भवति इति सः रविवासरे राष्ट्रियदिवसस्य रैलीभाषणे अवदत्। अस्मिन् षड्मासपर्यन्तं अस्थायीबेरोजगारीलाभः अपि अन्तर्भवति, यस्य कुलम् ६,००० एस डॉलरपर्यन्तं भवति ।
"अन्यदेशेषु यदा व्यापकः मध्यमवर्गः पृष्ठतः पतति, मध्यमवर्गः असह्यः भवति, समाजः च विखण्डितः पतनं च आरभते तदा किं भवति इति वयं दृष्टवन्तः" इति वोङ्गः अवदत्।
लॉरेन्स वोङ्ग् इत्यनेन उक्तं यत् सिङ्गापुरे "सावधानं साहसिकं च" इति सर्वकारस्य आवश्यकता वर्तते ।
सः अवदत् यत् परिच्छेदितानां श्रमिकाणां कृते अस्थायी आर्थिकसहायता न्यूनमध्यम-आय-श्रमिकाणां साहाय्ये केन्द्रीभूता अस्ति। एतत् कदमः तदा अभवत् यदा सिङ्गापुरः बेरोजगारीलाभानां विचारस्य दीर्घकालं यावत् प्रतिरोधं कृतवान्, तस्य स्थाने सिङ्गापुरजनाः श्रमबाजारे सक्रियताम् आनेतुम् उद्दिश्य प्रोत्साहनं प्रति केन्द्रितः अस्ति। द्वितीयत्रिमासे स्थानीयबेरोजगारीदरः प्रायः २.७% आसीत् ।
लॉरेन्स वोङ्गः अवदत् यत्, “केषुचित् देशेषु बेरोजगारीबीमा भवति, परन्तु अनुभवः सर्वदा सकारात्मकः न भवति, यतः उदारलाभान् प्राप्त्वा जनाः पुनः कार्यं कर्तुं गमनात् गृहे एव स्थातुं अधिकं आकर्षकं मन्यन्ते, परन्तु वयम् अपि जानीमः यत् बेरोजगारी क major Setbacks इत्यनेन श्रमिकाणां तेषां परिवाराणां च स्थिरतां भृशं प्रभावितं कर्तुं शक्यते, अतः अस्माभिः प्रभावितानां तनावस्य निवारणाय पदानि ग्रहीतव्यानि।"
तदनन्तरं लॉरेन्स वोङ्ग् इत्यनेन घोषितं यत् अस्मिन् वर्षे पूर्वं पारितस्य बजटस्य भागरूपेण सितम्बरमासे २५ लक्षाधिकाः सिङ्गापुरदेशिनः २०० तः ४०० एस डॉलरपर्यन्तं नकदभुगतानं प्राप्नुयुः।
२०२१ तमे वर्षात् सिङ्गापुरस्य वित्तमन्त्रीरूपेण कार्यं कुर्वन् लॉरेन्स वोङ्ग् इत्यस्य मतं यत् सिङ्गापुरस्य जनाः यत् जीवनव्ययस्य उच्चव्ययस्य सामनां कुर्वन्ति तस्य निवारणं सर्वोच्चप्राथमिकता अस्ति तथा च महङ्गानि प्रभावं न्यूनीकर्तुं प्रतिज्ञातवान्। महामारी निर्माणकार्यं स्थगयति, अतः नूतनगृहाणां अभावः भवति इति कारणेन आवासः चिन्तायाः प्रमुखः स्रोतः अभवत् ।
रविवासरे लॉरेन्स वोङ्ग् इत्यनेन घोषितं यत् न्यूनावस्थायाः दम्पतीनां प्रथमगृहक्रयणे सहायतां कर्तुं वरिष्ठानां कृते आवासविकल्पानां विस्तारं कर्तुं च उद्दिश्य अनुदानं वर्धयिष्यति। सः अवदत् यत् आगामिवर्षस्य आरम्भे सार्वजनिकावासस्य पश्चात्तापः स्वच्छः भविष्यति।
आगामिवर्षस्य एप्रिलमासात् पितृत्वावकाशं अपि सर्वकारः अनिवार्यं करिष्यति तथा च मातापितृभ्यः अतिरिक्तं साझीकृतावकाशं प्रदास्यति येन ते जन्मनः अनन्तरं प्रथमेषु कतिपयेषु मासेषु स्वसन्ततिभिः सह अधिकं समयं व्यतीतुं शक्नुवन्ति।