समाचारं

लेकर्स् द्विपक्षीयः खिलाडी त्राओरे लीगस्य प्रथमः तृतीयः खिलाडी भविष्यति यः दलस्य इतिहासे ९४ क्रमाङ्कस्य जर्सी धारयिष्यति।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Live Broadcast, August 19th अद्यैव एनबीए जर्सी नम्बर विशेषज्ञ एटिएन् कैटलन् लेकर्स् द्विपक्षीयक्रीडकस्य अल्मेर् त्राओरे इत्यस्य जर्सी नम्बरं प्रकाशितवान्।

नूतने सत्रे त्राओरे ग्रीष्मकालीनलीगे धारितस्य ३७ क्रमाङ्कस्य जर्सी इत्यस्य स्थाने ९४ क्रमाङ्कस्य जर्सी धारयिष्यति ।

एनबीए-क्रीडायाः सम्पूर्णे इतिहासे केवलं द्वौ खिलाडौ पूर्वमेव ९४ क्रमाङ्कस्य जर्सी-क्रीडां चयनं कृतवन्तौ, ते इवान् फोर्नियर् (नगेट्स् २०१२-२०१४ ऋतुः, सेल्टिक्स् २०२०-२०२१ ऋतुः) जार्ज किङ्ग् (एकान्तः) २०२१-२०२२ ऋतुः च सन्ति

त्राओरे इत्यस्य जन्म फ्रान्सदेशस्य वैल्-डी-मार्न्-नगरस्य क्रेटेल्-नगरे अभवत्, यस्य क्षेत्रसङ्केतः ९४ अस्ति ।

त्राओरे २.०३ मीटर् ऊर्ध्वं ९५ किलोग्रामभारं च अस्ति सः अग्रेसररूपेण कार्यं करोति । अस्मिन् वर्षे ग्रीष्मकालीनलीगे त्राओरे प्रतिक्रीडायां १६.० निमेषान् सरासरीकृतवान्, ६.९ अंकाः, ४.८ रिबाउण्ड्, ०.५ असिस्ट् च प्राप्तवान् ।