समाचारं

एन्थोनी - यदि अहं टैटम् आसम् तर्हि कोलस्य नियुक्तेः प्रकारेण अहं बहु क्रुद्धः स्याम्!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं एनबीए-तारकः कार्मेलो एन्थोनीः पेरिस्-ओलम्पिक-क्रीडायां बोस्टन्-सेल्टिक्स्-तारकः जेसन-टैटम्-इत्यस्य बोस्टन्-काइल-क्रीडायाः विषये स्वस्य पोड्कास्ट्-मध्ये "7PM in Brooklyn" इति विषये चर्चां कृतवान् विशेषक्रीडायां, यदा ते सर्बिया-दलस्य सम्मुखीभवन्ति स्म तदा मुख्यप्रशिक्षक-स्टीव-केर्-इत्यनेन द्विवारं दलस्य डीएनपी-करणं कृतम् एन्थोनी टैटमस्य उपचारेण असन्तुष्टः इव आसीत्, कोलस्य रोजगारपद्धतीनां अपि भृशं आलोचनां कृतवान् ।

एन्थोनी अवदत् - अहं भवन्तं पूर्वमेव कथयितुं स्वीकुर्वन् अस्मि यत् अहं क्रीडायां क्रीडितुं न शक्नोमि, परन्तु आशासे यत् भवन्तः प्रामाणिकतया वक्तुं शक्नुवन्ति। अहं मन्ये तत्रैव केर्-टाटम-योः मध्ये संचारस्य अभावः आसीत् यतोहि वयं दीर्घकालं यावत् लासवेगास्-नगरे एकत्र आसन् तथा च भवद्भिः ज्ञातव्यं यत् भवान् मां अस्मिन् गहने पङ्क्ति-स्थाने कथं दृष्टवान् |. अतः अहं इच्छामि यत् भवान् एतत् वार्तालापं निजीरूपेण करोतु येन अहं मानसिकरूपेण भावनात्मकरूपेण च विकल्परूपेण क्रीडितुं न शक्नुवन् इति सज्जीकर्तुं शक्नोमि। एन्थोनी अग्रे अवदत् - अतः यदि भवान् टैटम् इत्ययं दलस्य ९, १० वा ११ वा अपि पुरुषः इति मन्यते तर्हि कृपया मया सह पूर्वमेव संवादं कुर्वन्तु येन वयं पूर्वमेव एतत् वार्तालापं सम्पन्नं कर्तुं शक्नुमः। यदि अहं तातुम् आसम् तर्हि केर् मम कृते कदापि तत् न करिष्यति यतः अहं बहु क्रुद्धः भविष्यामि।