2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रीमियरलीगस्य प्रथमपरिक्रमः निरन्तरं वर्तते, अद्य रात्रौ द्वौ क्रीडौ भवतः। ब्रेण्ट्फोर्ड्-क्लबः स्वगृहे क्रिस्टल्-पैलेस्-क्लबं २-१ इति स्कोरेन पराजितवान् । अस्मिन् क्रीडने ब्रेण्ट्फोर्ड् २९ तमे मिनिट् मध्ये क्रिस्टल् पैलेस् इत्यस्य द्वारं भग्नवान् । म्बेउमो पेनाल्टी-क्षेत्रं भित्त्वा कन्दुकेन सह कटयित्वा गोलं वॉली-क्रीडां कृतवान् । द्वितीयपर्यन्तं क्रिस्टल्-पैलेस्-क्लबः पिनोक्-इत्यस्य स्वस्य गोलस्य उपरि अवलम्ब्य स्कोरस्य बराबरीम् अकरोत् । क्रीडायाः ७६ तमे मिनिट् मध्ये ब्रेण्ट्फोर्ड् पुनः गोलं कृतवान् । अस्मिन् समये वीजा एव गोलं कृतवान्, सः गोलस्य पुरतः पूरकशूटेन गोलं कृतवान् । यद्यपि ब्रेण्ट्फोर्डः क्रीडायां क्रिस्टल् पैलेस् इत्यस्मात् ५ न्यूनानि शॉट् गृहीतवान् तथापि तेषां शॉट् उच्चगुणवत्तायुक्ताः आसन् तथा च ते २ गोलानि कृत्वा क्रिस्टल् पैलेस् इत्यस्य पराजयं कृतवन्तः ब्रेण्ट्फोर्ड-नगरस्य इतिहासे अपि प्रथमवारं प्रीमियर-लीग्-क्रीडायां क्रिस्टल्-पैलेस्-इत्यस्य पराजयः अभवत् । प्रीमियरलीग्-क्रीडायां पूर्वं ६ वारं द्वयोः पक्षयोः मिलनं जातम्, ब्रेण्ट्फोर्डः ५ वारं सममूल्यतां प्राप्तवान्, १ हारितवान् च ।अस्मिन् समये ब्रेण्ट्फोर्डः अन्ततः क्रिस्टल्-पैलेस्-विरुद्धं हारस्य शापस्य समाप्तिम् अकरोत्
चेल्सी गृहे रक्षकविजेता म्यान्चेस्टर-नगरेण सह क्रीडति । चेल्सी-क्लबस्य कृते एतत् महत् आव्हानं वर्तते, सर्वथा चेल्सी-नगरं बहुकालात् म्यान्चेस्टर-नगरं न पराजितवान् । अस्मिन् क्रीडने चेल्सी-क्लबः जैक्सोन्, पामर, एन्जो, न्कुङ्कु इत्यादीनां आक्रामकसंयोजनं नियोजितवान् । एतत् कुलम् २.५ यूरो मूल्यस्य आक्रामकं संयोजनम् अस्ति । परन्तु अतीव सशक्तस्य म्यान्चेस्टर-नगरस्य सम्मुखे चेल्सी-क्लबस्य आक्रामकसंयोजनं यथायोग्यं बलं प्रयोक्तुं असफलः अभवत् । क्रीडायाः आरम्भानन्तरं चेल्सी-क्लबः अद्यापि तुल्यकालिकरूपेण रूढिवादीरूपेण क्रीडति स्म, परन्तु १८ तमे निमेषे अपि तेषां गोलः अभवत् । हालैण्ड् रोबर्ट् सञ्चेज् इत्यनेन रक्षितं द्वारं भग्नुं स्वस्य सुपर पर्सनल् क्षमतायाः उपरि अवलम्बितवान् । यद्यपि पश्चात् जैक्सनः अपि गोलं कृतवान् तथापि आफ्साइड् इति कारणेन तत् अस्वीकृतम् ।