2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कियत्कालं यावत् भवन्तः माइकल कार्टर्-विलियम्स् इत्यस्य नाम श्रुतवन्तः? अगस्तमासस्य १८ दिनाङ्के बीजिंगसमये म्याक्अवे "सम्पूर्णतया एनबीए" इति कार्यक्रमे स्वस्य एनबीए-वृत्तेः समीक्षां कृतवान् सः अद्यापि स्वस्य प्रथमं शो स्मरति स्म : " इति ।जनाः सर्वदा वदन्ति यत् मम करियरस्य प्रथमः क्रीडा मम शिखरम् अस्ति! २२+१२+९+७, बहवः जनाः एकदा एव कर्तुं न शक्नुवन्ति!”
मैकअवे इत्यनेन मृषा न उक्तम्। २०१३ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्के ७६-क्रीडकाः गृहे ११४-११० इति स्कोरेन बिग्-थ्री-समूहस्य नेतृत्वे हीट्-क्लबं पराजितवन्तः ।म्याकवे १० शॉट् मध्ये ६, ६ त्रि-पॉइण्टर्-मध्ये ४, ८ फ्री-थ्रो-मध्ये ६ च कृतवान् सः २२ अंकाः, ७ रिबाउण्ड्, १२ असिस्ट्, ९ स्टील् च कृतवान्, केवलं १ टर्नओवरं कृतवान् ।
एकस्मिन् क्रीडने ९ चोरीं कृत्वा प्रथमे क्रीडने एनबीए-नवासिकस्य अभिलेखं स्थापितवान्!एकस्मिन् क्रीडने १२ सहायताः एनबीए-रूकी-क्रीडकानां प्रथमक्रीडायां इतिहासे द्वितीयः सर्वोच्चः सङ्ख्या अस्ति इति अनुमानं कर्तुं शक्नुवन्ति यत् इतिहासे प्रथमाङ्कः कोऽस्ति? उत्तरस्य घोषणा : १९७३ तमे वर्षे बफेलो वॉरियर्स्-क्लबस्य एर्नी ग्रेगोरिओ ।सः स्वस्य करियर-पदार्पणे १४ सहायताः प्रेषितवान्, यत् अद्यापि एनबीए-ऐतिहासिक-अभिलेखः अस्ति