समाचारं

आरएमबी-विनिमयदरस्य "महत्त्वपूर्णतया प्रशंसा कृता", अद्य प्रातःकाले च त्रयः प्रमुखाः वार्ताः पूर्णतया किण्विताः अभवन्!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. आरएमबी विनिमयदरस्य “अतिप्रशंसनं” अभवत्!

अधुना जापानी येन अमेरिकी-डॉलरस्य विरुद्धं महत्त्वपूर्णाः उतार-चढावः अभवन्, एकस्मिन् समये १२% यावत् आरोहणं कृतवान्, परन्तु ततः परं सः पश्चात्तापं कृतवान्, प्रायः ९% यावत् स्थिरः अभवत् तस्मिन् एव काले अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरस्य वृद्धिः अधिका मध्यमा आसीत्, यत्र केवलं २% एव मूल्याङ्कनं जातम्, यत्र स्थिरं व्यवस्थितं च प्रवृत्तिः दर्शिता

यथा यथा फेडरल् रिजर्व् द्वारा सम्भाव्यव्याजदरे कटौतीनां विपण्यप्रत्याशाः वर्धन्ते तथा तथा अनेकानि कम्पनयः विदेशीयमुद्राणां घरेलुमुद्रासु परिवर्तनस्य गतिं त्वरितवन्तः, येन निःसंदेहं आरएमबी-मूल्याङ्कनं त्वरितम् अभवत् परन्तु यथा यथा एतानि विनिमयक्रियाकलापाः समाप्ताः अभवन् तथा तथा आरएमबी-विनिमयदरः स्थिरः भवितुम् आरब्धवान्, यः ७.१ इत्यस्य न्यूनतमतः ७.१५ इत्यस्य परिधिपर्यन्तं वर्धितः ।

तदतिरिक्तं यथा यथा सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं फेडरल् रिजर्वस्य अपेक्षा अधिकाधिकं स्पष्टा भवति तथा तथा एतेन व्याजदरेषु कटौतीनां रिजर्व-आवश्यकता-अनुपातस्य च कटौतीनां कृते अधिकं नीतिस्थानं मार्केट्-मध्ये आनयिष्यति, यत् आरएमबी-विनिमय-दरस्य वृद्धिं अधिकं प्रवर्धयितुं शक्नोति | .

2. सुवर्णस्य मूल्यानि नूतनानि ऊर्ध्वतानि आरोहन्ति! वर्षस्य प्रथमार्धे सुवर्णसंकल्पनासमूहानां लाभप्रदता महत्त्वपूर्णा आसीत् ।

जुलाईमासात् आरभ्य सामान्यतया मार्केट् अपेक्षितवान् यत् फेडरल् रिजर्व् समयात् पूर्वं महत्त्वपूर्णतया च व्याजदराणि न्यूनीकरिष्यति, येन सुवर्णमूल्यानां निरन्तरवृद्धिः प्रवर्धितः। नवीनतमदत्तांशानुसारं सुवर्णस्य चतुर्णां मुख्यलक्षणानाम् आधारेण अगस्तमासे सुवर्णनिवेशरणनीतयः वृषभरूपेण एव तिष्ठन्ति ।