समाचारं

8·19丨सिचुआनस्य “महाविद्यालयस्य छात्रग्रामस्य चिकित्सकः·युवामुखः” इति चिकित्सकदिवसस्य विशेषं पोस्टरं विमोचितम्! ते के इति पश्यन्तु

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वू रुयु, ज़ेङ्ग वेनहुई, सिचुआन न्यूज रिपोर्टर वी फेंग, पोस्टर निर्माण वांग ज़िन्
ग्रामीणवैद्याः लक्षशः कृषकाणां स्वास्थ्यस्य रक्षकाः सन्ति तथा च स्वस्थस्य चीनस्य निर्माणस्य व्यापकप्रवर्धनस्य महत्त्वपूर्णशक्तिः सन्ति।
जून २०२३ तमे वर्षे "सिचुआन् प्रान्ते महाविद्यालयस्य छात्रग्रामीणवैद्यानां कृते विशेषयोजनायाः कार्यान्वयनयोजनायाः निर्गमनविषये सूचना" इति विमोचितम् सिचुआन् स्पष्टतया महाविद्यालयस्य छात्रग्रामीणवैद्यान् चिकित्सा-स्वास्थ्यप्रतिभाः इति मन्यते, येषां नियुक्तिः, परिचयः च करणीयः, तथा च काउण्टी-चिकित्सा समुदायस्य प्रमुखं अस्पतालं वा नगरस्वास्थ्यकेन्द्रं तेषां सह सेवासम्झौते हस्ताक्षरं करिष्यति यत् तदनुरूपं चिकित्साप्रतिश्रुतिं कार्यान्वितुं शक्नोति। २०२३ तमस्य वर्षस्य दिसम्बरमासे केन्द्रीयसङ्गठनकार्यालयसहिताः पञ्चविभागाः संयुक्तरूपेण एकं सूचनां जारीकृतवन्तः यत् महाविद्यालयग्रामीणवैद्यानां कृते विशेषयोजनायाः निर्माणं करणीयम्, तथा च चिकित्सामहाविद्यालयस्नातकानाम् मार्गदर्शनं प्रोत्साहनं च कृत्वा ग्रामीणवैद्यानां दलं समृद्धं अनुकूलनं च करणीयम्
विगतवर्षे सिचुआन्-नगरस्य बहवः महाविद्यालयस्य छात्राः ग्रामीणवैद्याः ग्राम्यक्षेत्रेषु जडं कृत्वा स्वपूर्ववर्तीनां "मशालं" स्वीकृत्य ग्रामजनानां स्वास्थ्यस्य सक्रियरूपेण सेवां कुर्वन्ति, वैद्यानां प्रेम्णः उत्तरदायित्वं च प्रसारयन्ति एकवर्षेण अनन्तरं के महाविद्यालयस्य छात्राः ग्रामीणवैद्याः स्वस्य यौवनस्य उत्तराणि अन्वेष्टुं तृणमूलं गतवन्तः? के नूतनाः पीढीयाः मुखाः उद्भूताः ?
अद्यैव चुआङ्गुआन न्यूजः सिचुआनप्रान्तीयस्वास्थ्यआयोगेन च सिचुआनस्य "महाविद्यालयस्य छात्रग्रामचिकित्सकाः·युवामुखाः" इति कृते एकं ऑनलाइनसंग्रहणकार्यक्रमं प्रारब्धवन्तः " चयनिताः आसन्। "चिकित्सा·युवा मुखम्"।
प्रत्येकं वशीकरणस्य पृष्ठतः युवा ऊर्जावानं मुखं भवति। तेषु केचन स्वपरिवारस्य प्रभावेण "ग्रामवैद्यस्य" लाठिं स्वीकृतवन्तः केचन स्वगृहेषु मूलं स्थापयितुं, बाल्यकाले स्वप्नान् साक्षात्कर्तुं च "विपरीतरूपेण प्रत्यागतवन्तः" भाषां अतिक्रान्तवती चरकाणां कृते बाधाः "अन्तर्निहितजनाः" परिणताः सन्ति, केचन "पारम्परिकाः चीनीयचिकित्सापरामर्शदातारः" भवितुम् एक्यूपंक्चरस्य उपयोगं कुर्वन्ति, केचन ग्राम्यक्षेत्रस्य चिन्तां कुर्वन्ति, ग्रामजनानां कृते समये चिकित्सासेवाः च उष्णतया प्रदास्यन्ति केचन "पार्श्वव्यापारान्" विकसयन्ति ", स्वास्थ्यज्ञानस्य प्रसारणार्थं प्रत्येकं अवसरं उपयुज्य; केचन "समयवृष्टि" इव सन्ति, दूरस्थक्षेत्रेषु ग्रामजनानां कृते औषधं औषधं च वितरन्ति; केचन कठोरः सुक्ष्मः च भवन्ति, "स्वास्थ्यसञ्चिकागुणवत्तानिरीक्षकाः" भवन्ति, रक्षणं कुर्वन्ति प्रत्येक ग्रामवासी के स्वास्थ्य सूचना...
यथा यथा चीनीयवैद्यदिवसः अगस्तमासस्य १९ दिनाङ्के समीपं गच्छति तथा तथा सिचुआन्-नगरे “महाविद्यालयस्य छात्रग्रामवैद्याः युवामुखाः च” के सन्ति इति अवलोकयामः | (न क्रमविशेषेण) २.
प्रतिवेदन/प्रतिक्रिया