समाचारं

प्रथमा "Miss AI" सौन्दर्यप्रतियोगितायाः समाप्तिः भवति, परन्तु विवादः समाप्तः न भवति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्ध्या उत्पन्ना मोरक्कोदेशस्य "ए.आइ. चित्रस्य स्रोतः : CNN
जिया जिओजिंग द्वारा व्यापक संकलन
यदा कविः कीट्स् "Ode on a Grecian Urn" इत्यस्मिन् "सौन्दर्यं सत्यम्, सत्यं सौन्दर्यम्" इति प्रसिद्धां पङ्क्तिं लिखितवान् तदा सः सम्भवतः कल्पयितुं न शक्तवान् यत् कृत्रिमबुद्धेः सौन्दर्यशास्त्रे किं प्रभावः भविष्यति अधुना, जनानां कृते अयं क्षणः आगच्छति इति द्रष्टुं अवसरः अस्ति। विश्वस्य प्रथमा कृत्रिमबुद्धिसौन्दर्यप्रतियोगिता, प्रथमा "मिस् एआइ" सौन्दर्यप्रतियोगिता, बहुकालपूर्वं विवादस्य मध्यं समाप्तवती मोरक्कोदेशस्य "एआई सौन्दर्य" केन्जा रिले मुकुटं प्राप्य २०,००० अमेरिकीडॉलर् पुरस्कारं प्राप्तवान्। स्वीकारभाषणे सा अवदत् यत् यद्यपि तस्याः दैनन्दिनजीवने मनुष्याणां समानाः भावाः न भविष्यन्ति तथापि सा विजयं प्राप्तुं उत्साहितः अस्ति ।
प्रथमे "मिस् एआइ" सौन्दर्यप्रतियोगितायां १५०० "सौन्दर्यः" भागं ग्रहीतुं आकर्षिताः । प्रतियोगितायाः आतिथ्यं कृतवान् सामाजिकमाध्यममञ्चः फैन्व्यू इत्यनेन उक्तं यत् एआइ इत्यस्य वास्तविकता, प्रभावः, प्रौद्योगिकी च एषा प्रतियोगिता प्रदर्शिता। CNN इत्यनेन उक्तं यत् प्रत्येकस्य "प्रतियोगिनः" पृष्ठतः एकः निर्माता अथवा सृजनात्मकः दलः अस्ति, यः OpenAI इत्यस्य DALL·E 3, Midjourney अथवा Stable Diffusion इत्यादीनां कार्यक्रमानां उपयोगं करोति, ये पाठ-प्रोम्प्ट्-आधारितं महिलानां चित्राणि जनयन्ति
अमेरिकन "वाइर्ड" पत्रिकायाः ​​जालपुटे उक्तं यत् अन्येषां सौन्दर्यप्रतियोगितानां इव एआइ सौन्दर्यप्रतियोगितायां "प्रतियोगिनः" युवानः, कृशाः, पारम्परिकसौन्दर्यमानकानि च प्रतिबिम्बयन्ति तथापि तेषां विषये किमपि वास्तविकं नास्ति, अपि च भावाः अपि सन्ति तेषां मुखानि अवास्तविकाः सन्ति कृत्रिमबुद्ध्या निर्मितम्। निर्मातृणां कृते एषः आयोजनः कौशलं क्षमतां च प्रदर्शयितुं अवसरः अस्ति, परन्तु अन्येषां कृते एतत् “कतिपयानां अवास्तविकसौन्दर्यमानकानां अधिकप्रसारं प्रतिनिधियति ये प्रायः जातिगत-लैङ्गिक-रूढिवादैः सह बद्धाः सन्ति , तथा च डिजिटल-प्रतिबिम्ब-वर्धन-प्रौद्योगिकी तान् अधिकं चालयति” इति .
अन्येषां सौन्दर्यप्रतियोगितानां इव "मिस् एआइ" सौन्दर्यप्रतियोगिता अपि दावान् करोति यत् चयनमापदण्डः केवलं शारीरिकसौन्दर्यस्य विषये एव नास्ति । परन्तु समाजशास्त्री हिलारी लेवी फ्रीड्मैन् "वाइर्ड" पत्रिकायाः ​​जालपुटे अवदत् यत् कृत्रिमबुद्धिसौन्दर्यप्रतियोगितानां मूलं पारम्परिकसौन्दर्यप्रतियोगितानां मध्ये कोऽपि भिन्नः नास्ति ते मूलतः सुन्दरमहिलानां विषये जनानां रूढिवादस्य लाभं लभन्ते।
"इदं (ए.आइ of moles on her face... ... अद्यापि सर्वं सौन्दर्यस्य पारम्परिकपरिभाषायाः परिधिमध्ये एव अस्ति” इति फ्रीड्मैन् अवदत् ।
प्रतियोगिनः "सेवेन् ऐ" इत्यस्य निर्मातृषु अन्यतमः ब्रिट् गोङ्गेल् इत्यनेन फ्रीड्मैन् इत्यस्य निर्णयस्य पुष्टिः कृता । "वास्तविकतया कोऽपि कृत्रिमबुद्धेः उपयोगेन कुरूपं मुखं निर्मातुं न गच्छति" इति सः अवदत् । तदा सः सावधानः आसीत् यत् कस्यचित् मुखं यथार्थतया कुरूपं नास्ति इति सूचयति स्म ।
वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत्, फैन्व्यू-इत्यनेन चयनिताः एआइ-अन्तिम-विजेतारः सर्वे “सुडौ, सुन्दराः, लघुचर्माः च” सन्ति । कृत्रिमबुद्धिसाधनाः उपयोक्तृभ्यः "आश्चर्यजनकरूपेण संकीर्णदृष्टेः" क्षेत्रे नेतुम् प्रवृत्ताः भवन्ति । एआइ-द्वारा निर्मितानाम् सहस्राणां चित्राणां मध्ये प्रायः सर्वे "प्रतियोगिनः" कृशशरीरयुक्ताः, लघुत्वक् च युवानः आसन्, केवलं २% "प्रतियोगिषु" एव वृद्धत्वस्य स्पष्टलक्षणं दृश्यते स्म किञ्चित्पर्यन्तं एतानि चित्राणि जनानां परिवेशं प्रतिबिम्बयन्ति ।
केम्ब्रिजविश्वविद्यालयस्य लेवरहुल्मे सेण्टर फ़ॉर् फ्यूचर इन्टेलिजेन्स् इत्यस्य शोधसहकारिणी केरी मेकिन्र्नी इत्यनेन सीएनएन-सञ्चारमाध्यमेन उक्तं यत् एआइ-प्रवर्तनेन जनानां "असम्पादितं मुखं कीदृशं भवति इति न्यूनाधिकं अवगमनं भवति" इति
"तार" पत्रिकायाः ​​जालपुटे उक्तं यत् एआइ द्वारा उत्पन्नाः महिलाप्रतिमाः सुन्दराः इति स्वीकारणीयम् अस्ति, परन्तु एतादृशी सौन्दर्यं अहानिकारकं दृश्यते, परन्तु एतत् जनानां "सौन्दर्यं परिभाषयितुं" हानिं करिष्यति । अस्मिन् जगति असंख्यजनाः स्वस्य प्रियानाम् अन्तर्जाल-प्रसिद्धानां अनुसरणं कुर्वन्ति, परन्तु तेषां ध्यानं जनान् "अवास्तविकसौन्दर्यस्य" अनुसरणं कर्तुं प्रोत्साहयति इति ते न अवगच्छन्ति
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया