एकः प्रसिद्धः अभिनेता सहसा एव प्रकाशितवान् यत् तस्य कर्करोगः अस्ति! फुजियान्-नगरे एतादृशः कर्करोगः बहुधा भवति!
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१७ अगस्त
३६ वर्षीयः कोरियादेशस्य अभिनेता जङ्ग गेउन्-सुक्
विषयस्य कारणात्
#जङ्ग केउन सुक् १ वर्षपूर्वं थाइरॉइड् कर्करोगेण पीडितः इति प्रकटयति#
सः उष्णः अन्वेषणविषयः अभवत्
सामाजिकमाध्यमेषु जङ्ग केउन् सुक्
थाइरॉइड् कर्करोगः इति मुक्ततया स्वीकृतवान्
प्रशंसकानां चिन्ता न भवतु इति कृते
सः शल्यक्रियायाः सप्ताहद्वयानन्तरं यावत् जानीतेव प्रतीक्षते स्म
अधुना एव विडियो स्थापितः
जङ्ग केउन् सुक् इत्यस्य एजेन्सी इत्यनेन उक्तं यत् गतवर्षस्य अक्टोबर् मासे जङ्ग केउन् सुकस्य थाइरॉइड्-कर्क्कटरोगेण पीडितः इति निदानं जातम् यत् सः स्वस्य कार्यं न प्रभावितं कर्तुं मूलयोजनानुसारं स्वस्य कार्यक्रमस्य व्यवस्थां कृतवान् अस्मिन् वर्षे मे-मासपर्यन्तं तस्य कृते समयः न प्राप्तः शल्य-चिकित्सा। सम्प्रति सः प्रासंगिकं शल्यक्रियां सफलतया सम्पन्नवान् अस्ति विस्तृतपरीक्षायाः अनन्तरं वैद्यः परिणामः अतीव उत्तमः इति पुष्टिं कृतवान्, अधुना सः स्वस्थः अभवत् ।
सार्वजनिकसूचनाः दर्शयन्ति यत् जङ्ग केउन् सुक् इत्यस्य जन्म दक्षिणकोरियादेशस्य सियोल्-नगरे १९८७ तमे वर्षे सितम्बर्-मासस्य २६ दिनाङ्के अभवत् ।सः कोरियादेशस्य अभिनेता, गायकः, मेजबानः च अस्ति ", इत्यादि।
चित्र स्रोत @张凯丝斯微博.
गतवर्षस्य जुलै २४ दिनाङ्के
सुप्रसिद्धः एंकरः गायकः च फेङ्ग टिमो वेइबो इत्यत्र पोस्ट् कृतवान्
उक्तवान् यत् सः पूर्वं थायरॉयड् कर्करोगेण पीडितः इति
शल्यक्रिया कृता अस्ति
दिष्ट्या शल्यक्रिया सफला अभवत्
सा उक्तवती यत् सा शल्यक्रियायाः अनन्तरं बहुकालं वक्तुं न शक्नोति, तथापि गायितुं न शक्नोति, प्रायः पतिता च । सः सर्वेभ्यः अपि स्मारयति स्म यत् "मानसिकरूपेण श्रान्ताः न भवेयुः, हृदये नकारात्मकशक्तिः मा सञ्चयन्तु" इति ।
यदि भवतः थायरॉयड् गांठः अस्ति तर्हि कर्करोगात् कियत् दूरम् अस्ति ?
थाइरॉइड् कर्करोगस्य निवारणं कथं करणीयम् ?
फुजियान्-देशे तृतीयः सर्वाधिकं प्रचलितः कर्करोगः
थायरॉयड् कर्करोगाः सर्वे "आलस्यकर्क्कटाः" न भवन्ति ।
नवीनतमं "२०२३ फुजियान् प्रान्तीयट्यूमरपञ्जीकरणवार्षिकप्रतिवेदनं" दर्शयति यत् फुजियान् प्रान्तीयट्यूमरपञ्जीकरणक्षेत्रे घातकट्यूमरमध्ये थाइरॉइड्-कर्क्कटः तृतीयस्थाने अस्ति
ज़ियामेन् कर्करोगपञ्जीकरणस्य आँकडानि दर्शयन्ति यत् -
अस्माकं नगरे महिलासु थायरॉयड्-कर्क्कटस्य वर्तमान-प्रसव-दरः
वर्षद्वयं यावत् क्रमशः क्रमाङ्कितः
महिलासु प्रमुखः घातकः अर्बुदः
अधिकांशः थायरॉयड्-कर्क्कटः मन्दं वर्धते, उच्च-चिकित्सा-दरः भवति, जनानां कृते तुल्यकालिकरूपेण अहानिकारकः च भवति, अतः ते आलस्य-कर्क्कटः, सुख-कर्क्कटः च इति अपि उच्यन्ते तथ्याङ्कानि दर्शयन्ति यत् मम देशे थाइरॉइड्-कर्क्कटरोगिणां ५ वर्षीयजीवनस्य दरः १९९० तमे दशके ६७.५% तः २०१५ तमे वर्षे ८४.३% यावत् वर्धितः, जीवितस्य दरस्य महत्त्वपूर्णसुधारयुक्तेषु घातक-अर्बुदेषु अन्यतमः अभवत् मानकीकृतचिकित्सायाः माध्यमेन प्रारम्भिकचरणस्य थायरॉयड्-कर्क्कटस्य चिकित्सादरः ९०% अधिकः भवति ।
परन्तु फुजियन-कर्क्कट-अस्पताले शिरः-कण्ठ-शल्यक्रियाविभागस्य उपमुख्यचिकित्सकः वु यू-इत्यनेन स्मरणं कृतं यत् सर्वे थायरॉयड्-कर्क्कटाः "आलस्य-कर्क्कटाः" न सन्ति
थाइरॉइड्-कर्क्कटः मुख्यतया अत्र विभक्तः अस्ति: पपिलर-कर्क्कटः, कूपिक-कर्क्कटः, मज्जा-कर्क्कटः, एनाप्लास्टिक-कर्क्कटः च पपिलर-कर्क्कटः, कूपिक-कर्क्कटः च ९०% अधिकं भवन्ति ।
परन्तु यदि मज्जा-कर्क्कटः भवति तर्हि प्रायः दूरस्थ-मेटास्टेसिस-सहितं उन्नतपदे आविष्कृतं भवति, चिकित्साप्रभावः च दुर्बलः भवति
अतः अपि भयङ्करः अविभेदितः कर्करोगः अस्ति, यः अत्यन्तं घातकः अस्ति, आविष्कारात् मृत्युपर्यन्तं औसतेन ३ मासाः यावत् समयः भवति । सौभाग्येन अधुना लक्षितचिकित्साः सन्ति ये आयुः १-२ वर्षाणि विलम्बयितुं शक्नुवन्ति ।
तदतिरिक्तं यद्यपि केचन थायरॉयड्-कर्क्कटाः लघुः भवन्ति तथापि ते श्वासनली, अन्ननलिका, तंत्रिका इत्यादीनां समीपे एव भवन्ति, अतः तेषां आलस्यकर्क्कटः इति उपेक्षितुं न शक्यते, तेषां चिकित्सायाः सक्रियरूपेण अन्वेषणं करणीयम्
थाइरॉइड्-कर्क्कटस्य चिकित्सा सामान्यतया शल्यक्रियायाः आधारेण भवति, यत्र आयोडीन-१३१ चिकित्सा, रेडियोथेरेपी, रसायनचिकित्सा, अन्तःस्रावी चिकित्सा, लक्षितौषधचिकित्सा इत्यादिभिः उपचारविधिभिः सह मिलित्वा रोगस्य भिन्न-भिन्न-स्थितीनां अनुसारं परमाणु-चिकित्सा-विभागः, अन्तःस्रावीविज्ञानं, रेडियोथेरेपी, तथा चिकित्साकर्क्कटविज्ञानम् अन्ये विभागाः मिलित्वा व्यक्तिगतव्यापकचिकित्सायोजनां निर्मातुं कार्यं कुर्वन्ति।
अतः थायरॉयड्-कर्क्कटस्य पत्ताङ्गीकरणे प्रथमं थाइरॉइड्-कार्य-परीक्षा करणीयम् यदि थाइरॉइड्-कार्यस्य समस्या नास्ति तर्हि सामान्य-चिकित्सालये थाइरॉइड्-स्तन-शल्यक्रिया-विभागस्य वा शिरः-कण्ठस्य च शल्यक्रिया-विभागस्य वा परामर्शं कर्तुं शक्नुथ एकं विशेषं चिकित्सालयं ।
यदि भवतः थायरॉयड्-कार्यस्य समस्या अस्ति तर्हि अन्तःस्रावीविशेषज्ञं द्रष्टुं शक्यते । व्यावसायिकः वैद्यः भवन्तं व्यावसायिकं मूल्याङ्कनं दत्त्वा व्यावसायिकं मतं दास्यति। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति - नियमितरूपेण अनुवर्तनसमीक्षाः!
थायरॉयड् गांठः कर्करोगात् कियत् दूरं भवति ?
थाइरॉइड् गांठिषु घातकः सौम्यः च अन्तर्भवति अधिकांशः सौम्यः गांठः कर्करोगरूपेण न विकसितः भविष्यति, परन्तु प्रायः ५%-१५% घातकरूपेण विकसितः भविष्यति इति न निराकर्तुं शक्यते यदा थाइरॉइड्-ग्रन्थिः घातकतायाः शङ्का भवति तदा निरन्तरं अनुवर्तन-निरीक्षणं वा थायरॉयड्-विच्छेदनं वा कर्तव्यम् ।
थाइरॉइड्-कर्क्कटः निम्नलिखित-उच्च-जोखिम-कारकैः सह सम्बद्धः अस्ति
1. आयनीकरणविकिरणस्य संपर्कः, विशेषतः येषां बाल्यकाले बहुधा वक्षःस्थलस्य एक्स-रे, सीटीपरीक्षा इत्यादीनि भवन्ति स्म;
2. कुटुम्बे थायरॉयड्-कर्क्कटरोगी अस्ति (रक्तसम्बन्धः);
3. स्थूलतायाः कारणेन चयापचयविकाराः;
4. ये जनाः आयोडीनस्य अभावं कुर्वन्ति अथवा आयोडीनस्य अधिकं सेवनं कुर्वन्ति।
वैद्याः सूचयन्ति यत् यतः थाइरॉइड्-कर्क्कटस्य प्रारम्भिकपदे प्रायः लक्षणं नास्ति, अतः निवारक-परीक्षणं प्रारम्भिक-परिचयः च अधिकं महत्त्वपूर्णम् अस्ति :
थाइरॉइड् कर्करोगस्य निवारणाय एतानि कार्याणि कुर्वन्तु!
1. अन्तर्देशीयक्षेत्रेषु स्वस्थजनानाम् आयोडीन-अभावेन उत्पद्यमानानां थाइरॉइड्-रोगाणां न्यूनीकरणाय आयोडीनयुक्तं लवणस्य सेवनं करणीयम्;
2. येषां जनानां निकटपरिवारस्य सदस्येषु थाइरॉइड्-कर्क्कटः अस्ति, तेषां वर्षे न्यूनातिन्यूनं एकवारं थाइरॉइड् बी-अल्ट्रासाउण्ड्-परीक्षा करणीयम्;
3. पुरातनथायराइडशोथः, गांठिगोइटरः च येषां रोगिणां कृते वर्षे न्यूनातिन्यूनम् एकवारं थाइरॉइड् बी-अल्ट्रासाउण्ड् परीक्षा करणीयम्;
4. हाइपोथायरायडिज्म-रोगयुक्तानां जनानां कृते वैद्यस्य मार्गदर्शनेन थाइरॉइड्-हार्मोनस्य पूरकस्य आवश्यकता भवति;
5. स्त्रियः यथासम्भवं न्यूनतया एस्ट्रोजेन्-उपयोगे ध्यानं दातव्यम्।
व्यापक: समाचार स्क्वायर, चेंगशी इंटरएक्टिव, द पेपर, गुआंगज़ौ दैनिक, फुजियान स्वास्थ्य समाचार, ज़ियामेन रोग नियन्त्रण, आदि।
स्रोतः - ज़ियामेन् दैनिक