समाचारं

निक चेउङ्गः एतान रुआन् च पुनः हस्तं मिलित्वा "पुनर्जन्म" इत्यस्य कथानकस्य अनेकाः मोडाः सन्ति येषां अनुमानं कर्तुं न शक्यते

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"द रेज्" इत्यस्य अनन्तरं मा युके, निक चेउङ्ग्, एतान जुआन् च पुनः एकवारं "पुनर्जन्म" इति चलच्चित्रं आनयितुं मिलितवन्तौ । अगस्तमासस्य १८ दिनाङ्के "पुनर्जन्म" इति चलच्चित्रं यत् सम्प्रति सिनेमागृहेषु अस्ति, तत् "ट्विस्ट् एण्ड् किल्" इति क्लिप् प्रदर्शितवान्, यत्र कथायाः विवर्ताः, मोडाः च प्रकाशिताः ।

चलच्चित्रस्य कथा मञ्चेङ्गस्य गुप्तकोणे भवति लाभप्रदः मादकद्रव्यकार्टेलः मादकद्रव्याणां संपर्कात् असंख्यजनानाम् परिवारान् विच्छेदयितुं सर्वान् साधनान् प्रयुङ्क्ते निक चेउङ्ग इत्यनेन अभिनीतः झाङ्ग याओ इत्ययं मादकद्रव्यव्यापारिभिः उत्पीडितः, तस्य परिवारः च नष्टः अभवत्, प्रतिशोधार्थं सः एतान रुआन् इत्यनेन अभिनीतः मादकद्रव्यविरोधी कप्तानः अण्डु इत्यनेन सह गुप्तरूपेण सहकार्यं कृतवान् the people". अप्रत्याशितरूपेण अस्य पृष्ठतः विस्तृतं षड्यंत्रं निगूढम् आसीत्। "हत्याक्रीडा" व्यवस्थापितः। चलचित्रस्य भ्रान्तिकारकविवर्तनानि, येषां पात्राणां परिचयः रहस्यं भवति तेषां परिवेशः च बहवः दर्शकाः "अन्तिमसेकेण्ड् यावत् अन्तस्य अनुमानं कर्तुं न शक्नुवन्ति" इति वदन्ति स्म

अस्य चलच्चित्रस्य निर्देशनं पुनः "द फ्यूरियस टाइड्" इति चलच्चित्रस्य अनन्तरं मा युके इत्यनेन कृतम् अस्ति । चलचित्रे आश्चर्यजनकस्य मादकद्रव्यस्य दुरुपयोगस्य विषये वदन् मा युके इत्यनेन प्रकटितं यत् सः स्वस्य परितः जनानां कथाभिः प्रेरितः अभवत् तथा च "सत्येन" प्रेक्षकान् प्रभावितं कर्तुं आशां कुर्वन् बहुविधसूचनायाः परामर्शं कृत्वा सृष्टिं सम्पन्नवान् सः आशास्ति यत् "पुनर्जन्म" न केवलं एड्रेनालिन-पूरितं एक्शन-चलच्चित्रं भविष्यति, अपितु चलच्चित्रे दर्शिताः विविधाः खतरनाकाः जालेः प्रेक्षकान् मादकद्रव्यस्य अगाधं न पतन्तु इति चेतयितुं अपि शक्नुवन्ति इति। निर्देशननिर्माणं निरन्तरं करिष्यामि वा इति पृष्टे सः अवदत् यत् यावत् प्रेक्षकाः सन्तुष्टाः सन्ति तावत् सः निरन्तरं करिष्यामि इति।

अस्मिन् चलच्चित्रे निक चेउङ्ग् इत्यनेन अभिनीतः झाङ्ग याओ इत्यस्य महत् परिवर्तनं जातम् अस्ति परवर्तीपदे तस्य "पीताः केशाः, बृहत् पृष्ठं च" इति चित्रं प्रेक्षकान् आश्चर्यचकितं कृतवान् । अस्य पात्रस्य स्वरूपस्य व्यवहारस्य च परिकल्पने सः भागं गृहीतवान् इति निक चेउङ्ग् अवदत् । इदं चलच्चित्रं "द थ्री इविल्स्" इत्यस्य अनन्तरं प्रेक्षकान् मिलितुं एतान रुआन् इत्यस्य अग्रिमः नूतनः चलच्चित्रः अस्ति सः अवदत् यत् "पुनर्जन्म" इत्यस्मिन् दृश्यानां वेषभूषाणां च विवरणं तस्मै प्रचुरं प्रदर्शनस्थानं प्रदत्तवान् तथा च तस्मै किमपि भिन्नं चुनौतीं दातुं शक्नोति वर्णाः, लघुकक्ष्याः च पात्रस्य आन्तरिकबाधानां प्रतीकं भवन्ति, येन अण्डुओः स्वस्य अन्तं प्रति नेति” इति ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : युआन युनेर्

प्रतिवेदन/प्रतिक्रिया