अमेरिकी नौसेना, पैण्ट् समाप्तं भवति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी "सैन्य" समाचारजालस्य अगस्तमासस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी नौसेना लज्जाजनकसंकटस्य सामनां कुर्वती अस्ति: अत्र अत्यल्पाः युद्धवर्दीः पतलूनः च स्टॉक् मध्ये अवशिष्टाः सन्ति, तथा च सा अल्पकालस्य मध्ये पर्याप्तमात्रायां क्रेतुं असमर्था अस्ति कालः।
अमेरिकी नौसेनायाः अधिकारिणः १६ दिनाङ्के पुष्टिं कृतवन्तः यत् नौसेनायुद्धवर्दी (NWU, अधिकांशस्य नौसेनासैनिकानाम् आवश्यका वर्णा) सूट् इत्यस्मिन् पतलूनस्य स्टॉकः समाप्तः अस्ति समाचारानुसारं पटलस्य स्टॉकः समाप्तः इति सूचना प्रथमवारं १५ दिनाङ्के सामाजिकमाध्यमेषु प्रादुर्भूतवती यत् पतलूनम् "किमपि आकारे क्रयणार्थं अनुपलब्धम्" इति
एकरूपप्रबन्धनस्य उत्तरदायी अमेरिकी-नौसेनाविनिमयसेवाकमाण्डस्य प्रवक्ता विलियम्सः अवदत् यत् वैश्विकरूपेण एतेषां पतलूनां सूचीयाः केवलं प्रायः १३% भागः एव अवशिष्टः अस्ति, विद्यमानं सूचीं च अल्पसंख्याकानां नौसेनाविभागानाम् प्राधान्यं दातव्यम् इति
समाचारानुसारं अन्तर्जालद्वारा प्रकाशितायां अभावसूचनायां उक्तं यत् २०२५ वित्तवर्षस्य प्रथमत्रिमासिकपर्यन्तं अधिकानि पतलूनानि उपलब्धानि न भविष्यन्ति, यस्य अर्थः अस्ति यत् अस्मिन् वर्षे न्यूनातिन्यूनं अक्टोबर् मासपर्यन्तं पतलूनस्य अभावः निरन्तरं भविष्यति। विलियम्सः अन्ये च नौसेनायाः अधिकारिणः अवदन् यत् ते नाविकानां उपरि न्यूनतया प्रभावं कर्तुं सेवायां सन्देशान् प्राप्तुं कार्यं कुर्वन्ति।
"सैन्य" समाचारजालेन उक्तं यत् अपर्याप्तपैन्ट-सूची-समस्यायाः दोषः अमेरिकी-रक्षा-रसद-संस्थायाः उपरि भवति इति भासते, यत् विभिन्नसैन्यसेवाभिः आवश्यकानां विविधानां आपूर्तिनां, मालस्य च क्रयणं, प्रदातुं च उत्तरदायी अस्ति रक्षा रसद एजेन्सी इत्यस्य प्रवक्ता ईमेलद्वारा अवदत् यत् एजन्सी इत्यनेन नूतनाः अनुबन्धाः प्रदत्ताः सन्ति तथा च अक्टोबर् मासे प्रथमप्रसवस्य अपेक्षा अस्ति तथापि तेषु अनुबन्धेषु नौसेनायाः मुष्टिभ्यां घटकानां वितरणार्थं अपि प्राथमिकता भविष्यति येषां आवश्यकता नौसेनाविनिमयसेवाकमाण्डस्य जनवरी २०२५ पर्यन्तं प्रतीक्षा भवति "पूर्णसमर्थनम्" प्राप्तुं ।
अमेरिकी-माध्यमेषु उक्तं यत् अमेरिकी-नौसेना एव एकमात्रं सेवा नास्ति यत्र अन्तिमेषु वर्षेषु प्रमुख-वर्दीनां अभावः अभवत् । एप्रिलमासे अमेरिकीसमुद्रसेनायाः कथनमस्ति यत्, अन्ततः प्रायः वर्षद्वयस्य अभावस्य अनन्तरं अधिकारिभ्यः सैनिकेभ्यः च काष्ठभूमिछद्मवर्दीनां पर्याप्तं आपूर्तिं दातुं समर्थम् अभवत्