2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रीनियम-तत्त्वस्य उपयोगः एयरोस्पेस्, पेट्रोकेमिकल-उद्योगेषु बहुधा भवति, सैन्यक्षेत्रे च अत्यन्तं महत्त्वपूर्णां भूमिकां निर्वहति । २०१७ तमे वर्षे मम देशः प्रथमवारं स्वदेशे शुद्धं रेनियमस्य उपयोगेन विमानस्य इञ्जिनस्य कृते आवश्यकं रेनियम-निकेलमिश्रधातु-एकस्फटिक-पट्टिकानां निर्माणं कृतवान्, येन रोमाञ्चकारी "इञ्जिन-स्वतन्त्रता" सफलतया प्राप्ता
"रेनियम" किम् ।
रेनियमः रजत-श्वेतवर्णीयः भारीधातुः अस्ति यस्य रासायनिकचिह्नं Re अस्ति तथा च परमाणुसङ्ख्या ७५ अस्ति ।तत्त्वानां आवर्तसारणीयाः ६ कालखण्डे संक्रमणधातुनां सप्तमसमूहे अयं १९२५ तमे वर्षे आविष्कृतः अस्ति, अयं अन्तिमः स्थिरः तत्त्वः अस्ति आङ्ग्लभाषायां Rhenium इति नाम लैटिनभाषायाः Rhenus इति शब्दात् आगतं यस्य अर्थः "Rhine River" इति अस्य नामकरणस्य पृष्ठतः एकः अत्यन्तं रोमान्टिकः कथा अस्ति ।
पृथिव्याः कूर्चायां दुर्लभतमतत्त्वेषु अन्यतमम् अस्ति । संयुक्तराज्यस्य भूवैज्ञानिकसर्वक्षणेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् पृथिव्याः पृष्ठभागे रेनियमस्य सिद्धः भण्डारः केवलं प्रायः २५०० टन एव अस्ति । अस्य सर्वेषु तत्त्वेषु सर्वोच्च द्रवणबिन्दुषु अन्यतमः अस्ति, प्लैटिनम, इरिडियम, ऑस्मियम इत्येतयोः पश्चात् अपि अस्य क्वथनबिन्दुः सर्वोच्चः अस्ति
मेण्डेलीवः प्रथमं आवर्तसारणीयां अस्मिन् स्थाने अनाविष्कृतस्य तत्त्वस्य अस्तित्वस्य पूर्वानुमानं कृतवान्, तत् "उपमङ्गनीज" इति आह्वयत्, तस्य मतं च यत् एतत् तत्त्वं मङ्गनीजस्य अनुरूपं भवितुमर्हति १९१४ तमे वर्षे ब्रिटिशभौतिकशास्त्रज्ञः हेनरी मोसेले इत्यनेन परमाणुसङ्ख्यागणनाद्वारा "तत्त्व ७५" इत्यस्य विषये काश्चन सूचनाः निर्धारिताः ।