2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी "वाशिंग्टन पोस्ट्" इति प्रतिवेदनस्य प्रतिक्रियारूपेण यत् युक्रेनदेशस्य सशस्त्रसेनानां आक्रमणेन कुर्स्क-राज्ये आक्रमणेन रूस-युक्रेन-देशयोः कतार-देशे महत्त्वपूर्ण-अन्तर्गत-संरचनानां उपरि आक्रमणं परिहरितुं अप्रत्यक्ष-वार्तायां बाधितं जातम्, १८ तमे स्थानीयसमये रूस-विदेशमन्त्रालयस्य प्रवक्ता ज़ाग्रेब् हारोवा अवदत् यत् कोऽपि किमपि न दूषितवान् यतः किमपि दूषणं नास्ति।पूर्वं वर्तमानकाले च रूस-कीव-अधिकारिणां मध्ये महत्त्वपूर्ण-नागरिक-अन्तर्निर्मित-संरचनानां सुरक्षाविषये प्रत्यक्षं परोक्षं वा वार्ता न अभवत्
△रूसी विदेश मन्त्रालयस्य प्रवक्ता जखारोवा (दत्तांश मानचित्र)
जखारोवा इत्यनेन दर्शितं यत् जापोरोझ्ये परमाणुविद्युत्संस्थानम्, कुर्स्कपरमाणुविद्युत्संस्थानं च इत्यादीनां सुविधानां कृते सुरक्षायाः खतरान् जनयन्,युक्रेनदेशस्य सशस्त्रसेनानां क्रियाः, अमेरिकादेशस्य अन्येषां पाश्चात्यदेशानां च सहभागिता च ।
जखारोवा इत्यस्य मतं यत्,युक्रेनदेशे वार्ताद्वारा संकटस्य समाधानस्य अनेकाः अवसराः प्राप्ताः, अद्यतनतया अस्मिन् वर्षे जूनमासे रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् शान्तिपरिकल्पनस्य प्रस्तावस्य अनन्तरं।परन्तु अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनायाः कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृत्वा रूसस्य सद्भावना-इशारस्य प्रति युक्रेन-देशस्य प्रतिक्रिया समग्रं विश्वं दृष्टवती जखारोवा उवाच .“यथा राष्ट्रपतिः पुटिन् अवदत्,तथाये जनाः एतादृशं कार्यं कुर्वन्ति तेषां किमपि वक्तुं न भवति” इति ।
अस्मिन् वर्षे जूनमासे रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीविदेशमन्त्रालयस्य नेतृत्वेन सह एकस्मिन् सत्रे उक्तवान् यत् रूसदेशः युक्रेनदेशस्य विषये युक्रेनदेशेन सह वार्तालापं कर्तुं सर्वदा इच्छुकः अस्ति। परन्तु पुटिन् इत्यनेन उक्तं यत् वार्तायां पूर्वापेक्षा डोनेत्स्क्, लुहान्स्क्, खर्सोन्, जापोरोझ्य् इति चतुर्णां प्रदेशेभ्यः युक्रेनदेशस्य सैनिकानाम् पूर्णनिवृत्तिः अस्ति। युक्रेनदेशेन स्वसैनिकाः निवृत्ताः कृताः ततः परं रूसदेशः तत्क्षणमेव अग्निप्रहारं स्थगयिष्यति, ततः पक्षद्वयं वार्ताम् आरभेत, यत्र युक्रेनदेशस्य नाटो-सङ्घस्य सदस्यतां न प्राप्तुं सम्बद्धाः विषयाः अपि सन्ति परन्तु पुटिन् इत्यनेन अपि उक्तं यत् युक्रेनदेशेन स्वतन्त्रतया निर्णयः करणीयः।