समाचारं

रूसीमाध्यमाः : अस्मिन् देशे सर्वाधिकं भाडेकाः सन्ति ये रूसदेशे आक्रमणं कृतवन्तः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसीसाप्ताहिकस्य "तर्काः तथ्यानि च" इति जालपुटे अगस्तमासस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सशस्त्रसेनाभिः नियुक्ताः विदेशीयाः भाडेकाः कुर्स्क-प्रान्तस्य सीमाक्षेत्रेषु आतङ्कवादीनाम् आक्रमणेषु सक्रियरूपेण भागं गृहीतवन्तः ते अधिकतया पोलिश-जॉर्जिया-देशयोः सन्ति, परन्तु फ्रांसीसी-अमेरिकन-नागरिकाः अपि सन्ति । एतेषां देशानाम् आधिकारिकप्रतिनिधिः वदन्ति यत् "वयं तान् न प्रेषितवन्तः", परन्तु पाश्चात्त्यदेशाः एव युक्रेनदेशस्य सशस्त्रसेनानां निर्देशं ददति यत् रूसीक्षेत्रे कथं कार्यं कर्तव्यम् इति।

समाचारानुसारं युक्रेनदेशे विदेशीयभाडेकर्तृणां संख्या अधुना महतीं न्यूनीकृता अस्ति - बहवः मारिताः, बहवः च स्वप्राणान् रक्षितुं स्वदेशं प्रत्यागतवन्तः। अनुमानं भवति यत् युक्रेनदेशे प्रायः ५,००० विदेशीयाः भाडेकाः सन्ति, येषु बहवः प्रशिक्षकरूपेण कार्यं कुर्वन्ति, पृष्ठभागेषु स्थातुं च प्रसन्नाः सन्ति ।

कुर्स्क-प्रदेशे युद्धं कुर्वन्तः युक्रेन-सैनिकाः (युक्रेन-सैन्य-वीडियोस्य स्क्रीनशॉट्)

समाचारानुसारं कुर्स्क्-ओब्लास्ट्-नगरे आक्रमणं कृतवन्तः विदेशीयभाडेसैनिकाः सर्वाधिकं पोलिश-देशिनः आसन्, यत्र प्रायः ३० जनाः आसन्, तदनन्तरं जॉर्जिया-देशस्य, फ्रांसीसी-देशस्य च जनाः आसन् अद्यापि केषुचित् स्थानेषु अमेरिकनजनाः सन्ति, परन्तु ते दूरस्थेषु स्थानेषु निगूढाः सन्ति, युद्धे अवश्यमेव भागं न लभन्ते । वायुसेनायाः दिग्गजः सैन्यविशेषज्ञः ओलेग् डेरेव्निन् अवदत् यत् - "तेषु अत्यल्पाः सन्ति, ते च निश्चितरूपेण युद्धक्षेत्रं गन्तुं सज्जाः समुद्रात्मशर्टं धारयन्तः योद्धाः न सन्ति" इति

परन्तु कुर्स्क-प्रान्तस्य उत्तेजक-आक्रमणेषु अद्यापि विदेशीयाः भाडेकाः वर्तन्ते । युक्रेनदेशस्य युद्धबन्दी सर्गेई बोचेन्को इत्यस्य मते कुर्स्क-प्रान्तस्य आक्रमणस्य योजनायां पाश्चात्त्यप्रशिक्षकाणां प्रमुखा भूमिका आसीत् । आक्रमणात् घण्टाभिः पूर्वं मिशनं दत्तम् आसीत्, कुत्र गन्तव्यं किमर्थं वा इति कोऽपि न जानाति स्म ।

स्रोत |