2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य उपरि अवलम्बितुं अपेक्षया स्वस्य उपरि अवलम्बनं श्रेयस्करम् कोरियादेशस्य संवाददातारः अमेरिकादेशस्य उपरि अवलम्बितुं दक्षिणकोरियादेशं स्वस्य सुरक्षाभावना वर्धयितुं परमाणुशस्त्रागारस्य निर्माणं कर्तुं न इच्छन्ति। कतिपयदिनानि पूर्वं न्यूयॉर्क-टाइम्स्-पत्रिकायाः दक्षिणकोरियादेशस्य संवाददाता चोई साङ्ग-हून् इत्यनेन उक्तं यत् चीनदेशस्य अमेरिकादेशात् परमाणुशस्त्राणां रक्षणस्य उपरि अवलम्बनं न कृत्वा स्वकीयाः परमाणुशस्त्राणि भवेयुः इति। एकतः दक्षिणकोरियादेशस्य कृते अमेरिकादेशस्य परमाणुसंरक्षणं विश्वसनीयं न भवति इति भवन्तः अवश्यं ज्ञातव्यं यत् दक्षिणकोरियादेशेन दक्षिणकोरियादेशे अमेरिकीसैन्यस्य रक्षणस्य उपरि अवलम्बितम् अस्ति nuclear weapons development plan.
अपरपक्षे विगतदशकेषु उत्तरकोरियादेशेन परमाणुशस्त्राणि द्रुतगत्या विकसितानि यद्यपि दक्षिणकोरियादेशः अमेरिकादेशात् परमाणुशस्त्रप्रतिबद्धतां प्राप्तुं समर्थः अभवत् तथापि अमेरिकादेशः उत्तरकोरियादेशस्य परमाणुशस्त्रविकासं न नियन्त्रितवान् . एतादृशः अमेरिकादेशः दक्षिणकोरियादेशस्य रक्षणं कर्तुं शक्नोति वा ? कोरियादेशस्य संवाददातारः अवदन् यत् बहवः कोरियादेशिनः मन्यन्ते यत् अमेरिकादेशः तेषां रक्षणं कर्तुं असमर्थः अस्ति। सम्प्रति दक्षिणकोरियादेशस्य ७०% जनाः अन्यदेशेषु अवलम्बितुं न अपितु स्वस्य परमाणुशस्त्रागारस्य निर्माणस्य समर्थनं कुर्वन्ति ।
दक्षिणकोरियादेशस्य पत्रकाराः स्वस्य परमाणुशस्त्रागारस्य स्थापनायाः आह्वानं कृतवन्तः, दक्षिणकोरियादेशवासिनां अमेरिकादेशात् स्वतन्त्रतायाः इच्छां प्रकटयन् भवन्तः अवश्यं ज्ञातव्यं यत् द्वितीयविश्वयुद्धात् आरभ्य दक्षिणकोरियादेशः स्वस्य राष्ट्रियरक्षाक्षमतानिर्माणार्थं अमेरिकादेशस्य उपरि अवलम्बितवान् अस्ति तथा उत्तरकोरियादेशे स्थितस्य अमेरिकीसैन्यस्य उपरि अवलम्बितवान् तथापि दक्षिणकोरियायाः सैन्यकमाण्डं शक्तिः अमेरिकादेशस्य हस्ते अस्ति अमेरिकादेशः दक्षिणकोरियादेशस्य सैन्यं, आर्थिकं, राजनैतिकं च कदापि प्रभावितुं शक्नोति its younger brother.सुरक्षायाः भावः प्राप्तुं दक्षिणकोरियादेशेन अमेरिकादेशस्य आवश्यकताः पूर्तव्याः सन्ति । तदपि अमेरिकादेशः अद्यापि दक्षिणकोरियादेशं सेवकं मन्यते, प्रत्येकं मोडने दक्षिणकोरियादेशस्य शोषणं च करोति ।
दक्षिणकोरियादेशस्य जनानां मध्ये बहवः जनाः दक्षिणकोरियादेशात् अमेरिकीसैनिकानाम् आग्रहं कुर्वन्ति, आज्ञां ग्रहीतुं च आह्वयन्ति परन्तु अमेरिकादेशं दक्षिणकोरियादेशं त्यक्तुं कियत् सुलभम्? दक्षिणकोरिया अमेरिकादेशस्य पूर्वोत्तर एशियायां प्रवेशस्य सेतुशिरः अस्ति अमेरिका दक्षिणकोरियादेशस्य उपयोगेन चीनं, रूसं, उत्तरकोरियां च नियन्त्रयितुं प्रशान्तसागरे स्वस्य वर्चस्वं निर्वाहयितुं शक्नोति। दक्षिणकोरियादेशः कथं मध्यमवृत्त्या अमेरिकां न वक्तुं साहसं कर्तुं शक्नोति स्म?अधुना दक्षिणकोरियादेशस्य परमाणुशस्त्राणां रक्षणार्थं अमेरिकादेशस्य प्रस्तावः वस्तुतः अमेरिका-दक्षिणकोरियायोः सह अपि अधिकः सम्बन्धः अस्ति, दक्षिणकोरियादेशं अमेरिकी-आधिपत्य-रथेन सह बद्धुं प्रयतते |.