2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अचिरेण पूर्वं रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-सेना सहसा बृहत् आक्रमण-कार्यक्रमं प्रारब्धवती । उज्बेकिस्तानदेशेन प्रकाशितसूचनानुसारं दशदिनाधिकेषु एव उज्बेकिस्तानसेना सहस्राणि वर्गकिलोमीटर्भूमिं नियन्त्रितवती । तथापि सर्वे जानन्ति यत् एतादृशः विजयः चिरकालं यावत् स्थातुं न शक्यते यावत् पश्चिमदेशः न प्रवृत्तः भवति। अतः कीव्-देशः पश्चिमं जले प्रलोभयितुं मस्तिष्कं व्यवहरति । सीसीटीवी न्यूज इत्यस्य अनुसारं युक्रेनदेशस्य एकः अधिकारी मीडिया इत्यस्मै अवदत् यत् युक्रेनदेशस्य सेनायाः आक्रमणस्य आरम्भात् पूर्वं पश्चिमे युक्रेनदेशस्य सेना च कुर्स्क् इत्यत्र आक्रमणस्य विषये पूर्वमेव चर्चां कृतवन्तौ।
युक्रेन-अधिकारिणः एतां वार्ताम् प्रकटयितुं पृष्ठभूमिः अस्ति यत् रूस-देशः पश्चिमे युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणे भागं गृहीतवान् इति आरोपं कृतवान् तथापि बहवः पाश्चात्त्यदेशाः रूस-देशेन एतत् आरोपं अङ्गीकृतवन्तः अतः युक्रेनदेशस्य उपरि उल्लिखितं वचनं वस्तुतः कुर्स्क-देशस्य आक्रमणार्थं सैन्य-कार्यक्रमे पाश्चात्य-देशस्य सहभागितायाः "सक्रिय-स्वीकारः" अस्ति । स्पष्टतया कीव्-देशः युक्रेन-पाश्चात्य-देशयोः दृढसम्बन्धं दर्शयितुं न करोति, अपितु दुष्ट-अभिप्रायान् आश्रित्य पश्चिमं रूस-युक्रेन-सङ्घर्षस्य भंवर-मध्ये कर्षयितुम् इच्छति |.
अवश्यं युक्रेन-सेनायाः एतत् आक्रमणं नाटो-सङ्घस्य समर्थनं विना न भवितुम् अर्हति स्म, तेषां कृते प्रदत्तं शस्त्रं, उपकरणं, गुप्तचर-समर्थनं च विना युक्रेन-सेना एकान्ते एतादृशं बृहत्-प्रमाणेन समूह-आक्रमणं कर्तुं न शक्नोति स्म . तदतिरिक्तं युक्रेन-सेनायाः आक्रमणे बहुभ्यः नाटो-देशेभ्यः भाडेकाः अपि सम्मिलिताः इति पुष्टिः कृता इति विविधाः संकेताः सन्ति अतः युक्रेन-देशस्य अधिकारिणः केवलं सत्यं वदन्ति स्म, सार्वजनिकरूपेण च बहिः जगति पुष्टिं कृतवन्तः यत् नाटो-सङ्घः खलु रूसी-मुख्यभूमिविरुद्धे युक्रेन-सैन्यस्य सैन्य-कार्यक्रमेषु भागं गृह्णाति इति
युक्रेनदेशस्य आक्रमणकार्यक्रमः अतीव सफलः इति वक्तुं शक्यते इति न संशयः, परन्तु सर्वे जानन्ति यत् नाटो-सङ्घः गुप्तरूपेण हस्तक्षेपं करोति चेदपि, वायु-दीर्घदूर-अग्नि-आच्छादनं विना, आक्रामक-कार्यक्रमस्य समये युक्रेन-सेनायाः महती क्षतिः अभवत्, तत् च कठिनम् | आक्रमणं कर्तुं रूसदेशे दीर्घकालीनरक्षात्मकस्थानानि स्थापयितुं। तदतिरिक्तं युक्रेन-सेना यथा यथा गभीरं गच्छति तथा तथा तस्याः रसद-आपूर्तिः कठिना भवति, येन तेषां उन्नति-वेगः अधिकं प्रभावितः भवति । अतः युक्रेन-सेनायाः अग्रिमः मन्दः भवितुम् आरब्धः, पक्षद्वयस्य युद्धं च गतिरोधं पतितम् इति वार्ता अस्ति